Occurrences

Manusmṛti

Manusmṛti
ManuS, 3, 72.1 devatātithibhṛtyānāṃ pitṝṇām ātmanaś ca yaḥ /
ManuS, 3, 112.2 bhojayet saha bhṛtyais tāv ānṛśaṃsyaṃ prayojayan //
ManuS, 3, 116.1 bhuktavatsvatha vipreṣu sveṣu bhṛtyeṣu caiva hi /
ManuS, 4, 251.1 gurūn bhṛtyāṃś cojjihīrṣann arciṣyan devatātithīn /
ManuS, 5, 22.2 bhṛtyānāṃ caiva vṛttyartham agastyo hy ācarat purā //
ManuS, 7, 36.1 tena yad yat sabhṛtyena kartavyaṃ rakṣatā prajāḥ /
ManuS, 7, 67.2 ākāram iṅgitaṃ ceṣṭāṃ bhṛtyeṣu ca cikīrṣitam //
ManuS, 7, 123.2 bhṛtyā bhavanti prāyeṇa tebhyo rakṣed imāḥ prajāḥ //
ManuS, 7, 143.2 saṃpaśyataḥ sabhṛtyasya mṛtaḥ sa na tu jīvati //
ManuS, 7, 226.2 asvasthaḥ sarvam etat tu bhṛtyeṣu viniyojayet //
ManuS, 8, 231.2 gosvāmyanumate bhṛtyaḥ sā syāt pāle 'bhṛte bhṛtiḥ //
ManuS, 8, 243.2 tato 'rdhadaṇḍo bhṛtyānām ajñānāt kṣetrikasya tu //
ManuS, 9, 321.2 hiteṣu caiva lokasya sarvān bhṛtyān niyojayet //
ManuS, 9, 328.1 bhṛtyānāṃ ca bhṛtiṃ vidyād bhāṣāś ca vividhā nṝṇāṃ /
ManuS, 10, 124.2 śaktiṃ cāvekṣya dākṣyaṃ ca bhṛtyānāṃ ca parigraham //
ManuS, 11, 7.1 yasya traivārṣikaṃ bhaktaṃ paryāptaṃ bhṛtyavṛttaye /
ManuS, 11, 10.1 bhṛtyānām uparodhena yat karoty aurdhvadehikam /
ManuS, 11, 22.1 tasya bhṛtyajanaṃ jñātvā svakuṭumbān mahīpatiḥ /
ManuS, 11, 62.1 vrātyatā bāndhavatyāgo bhṛtyādhyāpanam eva ca /