Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Kāmasūtra
Matsyapurāṇa
Suśrutasaṃhitā
Garuḍapurāṇa
Madanapālanighaṇṭu
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Uḍḍāmareśvaratantra

Arthaśāstra
ArthaŚ, 1, 20, 7.1 śukaḥ sārikā bhṛṅgarājo vā sarpaviṣaśaṅkāyāṃ krośati //
Carakasaṃhitā
Ca, Sū., 27, 50.1 śatapattro bhṛṅgarājaḥ koyaṣṭir jīvajīvakaḥ /
Mahābhārata
MBh, 3, 107, 7.2 bhṛṅgarājais tathā haṃsair dātyūhair jalakukkuṭaiḥ //
MBh, 3, 155, 47.1 cakoraiḥ śatapattraiś ca bhṛṅgarājais tathā śukaiḥ /
MBh, 3, 155, 77.2 bhṛṅgarājopacakrāś ca lohapṛṣṭhāś ca pattriṇaḥ //
MBh, 3, 175, 7.2 kokilair bhṛṅgarājaiśca tatra tatra vināditān //
MBh, 12, 314, 4.2 kiṃnarāṇāṃ samūhaiśca bhṛṅgarājaistathaiva ca //
Rāmāyaṇa
Rām, Ki, 1, 15.2 bhṛṅgarājapramuditāḥ saumitre madhurasvarāḥ //
Rām, Su, 12, 7.2 kokilair bhṛṅgarājaiśca mattair nityaniṣevitām //
Rām, Yu, 30, 11.1 bhṛṅgarājābhigītāni bhramaraiḥ sevitāni ca /
Rām, Utt, 41, 5.1 kokilair bhṛṅgarājaiśca nānāvarṇaiśca pakṣibhiḥ /
Amarakośa
AKośa, 2, 200.1 mārkavo bhṛṅgarājaḥ syātkākamācī tu vāyasī /
Kāmasūtra
KāSū, 7, 1, 3.11 uṣṭrasyāsthi bhṛṅgarājarasena bhāvitaṃ dagdham añjanam uṣṭrāsthy añjanikāyāṃ nihitam uṣṭrāsthiśalākayaiva srotoñjanasahitaṃ puṇyaṃ cakṣuṣyaṃ vaśīkaraṇaṃ cetyācakṣate /
Matsyapurāṇa
MPur, 118, 51.2 bhṛṅgarājān sīrapādān bhūliṅgān ḍiṇḍimān navān //
Suśrutasaṃhitā
Su, Sū., 7, 10.1 tatra svastikayantrāṇi aṣṭādaśāṅgulapramāṇāni siṃhavyāghravṛkatarakṣvṛkṣadvīpimārjāraśṛgālamṛgair ivārukakākakaṅkakuraracāsabhāsaśaśaghātyulūkacilliśyenagṛdhrakrauñcabhṛṅgarājāñjalikarṇāvabhañjananandīmukhamukhāni masūrākṛtibhiḥ kīlair avabaddhāni mūle 'ṅkuśavad āvṛttavāraṅgāṇi asthividaṣṭaśalyoddharaṇārtham upadiśyante //
Su, Sū., 46, 67.1 kapotapārāvatabhṛṅgarājaparabhṛtakoyaṣṭikakuliṅgagṛhakuliṅgagokṣveḍakaḍiṇḍimāṇavakaśatapatrakamātṛnindakabhedāśiśukasārikāvalgulīgiriśālaṭvālaṭṭūṣakasugṛhākhañjarīṭahārītadātyūhaprabhṛtayaḥ pratudāḥ //
Su, Ka., 1, 32.2 haṃsaḥ kṣveḍati cātyarthaṃ bhṛṅgarājastu kūjati //
Su, Utt., 51, 30.1 tailaṃ daśaguṇe siddhaṃ bhṛṅgarājarase śubhe /
Garuḍapurāṇa
GarPur, 1, 167, 60.1 bhṛṅgarājaścāmalakaṃ vāsakastadrasena vā /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 238.1 bhṛṅgarājo bhekarājo mārkavaḥ keśarañjanaḥ /
MPālNigh, Abhayādivarga, 239.1 bhṛṅgarājaḥ kaṭustikto rūkṣoṣṇaḥ kaphavātajit /
Rasamañjarī
RMañj, 6, 207.1 bhṛṅgarājarasaiḥ sapta bhāvanāścāmladāḍimaiḥ /
RMañj, 6, 218.1 kapittharajanīcūrṇaṃ bhṛṅgarājena bhāvayet /
RMañj, 6, 229.2 karañjo bhṛṅgarājaśca gāyatrī tintaḍīphalam //
RMañj, 7, 7.2 samūlaṃ bhṛṅgarājaṃ tu chāyāśuṣkaṃ vicūrṇayet //
Rasaprakāśasudhākara
RPSudh, 2, 30.1 bhṛṃgarājarasenaiva viṣakharparakena ca /
RPSudh, 2, 95.2 kumāryāḥ svarasenaiva bhṛṃgarājarasena hi //
RPSudh, 5, 56.1 cūrṇitaḥ śukapicchena bhṛṃgarājarasena vai /
RPSudh, 6, 29.1 bhṛṃgarājarasenaiva sarvāṇyevāṃjanāni hi /
RPSudh, 6, 66.1 bhṛṃgarājarase svinnaṃ nirmalaṃ hi prajāyate /
Rasaratnasamuccaya
RRS, 3, 97.1 jayantībhṛṅgarājottharaktāgastyarasaiḥ śilām /
RRS, 3, 107.0 añjanāni viśudhyanti bhṛṅgarājanijadravaiḥ //
RRS, 12, 147.1 taṃ golaṃ śītalaṃ kṛtvā bhṛṅgarājena mardayet /
RRS, 13, 43.1 bhṛṅgarājasya pattrāṇi madhunā cūrṇitāni hi /
RRS, 13, 83.2 bhṛṅgarājasya vahneśca pratyahaṃ dravabhāvitam //
RRS, 14, 8.1 jayantībhṛṅgarājābhyāṃ vāsāpāṭhākṛśānubhiḥ /
RRS, 15, 71.2 bhṛṅgarājarasenāpi citramūlarasena ca //
Rasaratnākara
RRĀ, R.kh., 7, 11.1 jayantībhṛṅgarājottharaktāgastyarasaiḥ śilā /
RRĀ, R.kh., 7, 35.2 gomūtraistriphalākvāthair bhṛṅgarājadravair jatum //
RRĀ, R.kh., 10, 10.1 nistuṣaṃ taṃ vicūrṇyātha bhṛṅgarājarasaiḥ saha /
RRĀ, Ras.kh., 2, 12.2 bhṛṅgarājasya pañcāṅgaṃ cūrṇayet triphalāsamam //
RRĀ, Ras.kh., 2, 23.2 palārdhaṃ musalīcūrṇaṃ bhṛṅgarājarasaiḥ pibet //
RRĀ, Ras.kh., 2, 52.1 samūlaṃ bhṛṅgarājaṃ tu chāyāśuṣkaṃ vicūrṇayet /
RRĀ, Ras.kh., 3, 129.2 paladvayaṃ bhṛṅgarājadravyaṃ cānu pibetsadā //
RRĀ, Ras.kh., 4, 75.2 dravaṃ śvetārkapattrāṇāṃ bhṛṅgarājadravaiḥ samam //
RRĀ, Ras.kh., 4, 109.2 kākamācī bhṛṅgarājaḥ sarpākṣī sahadevikā //
RRĀ, Ras.kh., 5, 19.2 tulyaṃ cūrṇaṃ dinaṃ bhāvyaṃ bhṛṅgarājabhavairdravaiḥ //
RRĀ, Ras.kh., 5, 24.2 bhṛṅgarājarasaprasthaṃ tailaṃ kṛṣṇatilodbhavam //
RRĀ, Ras.kh., 5, 29.2 nīlīpattrāṇi kāsīsaṃ bhṛṅgarājarasaṃ dadhi //
RRĀ, Ras.kh., 5, 38.2 tattulyena ca tailena bhṛṅgarājarasena ca //
RRĀ, Ras.kh., 5, 45.2 bhṛṅgarājaṃ kācamācīṃ samāṃśaṃ jalamaṇḍavīm //
RRĀ, Ras.kh., 5, 48.1 bhṛṅgarājadravaiḥ sārdhaṃ prātaḥ keśān pralepayet /
RRĀ, Ras.kh., 5, 51.2 nīlīpattraṃ bhṛṅgarājaṃ triphalā kṛṣṇamāyasam //
RRĀ, Ras.kh., 5, 60.1 bhṛṅgarājakuraṇṭotthadravaṃ dattvātape kṣipet /
RRĀ, Ras.kh., 6, 65.1 śālmalīmūlacūrṇaṃ tu bhṛṅgarājasya mūlakam /
RRĀ, V.kh., 3, 75.2 bhṛṅgarājadravāntasthaṃ samyak śuddhaṃ bhavettu tat //
Rasendracintāmaṇi
RCint, 7, 95.2 dinamekamajāmūtre bhṛṅgarājarase'pi vā //
RCint, 8, 16.2 samūlaṃ bhṛṅgarājaṃ tu chāyāśuṣkaṃ vimardayet //
RCint, 8, 125.1 śāliṃ ca mūlakāśīmūlaprāvṛḍjabhṛṅgarājaiś ca /
RCint, 8, 164.2 sthālīpākaṃ puṭanaṃ cādyairapi bhṛṅgarājādyaiḥ //
Rasendracūḍāmaṇi
RCūM, 8, 1.2 punarnavā ca matsyākṣī bhṛṅgarājaḥ śatāvarī //
RCūM, 11, 68.1 añjanāni viśudhyanti bhṛṅgarājadaladravaiḥ /
Rasendrasārasaṃgraha
RSS, 1, 191.1 jayantībhṛṅgarājotthai raktāgastyarasaiḥ śilā /
RSS, 1, 309.2 bhṛṅgarājākhyarājānām eṣāṃ nijarasaiḥ saha //
RSS, 1, 332.2 vānarībhṛṅgarājākhyavidārīgokṣurakṣuraiḥ /
RSS, 1, 333.1 vidārīkandapiṇḍāhvabhṛṅgarājaśatāvarī /
RSS, 1, 384.1 karañjayugmayor bījaṃ bhṛṅgarājena śodhayet /
Rasārṇava
RArṇ, 5, 2.3 śatāvarī bhṛṅgarājaḥ śarapuṅkhā punarnavā //
RArṇ, 7, 73.1 rase ca bhṛṅgarājasya nimbukasya rase tathā /
RArṇ, 10, 53.2 kumārī bhṛṅgarājaśca nirguṇḍī grīṣmasundaraḥ //
Rājanighaṇṭu
RājNigh, Śat., 5.2 kākamācī śrutaśreṇī bhṛṅgarājas tridhā mataḥ //
RājNigh, Śat., 137.1 mārkavo bhṛṅgarājaś ca bhṛṅgāhvaḥ keśarañjanaḥ /
RājNigh, Śat., 139.1 nīlas tu bhṛṅgarājo 'nyo mahānīlas tu nīlakaḥ /
RājNigh, Śat., 140.1 bhṛṅgarājās tu cakṣuṣyās tiktoṣṇāḥ keśarañjanāḥ /
Ānandakanda
ĀK, 1, 4, 13.2 citrakaṃ bhṛṅgarājaṃ ca viṣṇukrāntāṃ śatāvarīm //
ĀK, 1, 4, 124.2 arkakṣīraṃ bhṛṅgarājo meghanādaḥ punarnavā //
ĀK, 1, 5, 45.1 bahuratneṣu jīrṇeṣu bhṛṅgarājeṣu suvrate /
ĀK, 1, 9, 112.2 bhṛṅgarājadravair mardyaṃ mūṣāyāmandhayeddṛḍham //
ĀK, 1, 10, 102.2 triphalā musalī muṇḍī bhṛṅgarājaśca vākucī //
ĀK, 1, 13, 24.2 bhṛṅgarājadrave kṣiptvā śuddhaṃ tadgandhakaṃ bhavet //
ĀK, 1, 15, 95.1 śvetārkaparṇasvarasaṃ bhṛṅgarājarasaṃ samam /
ĀK, 1, 15, 219.1 atha śrībhṛṅgarājasya kalpaṃ vacmi maheśvari /
ĀK, 1, 15, 222.1 yuktaḥ kṛṣṇatilair ardhair bhṛṅgarājasya pallavam /
ĀK, 1, 15, 223.1 bhṛṅgarājaphalaṃ puṣpaṃ patraṃ mūlaṃ ca cūrṇayet /
ĀK, 1, 16, 83.2 bhṛṅgarājarasaiḥ piṣṭvā triphalāṃ lohacūrṇakam //
ĀK, 2, 1, 28.2 bhṛṅgarājadravāntasthaḥ samyak śuddhaḥ sa jāyate //
ĀK, 2, 10, 58.2 mārkavo bhṛṅgarājaḥ syād bhṛṅgāhvaḥ keśarañjakaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 53.1, 2.0 bhṛṅgarājaḥ prasiddho bhramaravarṇaḥ koyaṣṭiḥ koḍā iti khyātaḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 205.1 kapitthaṃ rajanīcūrṇaṃ bhṛṅgarājena bhāvayet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 9.0 tatra vyoṣaṃ trikaṭukam triphalā harītakyādikaṃ kaṅkolabījaṃ prasiddhaṃ kapitthaṃ kapitthaphalaṃ rajanī haridrā bhṛṅgarājo mārkavaśabdavācyaḥ etat sakalaṃ dravyaṃ samamānaṃ grāhyamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 10.0 eke bhṛṅgarājena bhāvayed ityasya sthāne samaṃ bhāvyaṃ ca bhṛṅginām iti paṭhanti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 16.1 citrakair bhṛṅgarājaiśca vajrīdugdhaiśca mardayet /
Abhinavacintāmaṇi
ACint, 2, 24.2 bhṛṅgarājasya varṣābhūdravaṃ dattvā vimardayet /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 162.1, 1.0 śuddhaṃ sūtaṃ pāradaṃ bhāgaikaṃ dvidhā dvibhāgaṃ gandhakaṃ tīkṣṇacūrṇaṃ dvayoḥ samaṃ tribhāgaṃ bhṛṅgajo bhṛṅgarājaḥ kākamācī prasiddhā kuraṇṭaḥ pītavāsā //
ŚGDīp zu ŚdhSaṃh, 2, 12, 207.2, 3.0 etatsarvaṃ tulyaṃ bhṛṅgarājena ekaviṃśatirbhāvayet niṣkaṃ ṭaṅkamātraṃ madhuyuktaṃ lihet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 289.2, 2.0 kuṭhārachinnā bisaṃ mṛṇālaṃ bhṛṅgo bhṛṅgarājaḥ kuraṇṭakaḥ pītavāsā nīlikā aparājitā alambuṣā muṇḍī varī śatāvarī //
Mugdhāvabodhinī
MuA zu RHT, 2, 17.2, 3.0 kasmāt phaṇīlaśunāmbujamārkavakarkoṭīciñcikāsvedāt phaṇī tāmbūlaṃ laśunaṃ rasonaḥ ambujaṃ lavaṇaṃ mārkavaḥ bhṛṅgarājaḥ karkoṭīti pratītā vandhyā ciñcikā amlikā etābhiḥ saha yaḥ svedaḥ yantre agnitāpaḥ tasmāt //
MuA zu RHT, 19, 33.2, 6.0 tadbhṛṅgarājena bahuśo bhāvitaṃ ghanasatvakāntaṃ idam amṛtaṃ sudhāsamaṃ na mṛtamamṛtaṃ tat triphalāmadhughṛtamiśritaṃ harītakīvibhītakāmalakaghṛtakṣaudramilitaṃ dhānye kasyacidannasyāntaḥ māsasthitaṃ kuryāt māsaikaparimāṇaṃ tatra vidhātavyamiti vyaktiḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 13, 81.2, 2.0 sabhṛṅgakaṃ bhṛṅgarājarasena mardayitvā taptaṃ drāvitaṃ tadgomayoparisthe kadale snigdhayā lohadarvyā prakṣipya tadupari kadalīdale nyubje gomayaṃ dattvā karatalādinā nipīḍya parpaṭākāraṃ kuryāt //
Uḍḍāmareśvaratantra
UḍḍT, 8, 13.7 triphalā 5 māṣāḥ nimba 1 māṣa kadamba 2 māṣa nīpa 3 māṣa tirāitā 4 māṣa karañja 5 māṣa bhṛṅgarāja 6 māṣa mayūraśikhā 7 māṣāḥ etāni samabhāgāni sūkṣmacūrṇāni kārayet /