Occurrences

Mahābhārata
Saṅghabhedavastu
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kāvyādarśa
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Ṛtusaṃhāra
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṭhayogapradīpikā
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 176, 29.20 āsaktabhṛṅgaṃ kusumaṃ śaśibimbaṃ jigāya tat /
MBh, 1, 176, 29.40 lolapatraṃ calad bhṛṅgaṃ pariveṣṭitakesaram /
MBh, 1, 191, 16.7 bhṛṅgāliromalatikā hyāvartanibhanābhikāḥ /
Saṅghabhedavastu
SBhedaV, 1, 157.0 iti hi gautamā mahāsaṃmatasya rājño rocaḥ putraḥ rocasya kalyāṇaḥ kalyāṇasya varakalyāṇaḥ varakalyāṇasya upoṣadhaḥ upoṣadhasya māndhātā māndhātuś cāruḥ cāror upacāruḥ upacāroś cārumān cārumata upacārumān ruciḥ suruciḥ mucir mucilinda aṅga aṅgīratho bhṛṅgo bhagīrathaḥ sagaraḥ sāgaro mahāsāgaraḥ śakunir mahāśakuniḥ kuśa upakuśo mahākuśaḥ sudarśano mahāsudarśanaḥ praṇayo mahāpraṇayaḥ praṇādo mahāpraṇādaḥ prabhaṅkaraḥ pratāpavān merur merumān merumantaḥ arcir arciṣmān arciṣmantaḥ arciṣmantasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā potalake nagare ekaśatarājaśatam abhūt teṣām apaścimakaḥ arindamo nāma rājābhūd arīn damayatīty arindamaḥ arindama iti saṃjñā udapādi arindamasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā ayodhyāyāṃ catuḥpañcāśad rājasahasrāṇy abhūvan teṣām apaścimakaḥ ajitañjayo nāma rājābhūd ajitaṃ jayatīty ajitaṃjayaḥ ajitaṃjaya iti saṃjñā udapādi //
Amarakośa
AKośa, 2, 237.1 kaliṅgabhṛṅgadhūmyāṭā atha syācchatapatrakaḥ /
AKośa, 2, 250.2 dvirephapuṣpaliḍbhṛṅgaṣaṭpadabhramarālayaḥ //
Amaruśataka
AmaruŚ, 1, 76.1 ālambyāṅgaṇavāṭikāparisare cūtadrume mañjarīṃ sarpatsāndraparāgalampaṭaraṇadbhṛṅgāṅganāśobhinīm /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 12, 15.1 bhṛṅganīlā nirālokā dṛk snigdhā liṅganāśataḥ /
AHS, Utt., 39, 172.2 keśair bhṛṅgāṅganīlair madhusurabhimukho naikayoṣinniṣevī /
Bodhicaryāvatāra
BoCA, 8, 16.1 dharmārthamātramādāya bhṛṅgavat kusumānmadhu /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 11.2 bhṛṅgamālāparīvāraḥ sa yayau pratipakṣaṇam //
BKŚS, 3, 49.2 rajaḥpiśaṅgabhṛṅgālīm aharat kusumasrajam //
BKŚS, 9, 44.1 vāruṇīpānasaṃjātamadabhṛṅgaviluptayā /
BKŚS, 18, 511.2 bhṛṅgānīkaiḥ sadā yatra kṛṣṇakalmāṣapallavāḥ //
BKŚS, 28, 55.2 bhṛṅgadaṃśabhayāt kas taṃ nāpramattas tyajed iti //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 36.1 na padmaṃ mukham evedaṃ na bhṛṅgau cakṣuṣī ime /
KāvĀ, Dvitīyaḥ paricchedaḥ, 44.2 bhramadbhṛṅgam ivālakṣyakesaraṃ bhāti paṅkajam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 77.1 smitapuṣpojjvalaṃ lolanetrabhṛṅgam idaṃ mukham /
KāvĀ, Dvitīyaḥ paricchedaḥ, 196.2 bhṛṅganetrādi tulyaṃ tat sadṛśavyatirekatā //
Kāvyālaṃkāra
KāvyAl, 2, 82.2 anvamīyanta bhṛṅgālivācā saptacchadadrumāḥ //
KāvyAl, 2, 90.1 padmendubhṛṅgamātaṃgapuṃskokilakalāpinaḥ /
KāvyAl, 3, 22.1 neyaṃ virauti bhṛṅgālī madena mukharā muhuḥ /
Liṅgapurāṇa
LiPur, 1, 92, 27.2 ramyaṃ priyaṅgutarumañjarisaktabhṛṅgaṃ bhṛṅgāvalīkavalitāmrakadambapuṣpam //
LiPur, 1, 92, 27.2 ramyaṃ priyaṅgutarumañjarisaktabhṛṅgaṃ bhṛṅgāvalīkavalitāmrakadambapuṣpam //
Matsyapurāṇa
MPur, 122, 95.2 tṛtīyaścaiva sauvarṇo bhṛṅgapattranibho giriḥ //
MPur, 154, 251.2 bhṛṅgeṣu kokilāsyeṣu vibhāgena smarānalam //
MPur, 157, 13.0 tatastatyāja bhṛṅgāṅgaṃ phullanīlotpalatvacam //
Viṣṇupurāṇa
ViPur, 2, 12, 21.1 svarbhānosturagā hyaṣṭau bhṛṅgābhā dhūsaraṃ ratham /
ViPur, 5, 13, 15.1 vanarājīṃ tathā kūjadbhṛṅgamālāmanoramām /
ViPur, 5, 13, 44.2 vilokya netrabhṛṅgābhyāṃ papau tanmukhapaṅkajam //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 14.1 vipattrapuṣpāṃ nalinīṃ samutsukā vihāya bhṛṅgāḥ śrutihārinisvanāḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 23.1 puṃskokilaiḥ kalavacobhirupāttaharṣaiḥ kūjadbhirunmadakalāni vacāṃsi bhṛṅgaiḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 26.2 māse madhau madhurakokilabhṛṅganādairnāryā haranti hṛdayaṃ prasabhaṃ narāṇām //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 368.1 dvirephaḥ puṣpaliḍ bhṛṅgaḥ ṣaṭpadabhramarāvaliḥ /
Bhāratamañjarī
BhāMañj, 1, 1045.2 ṣoḍaśastrīsahasrākṣibhṛṅgālīkamalākaraḥ //
BhāMañj, 5, 315.1 śyāmakuñjarakapolasaṃmilallolabhṛṅgavalayāndhakāritam /
BhāMañj, 13, 882.2 kālabhṛṅgaḥ pibatyeva janakiñjalkamañjasā //
BhāMañj, 13, 888.1 aiśvaryasaurabhabharānguṇabhṛṅgasaṅgānkāntālatāvalayitānabhimānavṛkṣān /
BhāMañj, 13, 1108.1 asminśarīrakusume bhṛṅgavajjīvite sthite /
Garuḍapurāṇa
GarPur, 1, 58, 29.2 svarbhānosturagā hyaṣṭau bhṛṅgābhā dhūsaraṃ ratham //
GarPur, 1, 72, 3.1 tatrāsitābjahalabhṛdvasanāsibhṛṅgaśārṅgāyudhāṅgaharakaṇṭhakaṣāyapuṣpaiḥ /
GarPur, 1, 77, 3.1 śaṅkhābjabhṛṅgārkavicitrabhaṅgā sūtrairupetāḥ paramāḥ pavitrāḥ /
Gītagovinda
GītGov, 1, 8.1 tava karakamalavare nakham adbhutaśṛṅgam dalitahiraṇyakaśiputanubhṛṅgam //
Hitopadeśa
Hitop, 2, 163.1 mūlaṃ bhujaṅgaiḥ kusumāni bhṛṅgaiḥ śākhāḥ plavaṅgaiḥ śikharāṇi bhallaiḥ /
Kathāsaritsāgara
KSS, 3, 3, 104.1 yogena bhṛṅgarūpaṃ ca kṛtvā tasyātmanastathā /
KSS, 3, 3, 117.1 taddṛṣṭvā bhṛṅgarūpau tau guhacandro dvijaśca saḥ /
Narmamālā
KṣNarm, 3, 25.2 netrotpalamukhāmbhojabhṛṅgavyāpteva padminī //
Rasaratnākara
RRĀ, Ras.kh., 6, 85.1 bhārgīkarkaṭaśuṅgibhṛṅgatrikaṭu dvau jīrakau citrakaṃ cāturjātapunarnavāgajakaṇādrākṣāśaṇaṃ vāsakaḥ /
Rasārṇava
RArṇ, 14, 159.1 bhṛṅgapakṣaṃ nṛkeśaṃ ca mṛtakāntaṃ saṭaṅkaṇam /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 155.0 bhṛṅgaḥ kuliṅgo dhūmyāṭo dārvāghātaḥ śatacchadaḥ //
RājNigh, Siṃhādivarga, 171.1 bhramaraḥ ṣaṭpado bhṛṅgaḥ kalālāpaḥ śilīmukhaḥ /
Tantrāloka
TĀ, 4, 276.2 ketakīkusumasaurabhe bhṛśaṃ bhṛṅga eva rasiko na makṣikā /
Ānandakanda
ĀK, 1, 12, 86.1 randhramāpādayedāmraphale bhṛṅgaṃ vivarjayet /
ĀK, 1, 19, 125.1 mādhavīstabakālīnabhṛṅgagītābhinanditaiḥ /
Āryāsaptaśatī
Āsapt, 2, 35.1 antaḥkaluṣastambhitarasayā bhṛṅgāranālayeva mama /
Āsapt, 2, 155.2 kṣiptaḥ kṣipto nipatann aṅge nartayati bhṛṅgas tām //
Gheraṇḍasaṃhitā
GherS, 7, 10.2 mandaṃ mandaṃ recayed vāyuṃ bhṛṅganādaṃ tato bhavet //
Haribhaktivilāsa
HBhVil, 5, 170.10 prakaṭasaurabhākulitamattabhṛṅgollasad iti pāṭhas tu sugama eva /
HBhVil, 5, 180.2 ābandhurodaram udāragabhīranābhiṃ bhṛṅgāṅganānikaravañjularomarājim //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 68.1 vegād ghoṣaṃ pūrakaṃ bhṛṅganādaṃ bhṛṅgīnādaṃ recakaṃ mandamandam /
Kokilasaṃdeśa
KokSam, 1, 40.1 tvañcaddhūmān davahutabhujo jvālamālājaṭālān valgadbhṛṅgān vanaviṭapino bhāsurān pallavaughaiḥ /
KokSam, 1, 57.1 viṣvakkīrṇairiva paśupateḥ kandharākāntipuñjair vītāloke jagati timirairvyomanīlābjabhṛṅgaiḥ /
KokSam, 1, 66.2 yatra snigdheṣvapi kacabhareṣveṇaśābekṣaṇānāṃ mādyadbhṛṅge sati parimale maṅgalāya prasūnam //
KokSam, 1, 93.1 bālodyānaiḥ samadamahilābhuktavallīnikuñjaiḥ kelīhaṃsakṣubhitanagarabhrāntabhṛṅgaiḥ sarobhiḥ /
KokSam, 2, 17.1 snigdhaskandhasrutamadhurasaḥ kiṃca tasyopakaṇṭhe kūjadbhṛṅgaḥ kuravakataruryaḥ kuraṅgekṣaṇāyāḥ /
KokSam, 2, 51.1 mādyadbhṛṅgaiḥ kumudapavanaistarjyamānasya ghorair ātaṅkākhye sarasi luṭhato hā niśīthe niśīthe /
KokSam, 2, 65.1 uccinvatyāḥ kisalayarucā pāṇinodyānapuṣpaṃ sākaṃ bhṛṅgaistava mayi mukhāmbhojasaurabhyalubdhe /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 192, 26.2 bhṛṅgamālārutaravai ramaṇīyamabhūdvanam //