Occurrences

Arthaśāstra
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Suśrutasaṃhitā
Bhāratamañjarī
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Rasārṇavakalpa
Yogaratnākara

Arthaśāstra
ArthaŚ, 14, 2, 19.1 khadyotagaṇḍūpadacūrṇaṃ samudrajantūnāṃ bhṛṅgakapālānāṃ khadirakarṇikārāṇāṃ puṣpacūrṇaṃ vā śakunakaṅgutailayuktaṃ tejanacūrṇam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 3, 48.2 pṛthag rasāṃśca madhunā vyāghrīvārtākabhṛṅgajān //
AHS, Cikitsitasthāna, 19, 83.1 kuṣṭhāśvamārabhṛṅgārkamūtrasnukkṣīrasaindhavaiḥ /
AHS, Utt., 2, 66.2 śṛṅgaveraniśābhṛṅgaṃ kalkitaṃ vaṭapallavaiḥ //
AHS, Utt., 13, 34.1 śreṣṭhājalaṃ bhṛṅgarasaṃ saviṣājyam ajāpayaḥ /
AHS, Utt., 13, 46.1 tilatailam akṣatailaṃ bhṛṅgasvaraso 'sanācca niryūhaḥ /
AHS, Utt., 16, 57.1 lākṣānirguṇḍībhṛṅgadārvīrasena śreṣṭhaṃ kārpāsaṃ bhāvitaṃ saptakṛtvaḥ /
AHS, Utt., 24, 35.1 nīlīśirīṣakoraṇṭabhṛṅgasvarasabhāvitam /
Kāmasūtra
KāSū, 7, 2, 31.0 tathā somalatāvalgujabhṛṅgalohopajihvikācūrṇair vyādhighātakajambūphalarasaniryāsena ghanīkṛtena liptasaṃbādhāṃ gacchato rāgo naśyati //
Suśrutasaṃhitā
Su, Cik., 25, 30.1 anena tailaṃ vipacedvimiśraṃ rasena bhṛṅgatriphalābhavena /
Su, Ka., 8, 54.2 bhṛṅgasvarasapiṣṭā vā kṛṣṇavalmīkamṛttikā //
Su, Ka., 8, 56.1 nakhāvaghṛṣṭasaṃjāte śophe bhṛṅgaraso hitaḥ /
Su, Utt., 47, 52.1 sarpistailavasāmajjadadhibhṛṅgarasair yutam /
Bhāratamañjarī
BhāMañj, 1, 1068.2 tadutthairiva bhṛṅgaughairnṛpā malinatāṃ yayuḥ //
BhāMañj, 5, 223.1 lakṣmīḥ kamalinīḥ bhṛṅgā rājyacandanabhoginaḥ /
Rasahṛdayatantra
RHT, 19, 29.2 lohaghanaṃ ca tadevaṃ bhṛṅgeṇa ca sādhayed bahuśaḥ //
Rasamañjarī
RMañj, 2, 38.2 mardayed bhṛṅgajair drāvair dinaikaṃ vā dhamet punaḥ //
RMañj, 3, 85.0 sakṛd bhṛṅgāmbunā svinnaṃ kāsīsaṃ nirmalaṃ bhavet //
RMañj, 3, 95.1 godugdhatriphalābhṛṅgadravaiḥ piṣṭaṃ śilājatu /
RMañj, 6, 41.1 lohārddhaṃ mṛtavaikrāntaṃ mardayedbhṛṅgajairdravaiḥ /
RMañj, 6, 159.2 tato jayantījambīrabhṛṅgadrāvair vimardayet //
RMañj, 6, 272.1 mardayedbhṛṅgajadrāvaiḥ peṣyaṃ śoṣyaṃ punaḥ punaḥ /
RMañj, 8, 22.1 tailatulye bhṛṅgarase tattailaṃ tu vipācayet /
RMañj, 8, 27.1 kāśmaryā mūlamādau sahacarakusumaṃ ketakīnāṃ ca mūlaṃ lauhaṃ cūrṇaṃ sabhṛṅgaṃ triphalajalayutaṃ tailamebhir vipakvam /
Rasaprakāśasudhākara
RPSudh, 3, 55.2 pradrāvayettaṃ badarasya cāgninā praḍhālayed bhṛṃgarase trivāram //
Rasaratnasamuccaya
RRS, 2, 40.2 triphalāmuṇḍikābhṛṅgapatrapathyākṣamūlakaiḥ //
RRS, 3, 24.1 gandhako drāvito bhṛṅgarase kṣipto viśudhyati /
RRS, 3, 28.1 itthaṃ viśuddhastriphalājyabhṛṅgamadhvanvitaḥ śāṇamito hi līḍhaḥ /
RRS, 3, 55.0 sakṛdbhṛṅgāmbunā klinnaṃ kāsīsaṃ nirmalaṃ bhavet //
RRS, 5, 220.1 dhautabhūnāgasambhūtaṃ mardayedbhṛṃgajadravaiḥ /
RRS, 11, 101.1 triphalābhṛṅgamahauṣadhamadhusarpiśchāgadugdhagomūtre /
RRS, 11, 107.1 karpūrasūraṇasubhṛṅgasumeghanādair nāgaṃ niṣicya tu mitho valayed rasena /
RRS, 14, 54.1 ayorajo viṃśatiniṣkamānaṃ vibhāvitaṃ bhṛṅgarasāḍhakena /
RRS, 14, 69.1 agniparṇīharilatābhṛṅgārdrasurasārasaiḥ /
RRS, 16, 40.2 vacā jayā samaṃ sarvaṃ jayantī bhṛṃgajadravaiḥ //
RRS, 16, 88.2 triśūlī bhṛṃgacāṅgerī sātalā tīkṣṇaparṇikā //
RRS, 16, 127.2 bhṛṅgāmbhoviṣatindukārdrakarasaiḥ sampiṣya guṃjāmitā saṃśuṣkā vaḍavāmukhīti guṭikā nāmnoditā tārayā //
RRS, 16, 143.2 tatsarvaṃ vijayādrāvaiḥ śigrucitrakabhṛṃgajaiḥ //
Rasaratnākara
RRĀ, R.kh., 2, 26.2 dinaikaṃ vātha sarpākṣīviṣṇukrāntāhvabhṛṅgajaiḥ //
RRĀ, R.kh., 10, 76.0 hemābhaṃ mahiṣākṣatulyamaparaṃ tatpadmarāgopamaṃ bhṛṅgābhaṃ kumudadyutiṃ ca vidhinā grāhyā parīkṣyā tataḥ //
RRĀ, Ras.kh., 2, 35.1 bhṛṅgadhātrīphaladrāvaiś chāyāyāṃ bhāvayet tryaham /
RRĀ, V.kh., 3, 74.1 bhāvayedbhṛṅgajairdrāvaiḥ saptāham ātape khare /
RRĀ, V.kh., 19, 79.1 triphalā bhṛṅgakoraṇṭabhallātakaravīrakam /
Rasendracintāmaṇi
RCint, 3, 35.1 sarpākṣīciñcikāvandhyābhṛṅgābdakanakāmbubhiḥ /
RCint, 4, 13.2 bhṛṅgāmalakasāreṇa haridrāyā rasena ca //
RCint, 7, 110.0 sakṛdbhṛṅgāmbunā svinnaṃ kāsīsaṃ nirmalaṃ bhavet //
RCint, 8, 34.1 ghasratrayaṃ kanakabhṛṅgarasena gāḍham āveśya bhājanatale viṣadhūpabhāji /
RCint, 8, 34.2 bhṛṅgadraveṇa śithilaṃ laghukācakūpyām āpūrya ruddhavadanāṃ sikatākhyayantre //
RCint, 8, 53.1 bhāvayettriphalākvāthais tat sarvaṃ bhṛṅgajairdravaiḥ /
RCint, 8, 70.1 triphalārdrakabhṛṅgāṇāṃ keśarājasya buddhimān /
RCint, 8, 135.1 gajakarṇapatramūlaśatāvarībhṛṅgakeśarājarasaiḥ /
RCint, 8, 138.1 triphalāmbubhṛṅgakeśaraśatāvarīkandamāṇasahajarasaiḥ /
RCint, 8, 254.1 kumārī bhṛṅgakoraṇṭau kākamācī punarnavā /
Rasendracūḍāmaṇi
RCūM, 10, 26.1 triphalāmuṇḍikābhṛṅgapathyānīlīsumūlakaiḥ /
RCūM, 10, 58.1 bhṛṅgāmbho gandhakopeto rājāvartto vicūrṇitaḥ /
RCūM, 11, 11.2 gandhako drāvito bhṛṅgarase kṣipto viśudhyati //
RCūM, 11, 15.1 itthaṃ viśuddhas triphalājyabhṛṅgamadhvanvitaḥ śāṇamito hi līḍhaḥ /
RCūM, 11, 80.1 sakṛd bhṛṅgāmbunā klinnaṃ kāsīsaṃ nirmalaṃ bhavet /
RCūM, 13, 25.1 vicūrṇya bhāvayedbhṛṅgarasairvārāṇi sapta ca /
RCūM, 14, 186.1 dhautaṃ bhūnāgasambhūtaṃ mardayed bhṛṅgajai rasaiḥ /
Rasendrasārasaṃgraha
RSS, 1, 73.2 mardito bhṛṅgajadrāvair dinaikaṃ cālayet punaḥ /
RSS, 1, 214.2 sakṛdbhṛṅgāmbunā svinnaṃ kāśīśaṃ nirmalaṃ bhavet //
RSS, 1, 233.1 godugdhatriphalābhṛṅgadravaiḥ piṣṭaṃ śilājatu /
RSS, 1, 320.1 śṛṅgaveraviḍaṅgau ca bhṛṅgabhallātakauṣadham /
Rasārṇava
RArṇ, 7, 69.2 bhṛṅgāmbhasā vā saptāhaṃ bhāvitaḥ kṣālito'mbhasā //
RArṇ, 7, 71.0 kṣipraṃ bhṛṅgasya niryāse kṣālito gandhako hitaḥ //
RArṇ, 11, 137.1 bahuratneṣu jīrṇeṣu bhṛṅgarāgeṣu suvrate /
RArṇ, 12, 365.1 girijatusamamabhraṃ kāntabhṛṅgaṃ viḍaṅgaṃ rasasahitasubhāvyaṃ taṇḍulairdivyamukhyaiḥ /
Ānandakanda
ĀK, 1, 9, 14.2 guñjāṃ bhṛṅgarasaiḥ sarvaṃ dinamekaṃ vimardayet //
ĀK, 1, 9, 42.2 pūrvavadbhasmayedvyomasatvaṃ bhṛṅgavarārasaiḥ //
ĀK, 1, 9, 45.2 pūrvavadbhasmayetkāntaṃ varānirguṇḍibhṛṅgajaiḥ //
ĀK, 1, 9, 47.1 anu bhakṣyaṃ sinduvāravarābhṛṅgabhavaṃ rajaḥ /
ĀK, 1, 9, 49.2 mṛtaṃ kāntaṃ ghanaṃ tulyaṃ dhātrībhṛṅgapunarnavāḥ //
ĀK, 1, 9, 51.1 bhṛṅgāmalakavarṣābhūcūrṇaṃ krāmaṇamuttamam /
ĀK, 1, 9, 65.1 muṇḍinirguṇḍikābhṛṅgavarānīreṇa pārvati /
ĀK, 1, 9, 79.2 caturguṇe ca kāntābhre varābhṛṅgakuraṇḍajaiḥ //
ĀK, 1, 9, 80.2 samadhvājyaṃ bhṛṅgavarākuraṇḍakarajoyutam //
ĀK, 1, 9, 91.2 dhātrībhṛṅgarasairmardyamekaviṃśativārakam //
ĀK, 1, 9, 92.2 dhātrībhṛṅgabhavaṃ cūrṇaṃ karṣaṃ godugdhakaṃ palam //
ĀK, 1, 9, 113.2 triphalābhṛṅgajair nīrair bhāvayettattrisaptadhā //
ĀK, 1, 9, 126.2 bhṛṅgadhātrīphalarase tato laghupuṭe pacet //
ĀK, 1, 9, 127.1 bhṛṅgadhātrīphalarasaiśchāyāyāṃ bhāvayedrasam /
ĀK, 1, 9, 130.2 bhṛṅgadhātrīphalarasaiśchāyāyāṃ bhāvayettridhā //
ĀK, 1, 9, 131.2 punastrisaptadhā bhṛṅgadhātrīnīraiśca bhāvayet //
ĀK, 1, 9, 148.2 etat sarvaṃ varākvāthamuṇḍībhṛṅgarasair dinam //
ĀK, 1, 9, 149.2 tadādāya varābhṛṅgamuṇḍinīraiśca bhāvayet //
ĀK, 1, 9, 154.1 kanyābhṛṅgavarānīrair dinaṃ mardyaṃ ca saṃpuṭe /
ĀK, 1, 9, 155.1 kanyābhṛṅgavarānīrair bhāvayecca trisaptadhā /
ĀK, 1, 9, 159.2 kṛte laghupuṭe paścādbhāvyaṃ bhṛṅgavarārasaiḥ //
ĀK, 1, 9, 169.2 triphalābhṛṅgajarasai ruddhvā saṃpuṭake pacet //
ĀK, 1, 9, 170.2 varābhṛṅgarasair ekaviṃśatiṃ vāramātape //
ĀK, 1, 9, 184.1 varābhṛṅgarase piṣṭvā bhūdhare saṃpuṭe pacet /
ĀK, 1, 9, 184.2 tato bhṛṅgavarānīrairekaviṃśatibhāvanāḥ //
ĀK, 1, 13, 23.1 tato bhṛṅgadravairbhāvyaṃ saptakṛtvastape khare /
ĀK, 1, 15, 160.2 dhātrīcūrṇaṃ bhṛṅgacūrṇaṃ madhvājyasahitaṃ lihet //
ĀK, 1, 15, 173.1 viḍaṅgabhṛṅgakhadirabrahmavṛkṣarasaiḥ pṛthak /
ĀK, 1, 15, 174.2 triphalāyāḥ śataphalaṃ cūrṇaṃ bhṛṅgarasaiḥ purā //
ĀK, 1, 15, 225.2 ekīkṛtyaiva bhṛṅgasya rasena paribhāvayet //
ĀK, 1, 15, 398.1 dūrvā bhṛṅgo marīcaśca madhukājājisaindhavam /
ĀK, 1, 15, 456.1 vidhivacchālmalīpicchavarībhṛṅgāmṛtārasaiḥ /
ĀK, 1, 16, 27.2 picchābhṛṅgavidārikāmadanakaṃ bījaṃ ca kacchūdbhavaṃ śālmalyaṅghripunarnavāgaruśatāvaryapyatho dīpyakam //
ĀK, 1, 16, 38.1 mahānīlīrasaṃ prasthaṃ prasthaṃ bhṛṅgarasaṃ priye /
ĀK, 1, 16, 40.1 tripalaṃ cāmalaṃ bhṛṅganīlīpatrarajaḥ palam /
ĀK, 1, 16, 67.2 samaṃ cūrṇaṃ bhṛṅgarasair bhāvyam ekadinaṃ priye //
ĀK, 1, 16, 70.1 kṛṣṇamṛttriphalābhṛṅgarasāyaścūrṇakaṃ samam /
ĀK, 1, 16, 77.2 kāsīsaṃ nīlikāpatraṃ dadhibhṛṅgarasastathā //
ĀK, 1, 16, 84.1 tailam etatsamaṃ yojyaṃ tathā bhṛṅgarasaiḥ punaḥ /
ĀK, 1, 16, 91.1 jalamaṇḍanikākākamācībhṛṅgāḥ samāḥ samāḥ /
ĀK, 1, 16, 93.1 varābhṛṅgarasaiḥ piṣṭvā kāntapātre vilepayet /
ĀK, 1, 16, 100.1 tailāccaturguṇaṃ bhṛṅgarasas tasmāccaturguṇaḥ /
ĀK, 1, 16, 106.2 ātape dhārayed bhṛṅgakoraṇṭarasabhāvitam //
ĀK, 1, 23, 107.2 bhṛṅgapatrarasairyuktaṃ dinam ekaṃ vimardayet //
ĀK, 1, 23, 565.1 giriyutasamam abhraṃ kāntabhṛṅgaṃ viḍaṅgaṃ rasasahitavibhāvyaṃ taṇḍulair bilvamajjaiḥ /
ĀK, 1, 23, 737.2 bhṛṅgapatraṃ nṛkeśaṃ ca mukhaṃ kāntasya ṭaṅkaṇam //
ĀK, 2, 1, 27.1 bhāvayedbhṛṅgajairdrāvaiḥ saptāhamātape khare /
ĀK, 2, 1, 29.2 bhṛṅgadhuttūrayorvāpi tilaparṇīrasena vā //
ĀK, 2, 1, 180.2 abhrakaṃ gaganaṃ bhṛṅgaṃ bahuputram umābhavam //
ĀK, 2, 1, 356.1 godugdhaistriphalākvāthair bhṛṅgadrāvaiḥ śilājatu /
ĀK, 2, 5, 39.2 bhṛṅgārdrakaṃ tālamūlaṃ hastikarṇyāśca mūlakam //
ĀK, 2, 5, 53.1 vandhyābhṛṅgapunarnavyāḥ sagomūtrair dinaṃ punaḥ /
ĀK, 2, 8, 144.2 viṣṇudehasamābhāsā bhṛṅgapatrasamaprabhā //
ĀK, 2, 9, 70.1 bhṛṅgavadvarṇapatrāḍhyā kṣīriṇī pītapuṣpikā /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 93.1 godugdhais triphalākvāthair bhṛṅgadrāvaiśca mardayet /
ŚdhSaṃh, 2, 12, 210.1 jayantīsnukpayobhṛṅgavahnivātāritailakaiḥ /
ŚdhSaṃh, 2, 12, 254.1 tato jayantījambīrabhṛṅgadrāvair vimardayet /
ŚdhSaṃh, 2, 12, 281.2 nirguṇḍīdāḍimatvagbhir bisabhṛṅgakuraṇṭakaiḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 21.0 bhṛṅgo mārkavaḥ ghamarā iti loke //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 12.0 jayantī śākabhedaḥ jīvantītyapare snukpayaḥ sehuṇḍakṣīraṃ bhṛṅgaṃ mārkavaṃ tacca ghamarāśabdavācyam natu bhṛṅgamatra guḍatvak vahniścitrakaḥ vātāritailameraṇḍatailam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 12.0 jayantī śākabhedaḥ jīvantītyapare snukpayaḥ sehuṇḍakṣīraṃ bhṛṅgaṃ mārkavaṃ tacca ghamarāśabdavācyam natu bhṛṅgamatra guḍatvak vahniścitrakaḥ vātāritailameraṇḍatailam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 9.0 bhṛṅgo mārkavaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 20.0 pāṣāṇakhalve vā triphalājalaiḥ triphalākvāthaiḥ triphalā harītakyādi dāḍimatvak valkalaṃ vāsā āṭarūṣakaḥ bhṛṅgo mārkavaḥ kuraṇṭakaḥ sahacaraḥ palāśakadalīdrāvairiti palāśaḥ prasiddhaḥ tasya drāvaḥ svaniryāsaḥ kadalīdrāvaḥ kadalīkandaniryāsaḥ bījako vijayasāro vṛkṣaviśeṣas tasya śṛtena kvāthena nīlikā nīlī alambuṣā muṇḍī babbūlaphalikā babbūlavṛkṣasya phalānītyarthaḥ nāgabalā gāṅgerukī śatāvarī gokṣurakau prasiddhau pātālagaruḍī chirahaṇṭiśabdavācyā //
Bhāvaprakāśa
BhPr, 7, 3, 168.2 sarpākṣīciñcikāvandhyābhṛṅgābdaiḥ svedito balī /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 212.2, 3.0 tryūṣaṇaṃ trikaṭu dantī jaṭā jīrakaṃ pratyekamaṣṭabhāgaṃ jayantī śākaviśeṣaḥ snuk sehuṇḍadugdhaṃ bhṛṅgaṃ mārkavaḥ vahniścitrakaḥ vātāritailam eraṇḍatailaṃ pratyekena rasena saptasaptavāraṃ bhāvyam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 289.2, 2.0 kuṭhārachinnā bisaṃ mṛṇālaṃ bhṛṅgo bhṛṅgarājaḥ kuraṇṭakaḥ pītavāsā nīlikā aparājitā alambuṣā muṇḍī varī śatāvarī //
Kokilasaṃdeśa
KokSam, 2, 1.2 pāthorāśestanumiva parāṃ manyamāno viśālāṃ yāmadhyāste sa khalu nigamāmbhojabhṛṅgo rathāṅgī //
Mugdhāvabodhinī
MuA zu RHT, 19, 33.2, 4.0 itthamamunā prakāreṇa ślakṣṇam añjanasannibhaṃ yathā syāt tathā ghanasatvakāntaṃ kṛtvā punarlohaghanaṃ lohaṃ muṇḍādi ghanaṃ abhrasatvaṃ etadubhayaṃ vividhakāntalohacūrṇasamaṃ vividhā nānājātayaḥ ayaskāntabhedāḥ teṣāṃ cūrṇaṃ tatsamaṃ kṛtvā bhṛṅgeṇa ca bahuśo'nekavāraṃ sādhayedbhāvayedityarthaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 26.1 dantam asthi tathā bhṛṅgaṃ rūpyaṃ sauvarṇabhājanam /
Rasasaṃketakalikā
RSK, 2, 26.1 kanyābhṛṅgarase vaṅganāgau śodhyau trisaptadhā /
RSK, 2, 61.2 mīnākṣībhṛṅgatoyais triphalajalayutair mardayet saptarātraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭāt pañcatāṃ yāti cābhram //
Rasārṇavakalpa
RAK, 1, 57.2 śuṣkaṃ bhṛṅgarasair yuktaṃ samānaṃ puṭakārayet //
Yogaratnākara
YRā, Dh., 129.2 mīnākṣībhṛṅgatoyaistriphalajalayutairmardayetsaptavāraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭātpañcatāṃ yāti meghaḥ //
YRā, Dh., 130.2 vaṭabhṛṅgam ajāraktam ebhir abhraṃ sumarditam /
YRā, Dh., 349.1 godugdhe triphalākvāthe bhṛṅgadrāve samāṃśake /