Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 20, 21.3 evamāpyāyitā mantrā bhṛtyavatphaladāyakāḥ //
GarPur, 1, 46, 17.2 toyāgnidīpasadbhṛtyair yuktaṃ dakṣiṇato bhavet //
GarPur, 1, 65, 39.2 medhāvināṃ ca sūkṣmāḥ syurbhṛtyānāṃ cipiṭāḥ smṛtāḥ //
GarPur, 1, 78, 3.2 saiśvaryabhṛtyajananaṃ kathitaṃ tadaiva pakvaṃ ca tatkila bhavetsuravajravarṇam //
GarPur, 1, 88, 6.2 vibhajatyannadānena bhṛtyādyānatithīnapi //
GarPur, 1, 96, 16.1 saṃbhojyātithibhṛtyāṃśca dampatyoḥ śeṣabhojanam /
GarPur, 1, 96, 25.1 kuryād bhṛtyaiḥ samāyuktaiścintayedātmano hitam /
GarPur, 1, 102, 3.1 bhṛtyāṃstu tarpayecchmaśrujaṭālomabhṛdātmavān /
GarPur, 1, 108, 16.1 sa bhṛtyo yo vidheyastu tadbījaṃ yatprarohati /
GarPur, 1, 108, 25.1 duṣṭā bhāryā śaṭhaṃ mitraṃ bhṛtyaścottaradāyakaḥ /
GarPur, 1, 109, 32.1 jānīyātpreṣaṇe bhṛtyānbāndhavānvyasanāgame /
GarPur, 1, 110, 11.1 sthāneṣveva prayoktavyā bhṛtyāścābharaṇāni ca /
GarPur, 1, 111, 1.2 pārthivasya tu vakṣyāmi bhṛtyānāṃ caiva lakṣaṇam /
GarPur, 1, 111, 20.1 yasya putrāśca bhṛtyāśca mantriṇaśca purohitāḥ /
GarPur, 1, 111, 21.1 yenārjitāstrayo 'pyo 'pyete putrā bhṛtyāśca bāndhavāḥ /
GarPur, 1, 111, 27.1 kāraṇena vinā bhṛtye yastu kupyati pārthivaḥ /
GarPur, 1, 111, 28.2 mānave śrotriye caiva bhṛtyavarge sadaiva hi //
GarPur, 1, 111, 29.1 līlāṃ karoti yo rājā bhṛtyasvajanagarvitaḥ /
GarPur, 1, 111, 30.2 vinā doṣeṇa yo bhṛtyān rājādhamaṇa śāsti ca /
GarPur, 1, 112, 1.2 bhṛtyā bahuvidhā jñeyā uttamādhamamadhyamāḥ /
GarPur, 1, 112, 2.1 bhṛtye parīkṣaṇaṃ vakṣye yasya yasya hi yo guṇaḥ /
GarPur, 1, 112, 17.2 ardharājyaharaṃ bhṛtyaṃ yo hanyātsa na hanyate //
GarPur, 1, 112, 18.2 prāgeva paścādviparītarūpā ye te tu bhṛtyā na hitā bhavanti //
GarPur, 1, 112, 19.2 sukhaduḥkhasamā dhīrā bhṛtyā lokeṣu durlabhāḥ //
GarPur, 1, 112, 24.2 tena sma vardhate rājā sūkṣmato bhṛtyakāryataḥ //
GarPur, 1, 115, 35.1 yo vātmanīha na gurau na ca bhṛtyavarge dīne dayāṃ na kurute na ca mitrakārye /
GarPur, 1, 115, 70.2 svasvāminā balavatā bhṛtyo bhavati garvitaḥ //