Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara

Carakasaṃhitā
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Mahābhārata
MBh, 3, 141, 28.1 indrasenamukhāṃś caiva bhṛtyān paurogavāṃs tathā /
MBh, 3, 182, 19.1 atithīn annapānena bhṛtyān atyaśanena ca /
MBh, 3, 183, 5.2 bhṛtyān sutān saṃvibhajya tato vraja yathepsitam /
MBh, 5, 92, 44.2 tvaramāṇastato bhṛtyān āsanānītyacodayat //
MBh, 5, 132, 17.1 dāsakarmakarān bhṛtyān ācāryartvikpurohitān /
MBh, 5, 141, 24.2 bhṛtyān bhaktimataścāpi tat parābhavalakṣaṇam //
MBh, 11, 26, 25.2 indrasenamukhāṃścaiva bhṛtyān sūtāṃśca sarvaśaḥ //
MBh, 12, 42, 9.2 sarvāṃśca kauravāmātyān bhṛtyāṃśca samapūjayat //
MBh, 12, 45, 6.1 tathānujīvino bhṛtyān saṃśritān atithīn api /
MBh, 12, 55, 8.1 saṃbandhino 'tithīn bhṛtyān saṃśritopāśritāṃśca yaḥ /
MBh, 12, 69, 2.2 kathaṃ bhṛtyān kathaṃ dārān kathaṃ putrāṃśca bhārata //
MBh, 12, 92, 36.2 pūjayatyatithīn bhṛtyān sa rājño dharma ucyate //
MBh, 12, 119, 1.2 evaṃ śunāsamān bhṛtyān svasthāne yo narādhipaḥ /
MBh, 12, 119, 7.2 bhṛtyān sthāpayate 'buddhir na sa rañjayate prajāḥ //
MBh, 12, 161, 19.1 bhṛtyān bhogair dviṣo daṇḍair yo yojayati so 'rthavān /
MBh, 12, 283, 25.2 prajā bhṛtyāṃśca putrāṃśca svadharmeṇānupālaya //
MBh, 13, 24, 76.1 upādhyāyāṃśca bhṛtyāṃśca bhaktāṃśca bharatarṣabha /
MBh, 13, 53, 38.1 tasya tad vacanaṃ śrutvā rājā bhṛtyān athābravīt /
MBh, 13, 60, 18.1 putravaccāpi bhṛtyān svān prajāśca paripālaya /
MBh, 13, 95, 67.2 jīvato vai gurūn bhṛtyān bharantvasya pare janāḥ /
MBh, 15, 10, 11.1 karmadṛṣṭyātha bhṛtyāṃstvaṃ varayethāḥ kurūdvaha /
Manusmṛti
ManuS, 4, 251.1 gurūn bhṛtyāṃś cojjihīrṣann arciṣyan devatātithīn /
ManuS, 9, 321.2 hiteṣu caiva lokasya sarvān bhṛtyān niyojayet //
Rāmāyaṇa
Rām, Bā, 53, 6.1 nirdhūya tāṃs tadā bhṛtyāñ śataśaḥ śatrusūdana /
Rām, Ay, 8, 8.1 bhrātṝn bhṛtyāṃś ca dīrghāyuḥ pitṛvat pālayiṣyati /
Rām, Ay, 98, 10.2 yadi tvam asmān ṛṣabho bhartā bhṛtyān na śādhi hi //
Rām, Su, 60, 27.2 uvācaikāntam āgamya bhṛtyāṃstān samupāgatān //
Rām, Yu, 77, 14.3 vānarā ghnantuṃ sambhūya bhṛtyān asya samīpagān //
Rām, Yu, 116, 8.2 yady asmān manujendra tvaṃ bhaktān bhṛtyān na śādhi hi //
Saundarānanda
SaundĀ, 2, 27.2 randhrairnācūcudad bhṛtyān karair nāpīpiḍat prajāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 26.1 so 'haṃ paurajanaṃ bhṛtyān antaḥpuravicāriṇaḥ /
BKŚS, 18, 424.1 pitā me dhriyate bhartā bhṛtyān āttena kiṃ mama /
BKŚS, 20, 362.2 sa bhṛtyān bibharāmāsa vaikhānasa ivāśrame //
BKŚS, 27, 68.2 bhṛtyān udvejayanty eva teṣāṃ kiṃ kriyatām iti //
Kātyāyanasmṛti
KātySmṛ, 1, 976.2 hiteṣu caiva lokasya sarvān bhṛtyān niyojayet //
Kūrmapurāṇa
KūPur, 2, 22, 77.2 jñātiṣvapi catuṣṭeṣu svān bhṛtyān bhojayet tataḥ /
KūPur, 2, 26, 75.1 gurūn bhṛtyāṃścojjihīrṣurarciṣyan devatātithīn /
Liṅgapurāṇa
LiPur, 2, 1, 30.1 svabhṛtyānbrāhmaṇā hyete kīrtiṃ śṛṇvanti me yathā /
Matsyapurāṇa
MPur, 105, 21.2 putrāndārāṃstathā bhṛtyāngaurekā prati tārayet //
Viṣṇupurāṇa
ViPur, 4, 24, 128.2 tato bhṛtyāṃś ca paurāṃś ca jigīṣante tathā ripūn //
Viṣṇusmṛti
ViSmṛ, 57, 13.1 gurūn bhṛtyān ujjihīrṣur arciṣyan pitṛdevatāḥ /
ViSmṛ, 67, 42.1 devān pitṝn manuṣyāṃśca bhṛtyān gṛhyāśca devatāḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 105.2 saṃbhojyātithibhṛtyāṃś ca daṃpatyoḥ śeṣabhojanam //
YāSmṛ, 3, 46.2 bhṛtyāṃś ca tarpayet śmaśrujaṭālomabhṛd ātmavān //
Bhāgavatapurāṇa
BhāgPur, 4, 7, 42.3 pumān śeṣe siddhair hṛdi vimṛśitādhyātmapadaviḥ sa evādyākṣṇor yaḥ pathi carasi bhṛtyān avasi naḥ //
BhāgPur, 11, 17, 51.2 dhanenāpīḍayan bhṛtyān nyāyenaivāharet kratūn //
Garuḍapurāṇa
GarPur, 1, 96, 16.1 saṃbhojyātithibhṛtyāṃśca dampatyoḥ śeṣabhojanam /
GarPur, 1, 102, 3.1 bhṛtyāṃstu tarpayecchmaśrujaṭālomabhṛdātmavān /
GarPur, 1, 109, 32.1 jānīyātpreṣaṇe bhṛtyānbāndhavānvyasanāgame /
GarPur, 1, 111, 30.2 vinā doṣeṇa yo bhṛtyān rājādhamaṇa śāsti ca /
Hitopadeśa
Hitop, 2, 32.17 bhṛtyān saṃbhāṣayed yas tu kāryakāle sa kiṃprabhuḥ //
Kathāsaritsāgara
KSS, 5, 3, 140.1 tacchrutvā dāśaputrāste kruddhā bhṛtyān babhāṣire /
KSS, 5, 3, 143.1 ityuktvā dāśaputrāste bhṛtyān baddhvaiva taṃ tadā /