Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 13, 11.2 saputradārabhṛtyāste vartayanti pṛthakpṛthak //
SkPur (Rkh), Revākhaṇḍa, 46, 10.1 amātyāścaiva bhṛtyāśca gajāṃścāḍhaukayanti ca /
SkPur (Rkh), Revākhaṇḍa, 49, 25.1 kṣudhayā pīḍyate bhāryā putrabhṛtyādayas tadā /
SkPur (Rkh), Revākhaṇḍa, 49, 26.2 saṃrakṣanti ca tattīrthaṃ devabhṛtyagaṇāḥ sadā //
SkPur (Rkh), Revākhaṇḍa, 50, 46.2 bhṛtyebhyaśca tu yad dānaṃ tadvṛthā niṣphalaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 72, 60.1 sarvavyādhivinirmuktāḥ sutabhṛtyaiḥ samanvitāḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 53.2 gato bhṛtyastataḥ śīghraṃ vepamānaḥ suvihvalaḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 57.1 ānītaṃ tatkṣaṇātsarvaṃ bhṛtyais tadvaśavartibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 62.1 mṛtaṃ taiḥ pāvake bhṛtyairhṛdi dhyātvā gadādharam /
SkPur (Rkh), Revākhaṇḍa, 97, 23.2 saṃyuktaḥ putrabhṛtyaiśca pauruṣe mahati sthitaiḥ //
SkPur (Rkh), Revākhaṇḍa, 133, 27.1 rājā vṛkṣo brāhmaṇāstasya mūlaṃ bhṛtyāḥ parṇā mantriṇastasya śākhāḥ /
SkPur (Rkh), Revākhaṇḍa, 211, 21.2 bhuñjantu viprāḥ saha bandhubhṛtyair arcantu nityaṃ mama maṇḍalaṃ ca //
SkPur (Rkh), Revākhaṇḍa, 218, 11.1 tatheti coktvā sa nṛpaḥ sabhṛtyabalavāhanaḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 13.2 sabhṛtyabalavānrājā brāhmaṇena yadṛcchayā /