Occurrences

Chāndogyopaniṣad
Kāṭhakagṛhyasūtra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasaratnasamuccaya
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Chāndogyopaniṣad
ChU, 7, 15, 2.1 sa yadi pitaraṃ vā mātaraṃ vā bhrātaraṃ vā svasāraṃ vācāryaṃ vā brāhmaṇaṃ vā kiṃcid bhṛśam iva pratyāha /
Kāṭhakagṛhyasūtra
KāṭhGS, 28, 4.10 agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi yāsyāṃ bhṛśā tanūs tām asyā nāśaya svāhā /
KāṭhGS, 28, 4.19 agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi yāsyāṃ bhṛśā tanūs tām asyā nāśaya svāhā /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 1, 12.0 bhṛśādibhyo bhuvyacver lopaś ca halaḥ //
Aṣṭādhyāyī, 7, 2, 18.0 kṣubdhasvāntadhvāntalagnamliṣṭaviribdhaphāṇṭabāḍhāni manthamanastamaḥsaktāvispaṣṭasvarānāyāsabhṛśeṣu //
Buddhacarita
BCar, 14, 11.1 upapannāḥ pratibhaye narake bhṛśadāruṇe /
BCar, 14, 18.1 sukhārthamaśubhaṃ kṛtvā ya ete bhṛśaduḥkhitāḥ /
Carakasaṃhitā
Ca, Sū., 18, 35.1 janayanti bhṛśaṃ śothaṃ vedanāśca pṛthagvidhāḥ /
Ca, Nid., 2, 4.1 yadā janturyavakoddālakakoradūṣaprāyāṇyannāni bhuṅkte bhṛśoṣṇatīkṣṇamapi cānyadannajātaṃ niṣpāvamāṣakulatthasūpakṣāropasaṃhitaṃ dadhidadhimaṇḍodaśvitkaṭvarāmlakāñjikopasekaṃ vā vārāhamāhiṣāvikamātsyagavyapiśitaṃ piṇyākapiṇḍāluśuṣkaśākopahitaṃ mūlakasarṣapalaśunakarañjaśigrumadhuśigrukhaḍayūṣabhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakopadaṃśaṃ surāsauvīratuṣodakamaireyamedakamadhūlakaśuktakuvalabadarāmlaprāyānupānaṃ vā piṣṭānnottarabhūyiṣṭham uṣṇābhitapto vātimātramativelaṃ vāmaṃ payaḥ pibati payasā samaśnāti rauhiṇīkaṃ kāṇakapotaṃ vā sarṣapatailakṣārasiddhaṃ kulatthapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīraṃ pibatyuṣṇābhitaptaḥ tasyaivamācarataḥ pittaṃ prakopamāpadyate lohitaṃ ca svapramāṇamativartate /
Ca, Vim., 8, 25.1 prāgeva tāvadidaṃ kartuṃ yateta saṃdhāya parṣadāyanabhūtamātmanaḥ prakaraṇam ādeśayitavyaṃ yadvā parasya bhṛśadurgaṃ syāt pakṣamathavā parasya bhṛśaṃ vimukhamānayet pariṣadi copasaṃhitāyāmaśakyamasmābhirvaktum eṣaiva te pariṣadyatheṣṭaṃ yathāyogaṃ yathābhiprāyaṃ vādaṃ vādamaryādāṃ ca sthāpayiṣyatītyuktvā tūṣṇīmāsīta //
Ca, Vim., 8, 127.2 grīṣme punarbhṛśoṣṇopahatatvāccharīramasukhopapannaṃ bhavaty uṣṇavātātapādhmātam atiśithilam atyarthapravilīnadoṣaṃ bheṣajaṃ punaḥ saṃśodhanārtham uṣṇasvabhāvam uṣṇānugamanāt tīkṣṇataratvam āpadyate tasmāttayoḥ saṃyoge saṃśodhanamatiyogāyopapadyate śarīramapi pipāsopadravāya /
Ca, Śār., 8, 55.2 tasya viśeṣāḥ śyāvāruṇavarṇaṃ kaṣāyānurasaṃ viśadamanālakṣyagandhaṃ rūkṣaṃ dravaṃ phenilaṃ laghvatṛptikaraṃ karśanaṃ vātavikārāṇāṃ kartṛ vātopasṛṣṭaṃ kṣīramabhijñeyaṃ kṛṣṇanīlapītatāmrāvabhāsaṃ tiktāmlakaṭukānurasaṃ kuṇaparudhiragandhi bhṛśoṣṇaṃ pittavikārāṇāṃ kartṛ ca pittopasṛṣṭaṃ kṣīram abhijñeyam atyarthaśuklam atimādhuryopapannaṃ lavaṇānurasaṃ ghṛtatailavasāmajjagandhi picchilaṃ tantumad udakapātre 'vasīdacchleṣmavikārāṇāṃ kartṛ śleṣmopasṛṣṭaṃ kṣīramabhijñeyam //
Ca, Indr., 1, 20.1 sneho mukhārdhe suvyakto raukṣyam ardhamukhe bhṛśam /
Ca, Indr., 5, 21.2 sa prāpya bhṛśamunmādaṃ yāti lokamataḥ param //
Ca, Cik., 23, 135.2 sarpitaṃ ca bhṛśābādhaṃ daṃśā ye 'nye na te bhṛśāḥ //
Ca, Cik., 23, 135.2 sarpitaṃ ca bhṛśābādhaṃ daṃśā ye 'nye na te bhṛśāḥ //
Ca, Cik., 23, 139.2 savarṇāstatkṛtā daṃśā bahūttaraviṣā bhṛśāḥ //
Mahābhārata
MBh, 1, 27, 15.1 tad buddhvā bhṛśasaṃtapto devarājaḥ śatakratuḥ /
MBh, 1, 27, 32.2 na cāvamānyā darpāt te vāgviṣā bhṛśakopanāḥ //
MBh, 1, 36, 26.4 kṛtaṃ munijanaśreṣṭha yenāhaṃ bhṛśaduḥkhitaḥ //
MBh, 1, 40, 1.3 vivarṇavadanāḥ sarve rurudur bhṛśaduḥkhitāḥ //
MBh, 1, 42, 10.2 tadāraṇyaṃ sa gatvoccaiścukrośa bhṛśaduḥkhitaḥ /
MBh, 1, 48, 19.1 ajasraṃ nipatatsvagnau nāgeṣu bhṛśaduḥkhitaḥ /
MBh, 1, 88, 12.20 yajñavāṭaṃ mṛgagaṇaiḥ praviśya bhṛśavismitā /
MBh, 1, 89, 42.3 mahimnā tasya kuravo lebhire pratyayaṃ bhṛśam //
MBh, 1, 98, 17.33 tasya tad vacanaṃ śrutvā brāhmaṇī bhṛśakopitā /
MBh, 1, 112, 17.2 tasmin prete manuṣyendre bhāryāsya bhṛśaduḥkhitā //
MBh, 1, 118, 15.7 noṣṇīṣiṇo mahārāja nirānandā bhṛśāturāḥ /
MBh, 1, 118, 27.2 sarvaśaḥ kauravāścaiva prāṇadan bhṛśaduḥkhitāḥ /
MBh, 1, 138, 14.5 nidrāpahṛtadhairyāśca suṣupur bhṛśavihvalāḥ /
MBh, 1, 145, 9.2 bhṛśam utpatitaṃ ghoraṃ kuntī śuśrāva bhārata //
MBh, 1, 146, 36.3 mumoca bāṣpaṃ śanakaiḥ sabhāryo bhṛśaduḥkhitaḥ /
MBh, 1, 147, 2.1 kim idaṃ bhṛśaduḥkhārtau roravītho 'nāthavat /
MBh, 1, 181, 20.21 kaunteyo 'pi bhṛśaṃ kruddho bhṛśaṃ kārmukam āhave /
MBh, 1, 216, 25.12 maurvī kṛṣṇasya bāhubhyāṃ visṛjad bhṛśadāruṇam /
MBh, 2, 16, 21.3 sa bhāryābhyāṃ saha tadā nirvedam agamad bhṛśam /
MBh, 2, 30, 48.1 teṣu te nyavasan rājan brāhmaṇā bhṛśasatkṛtāḥ /
MBh, 2, 70, 1.3 āpṛcchad bhṛśaduḥkhārtā yāścānyāstatra yoṣitaḥ //
MBh, 2, 70, 3.1 kuntī ca bhṛśasaṃtaptā draupadīṃ prekṣya gacchatīm /
MBh, 3, 10, 14.1 tato 'haṃ tasya duḥkhārtā viraumi bhṛśaduḥkhitā /
MBh, 3, 10, 17.2 tad indraḥ surabhīvākyaṃ niśamya bhṛśavismitaḥ /
MBh, 3, 12, 13.1 tasmin kṣaṇe 'tha pravavau māruto bhṛśadāruṇaḥ /
MBh, 3, 20, 3.2 sarvārtheṣu rathī rakṣyas tvaṃ cāpi bhṛśapīḍitaḥ //
MBh, 3, 40, 44.1 tataḥ śakrāśanisamair muṣṭibhir bhṛśadāruṇaiḥ /
MBh, 3, 54, 13.1 evaṃ saṃcintayantī sā vaidarbhī bhṛśaduḥkhitā /
MBh, 3, 61, 83.1 yatkṛte 'ham idaṃ viprāḥ prapannā bhṛśadāruṇam /
MBh, 3, 67, 2.2 damayantyā tathoktā tu sā devī bhṛśaduḥkhitā /
MBh, 3, 70, 31.2 yadā tvayā parityaktā tato 'haṃ bhṛśapīḍitaḥ //
MBh, 3, 73, 22.2 prāśya matvā nalaṃ sūdaṃ prākrośad bhṛśaduḥkhitā //
MBh, 3, 98, 23.1 cakāra vajraṃ bhṛśam ugrarūpaṃ kṛtvā ca śakraṃ sa uvāca hṛṣṭaḥ /
MBh, 3, 127, 7.1 tatas tā mātaraḥ sarvāḥ prākrośan bhṛśaduḥkhitāḥ /
MBh, 3, 137, 9.1 sa tadā manyunāviṣṭas tapasvī bhṛśakopanaḥ /
MBh, 3, 146, 57.1 taṃ vajraniṣpeṣasamam āsphoṭitaravaṃ bhṛśam /
MBh, 3, 198, 14.2 śrutvā tu tasya tad vākyaṃ sa vipro bhṛśaharṣitaḥ /
MBh, 3, 213, 14.2 hitvā kanyāṃ mahābhāgāṃ prādravad bhṛśapīḍitaḥ //
MBh, 3, 214, 33.1 sa taṃ nādaṃ bhṛśārtānāṃ śrutvāpi balināṃ varaḥ /
MBh, 3, 221, 69.2 kṣaṇān nirdānavaṃ sarvam akārṣur bhṛśaharṣitāḥ //
MBh, 3, 230, 26.2 gandharvān yodhayāṃcakruḥ samare bhṛśavikṣatāḥ //
MBh, 3, 263, 33.2 khaḍgena bhṛśatīkṣṇena nikṛttas tilakāṇḍavat //
MBh, 3, 282, 8.2 bālye vṛttāni putrasya smarantau bhṛśaduḥkhitau //
MBh, 4, 10, 9.1 idaṃ tu rūpaṃ mama yena kiṃ nu tat prakīrtayitvā bhṛśaśokavardhanam /
MBh, 4, 17, 3.2 anubhūya bhṛśaṃ duḥkham anyatra draupadīṃ prabho //
MBh, 4, 63, 54.1 na mṛṣyād bhṛśasaṃkruddho māṃ dṛṣṭvaiva saśoṇitam /
MBh, 5, 37, 32.2 niṣṭhūriṇaṃ kṛtavairaṃ kṛtaghnam etān bhṛśārto 'pi na jātu yācet //
MBh, 5, 111, 22.1 suparṇo 'thābravīd dīnaṃ gālavaṃ bhṛśaduḥkhitam /
MBh, 5, 132, 16.1 yadā māṃ caiva bhāryāṃ ca draṣṭāsi bhṛśadurbale /
MBh, 5, 145, 26.1 pīḍyante te prajāḥ sarvā vyādhibhir bhṛśadāruṇaiḥ /
MBh, 5, 145, 29.3 mām ūcur bhṛśasaṃtaptā bhava rājeti saṃtatam //
MBh, 5, 159, 2.2 prāg eva bhṛśasaṃkruddhāḥ kaitavyena pradharṣitāḥ //
MBh, 5, 181, 28.2 yenāhaṃ bhṛśasaṃvigno vyāghūrṇita iva drumaḥ //
MBh, 5, 183, 24.2 anāhatā dundubhayo vinedur bhṛśanisvanāḥ //
MBh, 5, 186, 34.1 tato 'haṃ rāmam āsādya vavande bhṛśavikṣataḥ /
MBh, 6, 43, 24.2 śareṇa bhṛśatīkṣṇena pātayāmāsa sārathim //
MBh, 6, 43, 31.3 tāvanyonyaṃ susaṃkruddhau cakratuḥ subhṛśaṃ raṇam //
MBh, 6, 57, 22.2 bhallena bhṛśatīkṣṇena nicakartāsya kārmukam //
MBh, 6, 60, 1.3 avidhyad bhṛśasaṃkruddhastottrair iva mahādvipam //
MBh, 6, 60, 9.2 mām eva bhṛśasaṃkruddhā hantum abhyudyatā yudhi //
MBh, 6, 70, 36.2 te sene bhṛśasaṃvigne yayatuḥ svaṃ niveśanam //
MBh, 6, 84, 27.2 bhallena bhṛśatīkṣṇena śiraścicheda cārihā //
MBh, 6, 86, 33.1 urasyapi ca pṛṣṭhe ca pārśvayośca bhṛśāhataḥ /
MBh, 6, 103, 21.2 bhrātaraścaiva me śūrāḥ sāyakair bhṛśapīḍitāḥ //
MBh, 6, 105, 14.2 duryodhanastato bhīṣmam abravīd bhṛśapīḍitaḥ //
MBh, 7, 1, 28.2 balibhiḥ pāṇḍavair vīrair labdhalakṣair bhṛśārditā //
MBh, 7, 14, 29.1 tau parasparavegācca gadābhyāṃ ca bhṛśāhatau /
MBh, 7, 19, 30.1 droṇam āvāritaṃ dṛṣṭvā bhṛśāyastastavātmajaḥ /
MBh, 7, 20, 49.1 tāṃstathā bhṛśasaṃkruddhān pāñcālānmatsyakekayān /
MBh, 7, 24, 41.1 te cainaṃ bhṛśasaṃkruddhāḥ śaravrātair avākiran /
MBh, 7, 31, 75.2 vipothitā hayagajapādatāḍitā bhṛśākulā rathakhuranemibhir hatāḥ //
MBh, 7, 31, 77.1 tato bale bhṛśalulite parasparaṃ nirīkṣamāṇe rudhiraughasaṃplute /
MBh, 7, 32, 2.2 rajasvalā bhṛśodvignā vīkṣamāṇā diśo daśa //
MBh, 7, 32, 3.2 labdhalakṣyaiḥ parair dīnā bhṛśāvahasitā raṇe //
MBh, 7, 38, 30.2 ninadam atibhṛśaṃ narāḥ pracakrur lavaṇajalodbhavasiṃhanādamiśram //
MBh, 7, 50, 17.2 dadṛśāte bhṛśāsvasthān pāṇḍavānnaṣṭacetasaḥ //
MBh, 7, 53, 11.2 āyāt sauvīrasindhūnām īśvaro bhṛśaduḥkhitaḥ //
MBh, 7, 55, 34.1 sopacārastu kṛṣṇastāṃ duḥkhitāṃ bhṛśaduḥkhitaḥ /
MBh, 7, 67, 63.1 bhallābhyāṃ bhṛśatīkṣṇābhyāṃ taṃ ca vivyādha pāṇḍavaḥ /
MBh, 7, 68, 13.2 śūlena bhṛśatīkṣṇena tāḍayāmāsa pāṇḍavam //
MBh, 7, 68, 14.2 pārtho 'pi bhṛśasaṃviddho dhvajayaṣṭiṃ samāśritaḥ //
MBh, 7, 68, 16.1 kṛṣṇaśca bhṛśasaṃtapto dṛṣṭvā pārthaṃ vicetasam /
MBh, 7, 68, 60.2 arjuno bhṛśasaṃkruddhaḥ so 'mbaṣṭhaṃ prati bhārata //
MBh, 7, 74, 22.2 pāṇḍavaṃ bhṛśasaṃkruddhāv ardayāmāsatuḥ śaraiḥ //
MBh, 7, 74, 23.1 tayostu bhṛśasaṃkruddhaḥ śarābhyāṃ pāṇḍunandanaḥ /
MBh, 7, 83, 31.2 pāṇḍavā bhṛśasaṃvignāḥ prāpaśyaṃstasya vikramam //
MBh, 7, 84, 5.1 tathā tau bhṛśasaṃkruddhau rākṣasendrau mahābalau /
MBh, 7, 84, 9.1 ta enaṃ bhṛśasaṃkruddhāḥ sarvataḥ pravarā rathaiḥ /
MBh, 7, 128, 29.3 sa tena bhṛśasaṃviddho niṣasāda rathottame //
MBh, 7, 130, 37.1 tato bale bhṛśalulite niśāmukhe supūjito nṛpavṛṣabhair vṛkodaraḥ /
MBh, 7, 131, 9.2 sātvato bhṛśasaṃkruddhaḥ somadattam athābravīt //
MBh, 7, 131, 105.2 viveśa vasudhāṃ bhittvā sāśanir bhṛśadāruṇā //
MBh, 7, 147, 34.1 rajasā tamasā caiva saṃvṛte bhṛśadāruṇe /
MBh, 7, 152, 31.2 na śāntiṃ lebhire tatra rākṣasair bhṛśapīḍitāḥ //
MBh, 7, 161, 28.2 samasajjanta rājendra samare bhṛśavedanāḥ //
MBh, 7, 161, 51.1 tathā saṃsaktayuddhaṃ tad abhavad bhṛśadāruṇam /
MBh, 7, 165, 81.2 duḥśāsano bhṛśodvignaḥ prādravad gajasaṃvṛtaḥ //
MBh, 7, 172, 56.1 dadarśa bhṛśadurdarśaṃ sarvadevair apīśvaram /
MBh, 8, 11, 39.1 tau parasparavegāc ca śarābhyāṃ ca bhṛśāhatau /
MBh, 8, 15, 38.1 tad arkacandragrahapāvakatviṣaṃ bhṛśābhighātāt patitaṃ vicūrṇitam /
MBh, 8, 18, 47.1 yādṛśaṃ dṛśyate rūpam antakapratimaṃ bhṛśam /
MBh, 8, 19, 58.1 nigṛhya ca gadāḥ kecit pārśvasthair bhṛśadāruṇaiḥ /
MBh, 8, 19, 69.1 evam etan mahāyuddhaṃ dāruṇaṃ bhṛśasaṃkulam /
MBh, 8, 22, 17.1 duryodhanaṃ tadā dṛṣṭvā pāṇḍavena bhṛśārditam /
MBh, 8, 35, 50.1 te sene bhṛśasaṃvigne dṛṣṭvānyonyaṃ mahāraṇe /
MBh, 8, 36, 4.1 saṃpātaṃ cānvapaśyāma saṃgrāme bhṛśadāruṇe /
MBh, 8, 57, 52.2 yathā bhavadbhir bhṛśavikṣatāv ubhau sukhena hanyām aham adya bhūmipāḥ //
MBh, 8, 60, 19.1 sa śakracāpapratimena dhanvanā bhṛśātatenādhirathiḥ śarān sṛjan /
MBh, 8, 60, 25.1 samānateneṣvasanena kūjatā bhṛśātatenāmitabāṇavarṣiṇā /
MBh, 8, 61, 4.2 vidhvastavarmābharaṇāmbarasrag viceṣṭamāno bhṛśavedanārtaḥ //
MBh, 8, 62, 40.2 śarāsiśaktyṛṣṭigadāparaśvadhair narāśvanāgāsuharaṃ bhṛśākulam //
MBh, 8, 62, 50.2 jagāma vegena bhṛśārdayaṃś ca taṃ tato 'sya gāndhārapatiḥ śiro 'harat //
MBh, 8, 66, 31.2 śarair bhṛśāyastatanuḥ pravivyathe tathā yathā vajravidārito 'calaḥ //
MBh, 8, 68, 6.1 kṛtvā vimardaṃ bhṛśam arjunena karṇaṃ hataṃ kesariṇeva nāgam /
MBh, 8, 68, 14.1 taṃ dhyānamūkaṃ kṛpaṇaṃ bhṛśārtam ārtāyanir dīnam uvāca vākyam /
MBh, 9, 1, 18.2 praruroda bhṛśodvigno hā rājann iti sasvaram //
MBh, 9, 1, 20.2 naṣṭacittān ivonmattāñ śokena bhṛśapīḍitān //
MBh, 9, 1, 51.2 avekṣya saṃjayo dīno rodamānaṃ bhṛśāturam //
MBh, 9, 3, 3.2 bhṛśodvigneṣu sainyeṣu dṛṣṭvā pārthasya vikramam //
MBh, 9, 9, 64.1 te sene bhṛśasaṃtapte vadhyamāne parasparam /
MBh, 9, 11, 23.1 tau parasparavegācca gadābhyāṃ ca bhṛśāhatau /
MBh, 9, 12, 10.2 vivyādha bhṛśasaṃkruddhastaṃ ca bhūyastribhiḥ śaraiḥ //
MBh, 9, 15, 13.1 pīḍyamānāstu śalyena pāṇḍavā bhṛśavikṣatāḥ /
MBh, 9, 18, 55.2 duryodhanaḥ svakaṃ sainyam abravīd bhṛśavikṣatam //
MBh, 9, 18, 57.1 alpaṃ ca balam eteṣāṃ kṛṣṇau ca bhṛśavikṣatau /
MBh, 9, 24, 38.2 apare tvabruvaṃstatra kṣatriyā bhṛśavikṣatāḥ //
MBh, 9, 28, 40.2 ekaṃ duryodhanaṃ rājann apaśyaṃ bhṛśavikṣatam //
MBh, 9, 28, 51.2 asmiṃstoyahrade suptaṃ jīvantaṃ bhṛśavikṣatam //
MBh, 9, 28, 68.1 tato duryodhanāmātyāḥ sāśrukaṇṭhā bhṛśāturāḥ /
MBh, 9, 28, 75.1 tasmiṃstadā vartamāne vidrave bhṛśadāruṇe /
MBh, 9, 29, 3.3 vidrute śibire śūnye bhṛśodvignāstrayo rathāḥ //
MBh, 9, 29, 15.2 bhavantaśca pariśrāntā vayaṃ ca bhṛśavikṣatāḥ /
MBh, 9, 32, 15.3 adya pāraṃ gamiṣyāmi vairasya bhṛśadurgamam //
MBh, 9, 32, 30.1 adya krodhaṃ vimokṣyāmi nihitaṃ hṛdaye bhṛśam /
MBh, 9, 41, 3.3 bhṛśaṃ vairam abhūd rājaṃstapaḥspardhākṛtaṃ mahat //
MBh, 9, 41, 38.2 sarasvatīṃ tathā dṛṣṭvā babhūvur bhṛśaduḥkhitāḥ //
MBh, 9, 46, 17.2 anveṣanta tadā naṣṭaṃ jvalanaṃ bhṛśaduḥkhitāḥ //
MBh, 9, 53, 27.2 hradaṃ dvaipāyanaṃ nāma viveśa bhṛśaduḥkhitaḥ //
MBh, 9, 56, 48.2 bhṛśopahatasaṃkalpā nahṛṣṭamanaso 'bhavan //
MBh, 9, 60, 63.2 pāñcālā bhṛśasaṃhṛṣṭā vineduḥ siṃhasaṃghavat //
MBh, 10, 8, 72.1 atyugrapratipiṣṭaiśca nadadbhiśca bhṛśāturaiḥ /
MBh, 10, 8, 107.1 vinadadbhir bhṛśāyastair narāśvadviradottamaiḥ /
MBh, 10, 8, 132.1 medomajjāsthiraktānāṃ vasānāṃ ca bhṛśāsitāḥ /
MBh, 10, 8, 142.2 prasuptānāṃ pramattānām āsīt subhṛśadāruṇā //
MBh, 10, 11, 3.2 suhṛdo bhṛśasaṃvignāḥ sāntvayāṃcakrire tadā //
MBh, 10, 11, 24.1 tathā virāṭanagare kīcakena bhṛśārditām /
MBh, 10, 13, 12.2 yayau bhāgīrathīkacchaṃ haribhir bhṛśavegitaiḥ /
MBh, 10, 15, 33.2 tataḥ paramam astraṃ tad aśvatthāmā bhṛśāturaḥ /
MBh, 11, 21, 12.2 karṇaṃ mahābāhum adīnasattvaṃ suṣeṇamātā rudatī bhṛśārtā //
MBh, 11, 25, 46.2 babhūvur bhṛśasaṃvignā nirāśāścāpi jīvite //
MBh, 11, 27, 3.2 udakaṃ cakrire sarvā rudantyo bhṛśaduḥkhitāḥ /
MBh, 12, 12, 4.3 vedavādāpaviddhāṃstu tān viddhi bhṛśanāstikān //
MBh, 12, 67, 22.2 bibhemi karmaṇaḥ krūrād rājyaṃ hi bhṛśaduṣkaram /
MBh, 12, 113, 13.2 tadā saṃkocane yatnam akarod bhṛśaduḥkhitaḥ //
MBh, 12, 149, 44.2 krośatāṃ vai bhṛśaṃ duḥkhaṃ vivatsānāṃ gavām iva //
MBh, 12, 149, 54.2 utsṛjyeha prayātā vai bāndhavā bhṛśaduḥkhitāḥ //
MBh, 12, 160, 59.1 tasminmahati saṃvṛtte samare bhṛśadāruṇe /
MBh, 12, 173, 22.1 jātyaivaike sukhatarāḥ santyanye bhṛśaduḥkhitāḥ /
MBh, 12, 192, 86.1 tāvubhau bhṛśasaṃtaptau rājānam idam ūcatuḥ /
MBh, 12, 257, 2.1 chinnasthūṇaṃ vṛṣaṃ dṛṣṭvā virāvaṃ ca gavāṃ bhṛśam /
MBh, 12, 309, 9.2 pāralaukikakāryeṣu prasuptā bhṛśanāstikāḥ //
MBh, 12, 309, 31.2 paraśuvanaśayo nipatito vasati ca mahāniraye bhṛśārtaḥ //
MBh, 13, 10, 46.2 kautūhalaṃ me subhṛśaṃ tattvena kathayasva me //
MBh, 13, 10, 49.1 śūdro 'ham abhavaṃ pūrvaṃ tāpaso bhṛśasaṃyutaḥ /
MBh, 13, 14, 25.1 tam artham āvedya yad abravīnmāṃ vidyādharendrasya sutā bhṛśārtā /
MBh, 13, 53, 43.1 bahuśo bhṛśaviddhau tau kṣaramāṇau kṣatodbhavam /
MBh, 13, 69, 13.1 tāvubhau samanuprāptau vivadantau bhṛśajvarau /
MBh, 13, 117, 28.2 mūtraśleṣmapurīṣāṇāṃ sparśaiśca bhṛśadāruṇaiḥ //
MBh, 14, 8, 35.1 taṃ śrutvā bhṛśasaṃtaptaṃ devarājo bṛhaspatim /
MBh, 14, 16, 34.2 śārīrā mānasāścāpi vedanā bhṛśadāruṇāḥ //
MBh, 14, 59, 29.1 vigāhya salilaṃ tvāśu vāgbāṇair bhṛśavikṣataḥ /
MBh, 14, 74, 17.2 bhṛśāhataḥ papātorvyāṃ na tvenam ajahāt smṛtiḥ //
MBh, 15, 18, 9.1 yanmātsaryam ayaṃ bhīmaḥ karoti bhṛśaduḥkhitaḥ /
MBh, 15, 29, 1.3 smaranto mātaraṃ vīrā babhūvur bhṛśaduḥkhitāḥ //
MBh, 15, 29, 12.2 kadā nu jananīṃ śrāntāṃ drakṣyāmi bhṛśaduḥkhitām //
MBh, 15, 45, 41.1 aho dhig iti rājā tu vikruśya bhṛśaduḥkhitaḥ /
MBh, 16, 8, 29.1 sa tān dṛṣṭvā nipatitān kadane bhṛśaduḥkhitaḥ /
Manusmṛti
ManuS, 7, 32.1 svarāṣṭre nyāyavṛttaḥ syād bhṛśadaṇḍaś ca śatruṣu /
Rāmāyaṇa
Rām, Bā, 2, 38.2 muhur muhuḥ prīyamāṇāḥ prāhuś ca bhṛśavismitāḥ //
Rām, Bā, 53, 3.2 yāhaṃ rājabhṛtair dīnā hriyeyaṃ bhṛśaduḥkhitā //
Rām, Bā, 64, 7.2 prakampate ca pṛthivī vāyur vāti bhṛśākulaḥ //
Rām, Bā, 65, 23.2 sādhanāni muniśreṣṭha tato 'haṃ bhṛśaduḥkhitaḥ //
Rām, Ay, 7, 13.2 viṣaṇṇavadanāṃ hi tvāṃ lakṣaye bhṛśaduḥkhitām //
Rām, Ay, 8, 11.1 kaikeyyā vacanaṃ śrutvā mantharā bhṛśaduḥkhitā /
Rām, Ay, 16, 20.2 uvāca rāmaṃ kaikeyī vacanaṃ bhṛśadāruṇam //
Rām, Ay, 21, 7.2 śrutvā rāmo 'bravīd vākyaṃ mātaraṃ bhṛśaduḥkhitām //
Rām, Ay, 21, 12.2 bhūyas tām abravīd vākyaṃ mātaraṃ bhṛśaduḥkhitām //
Rām, Ay, 35, 18.2 bāṣpapūrṇamukhāḥ sarve tam ūcur bhṛśaduḥkhitāḥ //
Rām, Ay, 35, 27.2 narāṇāṃ prekṣya rājānaṃ sīdantaṃ bhṛśaduḥkhitam //
Rām, Ay, 42, 25.2 cukruśur bhṛśasaṃtaptā mṛtyor iva bhayāgame //
Rām, Ay, 58, 24.1 athāham ekas taṃ deśaṃ nītvā tau bhṛśaduḥkhitau /
Rām, Ay, 58, 57.2 gate 'rdharātre bhṛśaduḥkhapīḍitas tadā jahau prāṇam udāradarśanaḥ //
Rām, Ay, 68, 3.1 kiṃ nu te 'dūṣayad rājā rāmo vā bhṛśadhārmikaḥ /
Rām, Ay, 69, 6.1 bharataṃ pratyuvācedaṃ kausalyā bhṛśaduḥkhitā /
Rām, Ay, 72, 9.1 śatrughnaś ca tad ājñāya vacanaṃ bhṛśaduḥkhitaḥ /
Rām, Ay, 72, 12.1 tataḥ subhṛśasaṃtaptas tasyāḥ sarvaḥ sakhījanaḥ /
Rām, Ay, 72, 19.1 tair vākyaiḥ paruṣair duḥkhaiḥ kaikeyī bhṛśaduḥkhitā /
Rām, Ār, 44, 5.2 rohiṇīṃ śaśinā hīnāṃ grahavad bhṛśadāruṇaḥ //
Rām, Ār, 51, 25.1 tathā bhṛśārtāṃ bahu caiva bhāṣiṇīṃ vilalāpa pūrvaṃ karuṇaṃ ca bhāminīm /
Rām, Ki, 10, 18.2 yadā prativaco nāsti tato 'haṃ bhṛśaduḥkhitaḥ //
Rām, Ki, 27, 39.1 śokaś ca mama vistīrṇo varṣāś ca bhṛśadurgamāḥ /
Rām, Ki, 27, 40.1 ayātrāṃ caiva dṛṣṭvemāṃ mārgāṃś ca bhṛśadurgamān /
Rām, Ki, 49, 31.1 tāṃ dṛṣṭvā bhṛśasaṃtrastāś cīrakṛṣṇājināmbarām /
Rām, Ki, 53, 17.2 tṛṇād api bhṛśodvignaḥ spandamānād bhaviṣyasi //
Rām, Ki, 65, 23.2 trailokye bhṛśasaṃkruddho na vavau vai prabhañjanaḥ //
Rām, Su, 11, 25.2 bhṛśānurakto medhāvī na bhaviṣyati lakṣmaṇaḥ //
Rām, Su, 45, 38.2 suraiśca sendrair bhṛśajātavismayair hate kumāre sa kapir nirīkṣitaḥ //
Rām, Su, 56, 96.1 tacchrutvā rākṣasendreṇa visṛṣṭā bhṛśadurjayāḥ /
Rām, Yu, 41, 2.1 snigdhagambhīranirghoṣaṃ śrutvā sa ninadaṃ bhṛśam /
Rām, Yu, 47, 129.2 sa rāmabāṇābhihato bhṛśārtaś cacāla cāpaṃ ca mumoca vīraḥ //
Rām, Yu, 49, 29.2 vānarān bhṛśasaṃkruddho bhakṣayan paridhāvati //
Rām, Yu, 55, 7.3 bhakṣayan bhṛśasaṃkruddho garuḍaḥ pannagān iva //
Rām, Yu, 55, 29.1 bhakṣayan bhṛśasaṃkruddho harīn parvatasaṃnibhaḥ /
Rām, Yu, 56, 19.2 nyapatad atha daśānano bhṛśārtas tam anujam indraripuṃ hataṃ viditvā //
Rām, Yu, 57, 86.1 athāṅgado muṣṭivibhinnamūrdhā susrāva tīvraṃ rudhiraṃ bhṛśoṣṇam /
Rām, Yu, 58, 27.2 tataḥ samutpatya bhṛśogravego mahodaraṃ tena jaghāna mūrdhni //
Rām, Yu, 61, 37.2 na śaśāka tadātmānaṃ soḍhuṃ bhṛśanipīḍitaḥ //
Rām, Yu, 63, 2.2 gadayā kampanaḥ pūrvaṃ sa cacāla bhṛśāhataḥ //
Rām, Yu, 91, 30.2 jagāma khedaṃ ca samājamadhye krodhaṃ ca cakre subhṛśaṃ tadānīm //
Rām, Yu, 103, 25.2 mumoca bāṣpaṃ subhṛśaṃ pravepitā gajendrahastābhihateva vallarī //
Rām, Utt, 35, 22.1 eṣa mātur viyogācca kṣudhayā ca bhṛśārditaḥ /
Rām, Utt, 46, 7.2 maithilī bhṛśasaṃvignā lakṣmaṇaṃ vākyam abravīt //
Saundarānanda
SaundĀ, 12, 4.2 tasmāt kṣeṣṇuṃ pariśrutya bhṛśaṃ saṃvegameyivān //
SaundĀ, 14, 13.2 putramāṃsāni khādetāṃ dampatī bhṛśaduḥkhitau //
Amarakośa
AKośa, 1, 77.2 ativelabhṛśātyarthātimātrodgāḍhanirbharam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 76.2 bhṛśoṣṇatīkṣṇarūkṣāmlaṃ hṛdyaṃ rucikaraṃ saram //
AHS, Sū., 6, 68.2 mṛtaṃ kṛśaṃ bhṛśaṃ medyaṃ vyādhivāriviṣair hatam //
AHS, Sū., 6, 109.2 laśuno bhṛśatīkṣṇoṣṇaḥ kaṭupākarasaḥ saraḥ //
AHS, Sū., 6, 127.2 jāmbavaṃ guru viṣṭambhi śītalaṃ bhṛśavātalam //
AHS, Sū., 8, 7.2 vividhair vedanodbhedair vāyvādibhṛśakopataḥ //
AHS, Sū., 8, 27.1 laṅghanaṃ kāryam āme tu viṣṭabdhe svedanaṃ bhṛśam /
AHS, Sū., 27, 45.1 snehopaskṛtadehasya pakṣād vā bhṛśadūṣitam /
AHS, Śār., 2, 23.1 mṛte 'ntarudaraṃ śītaṃ stabdhaṃ dhmātaṃ bhṛśavyatham /
AHS, Śār., 5, 26.2 śīteṣu bhṛśam auṣṇyaṃ vā svedaḥ stambho 'pyahetukaḥ //
AHS, Nidānasthāna, 3, 1.3 bhṛśoṣṇatīkṣṇakaṭvamlalavaṇādividāhibhiḥ /
AHS, Nidānasthāna, 7, 51.2 te te ca vātajā rogā jāyante bhṛśadāruṇāḥ //
AHS, Nidānasthāna, 9, 11.1 tatra vātād bhṛśārtyārto dantān khādati vepate /
AHS, Nidānasthāna, 10, 12.2 śītamehī subahuśo madhuraṃ bhṛśaśītalam //
AHS, Nidānasthāna, 11, 60.1 sāṭopam atyugrarujam ādhmānam udare bhṛśam /
AHS, Nidānasthāna, 13, 39.2 bhṛśoṣmā lohitābhāsaḥ prāyaśaḥ pittalakṣaṇaḥ //
AHS, Nidānasthāna, 15, 50.1 parakīyāviva gurū syātām atibhṛśavyathau /
AHS, Nidānasthāna, 16, 10.1 sāyāmā bhṛśadāhoṣā gambhīre 'dhikapūrvaruk /
AHS, Nidānasthāna, 16, 15.2 sparśākṣamatvaṃ rug rāgaḥ śophaḥ pāko bhṛśoṣmatā //
AHS, Nidānasthāna, 16, 48.1 gurutāṅgeṣu sarveṣu skhalitaṃ ca gatau bhṛśam /
AHS, Cikitsitasthāna, 1, 91.2 aruciṃ bhṛśatāpam aṃsayor vamathuṃ pārśvaśirorujaṃ kṣayam //
AHS, Cikitsitasthāna, 4, 59.1 nātyarthaṃ śamane 'pāyo bhṛśo 'śakyaśca karṣaṇe /
AHS, Cikitsitasthāna, 9, 3.2 bhṛśotkleśapravṛtteṣu svayam eva calātmasu //
AHS, Cikitsitasthāna, 16, 50.1 bhṛśāmlatīkṣṇakaṭukalavaṇoṣṇaṃ ca śasyate /
AHS, Utt., 13, 100.1 ahitād aśanāt sadā nivṛttir bhṛśabhāsvaccalasūkṣmavīkṣaṇācca /
AHS, Utt., 19, 15.2 nivṛttaḥ kurute 'tyarthaṃ kṣavathuṃ sa bhṛśakṣavaḥ //
AHS, Utt., 27, 20.2 pratataṃ sekalepāṃśca vidadhyād bhṛśaśītalān //
AHS, Utt., 29, 8.1 vāyunā kurute granthiṃ bhṛśaṃ snigdhaṃ mṛduṃ calam /
AHS, Utt., 29, 22.2 ślīpadaṃ jāyate tacca deśe 'nūpe bhṛśaṃ bhṛśam //
AHS, Utt., 33, 15.2 pāṇibhyāṃ bhṛśasaṃvyūḍhe saṃvyūḍhapiṭikā bhavet //
AHS, Utt., 33, 28.1 viṣamasthāṅgaśayanabhṛśamaithunasevanaiḥ /
AHS, Utt., 33, 43.1 bhṛśoṣṇabhūrikuṇapanīlapītāsitārtavām /
AHS, Utt., 35, 13.1 tāluśoṣastṛtīye tu śūlaṃ cāmāśaye bhṛśam /
AHS, Utt., 35, 67.1 paittikaṃ sraṃsanaiḥ sekapradehair bhṛśaśītalaiḥ /
AHS, Utt., 36, 51.2 lepasekaiḥ subahuśaḥ stambhayed bhṛśaśītalaiḥ //
AHS, Utt., 37, 49.1 bhṛśoṣmā raktapītābhaḥ kledī drākṣāphalopamaḥ /
Harivaṃśa
HV, 8, 20.2 caraṇaḥ patatām eṣa taveti bhṛśaduḥkhitā //
Kirātārjunīya
Kir, 10, 61.1 bhṛśakusumaśareṣupātamohād anavasitārthapadākulo 'bhilāpaḥ /
Kir, 14, 12.1 guṇāpavādena tadanyaropaṇād bhṛśādhirūḍhasya samañjasaṃ janam /
Kir, 18, 5.2 bhṛśarayā iva sahyamahībhṛtaḥ pṛthuni rodhasi sindhumahormayaḥ //
Kāmasūtra
KāSū, 2, 10, 21.1 tatra subhṛśaḥ kalaho ruditam āyāsaḥ śiroruhāṇām avakṣodanaṃ prahaṇanam āsanācchayanād vā mahyāṃ patanaṃ mālyabhūṣaṇāvamokṣo bhūmau śayyā ca //
Kāvyālaṃkāra
KāvyAl, 6, 39.1 sarvebhyaśca bhṛśādibhyo vadelluptahalaṃ yathā /
Liṅgapurāṇa
LiPur, 1, 62, 25.2 piśāci samanuprāptā ruroda bhṛśaduḥkhitā //
Matsyapurāṇa
MPur, 135, 7.1 idaṃ vṛttamidaṃ khyātaṃ vahnivadbhṛśatāpanam /
MPur, 137, 6.2 praviṣṭā nagaraṃ trāsātpramathairbhṛśamarditāḥ //
MPur, 140, 42.2 bhṛśānuviddhāstripuraṃ praveśitā yathā śivaścakradhareṇa saṃyuge //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 40, 27.0 atra praśabdaḥ kāraṇāntareṣu sattvādyatvājātatvapratiṣedhārtho bhṛśārthaś ca //
PABh zu PāśupSūtra, 2, 25, 2.0 pra iti bhṛśārthe kāmitvākarṣaṇe ca //
Suśrutasaṃhitā
Su, Sū., 46, 502.2 kiṃcidvipakvaṃ bhṛśatodaśūlaṃ viṣṭabdham ānaddhaviruddhavātam //
Su, Nid., 7, 23.1 snigdhaṃ mahat samparivṛttanābhi bhṛśonnataṃ pūrṇamivāmbunā ca /
Su, Nid., 14, 8.1 pāṇibhyāṃ bhṛśasaṃmūḍhe saṃmūḍhapiḍakā bhavet /
Su, Nid., 16, 38.2 jihvāṃ sa tu stambhayati pravṛddho mūle tu jihvā bhṛśameti pākam //
Su, Nid., 16, 48.1 jihvāṃ samantādbhṛśavedanā ye māṃsāṅkurāḥ kaṇṭhanirodhinaḥ syuḥ /
Su, Cik., 1, 119.2 śvayathurbhakṣite taistu jāyate bhṛśadāruṇaḥ //
Su, Cik., 2, 17.1 ādhmānamatimātraṃ ca śūlaṃ ca bhṛśadāruṇam /
Su, Cik., 31, 54.2 purīṣātipravṛttiśca bhṛśasnigdhasya lakṣaṇam //
Su, Ka., 2, 36.1 tāluśoṣaṃ tṛtīye tu śūlaṃ cāmāśaye bhṛśam /
Su, Ka., 4, 26.1 kṣatriyāḥ snigdhavarṇāstu pannagā bhṛśakopanāḥ /
Su, Ka., 7, 27.2 piḍakopacayaścograḥ śophaśca bhṛśadāruṇaḥ //
Su, Utt., 20, 15.2 sthite kaphe srotasi pittatejasaḥ vilāyyamāne bhṛśasaṃpratāpavān //
Su, Utt., 39, 81.1 pūrayitvākhilaṃ dehaṃ jvaramāpādayedbhṛśam /
Su, Utt., 40, 17.2 purīṣaṃ bhṛśadurgandhi vicchinnaṃ cāmasaṃjñakam //
Su, Utt., 42, 80.1 vāyuḥ prakupitaḥ koṣṭhe śūlaṃ saṃjanayedbhṛśam /
Su, Utt., 46, 21.1 saṃnyastasaṃjño bhṛśaduścikitsyo jñeyastadā buddhimatā manuṣyaḥ /
Su, Utt., 49, 10.1 yo 'mlaṃ bhṛśaṃ vā kaṭutiktavaktraḥ pītaṃ saraktaṃ haritaṃ vamedvā /
Su, Utt., 52, 13.1 sasarvaliṅgaṃ bhṛśaduścikitsyaṃ cikitsitajñāḥ kṣayajaṃ vadanti /
Su, Utt., 56, 9.2 vilambikāṃ tāṃ bhṛśaduścikitsyāmācakṣate śāstravidaḥ purāṇāḥ //
Su, Utt., 59, 8.2 srotaḥsu mūtrāghātastu jāyate bhṛśavedanaḥ //
Viṣṇupurāṇa
ViPur, 2, 6, 5.2 ityevamādayaścānye narakā bhṛśadāruṇāḥ //
ViPur, 2, 6, 17.2 prayāntyete viśasane narake bhṛśadāruṇe //
Viṣṇusmṛti
ViSmṛ, 3, 96.1 svarāṣṭre nyāyadaṇḍaḥ syād bhṛśadaṇḍaś ca śatruṣu /
Bhāgavatapurāṇa
BhāgPur, 3, 31, 17.1 dehy anyadehavivare jaṭharāgnināsṛgviṇmūtrakūpapatito bhṛśataptadehaḥ /
BhāgPur, 8, 7, 36.2 tadvīkṣya vyasanaṃ tāsāṃ kṛpayā bhṛśapīḍitaḥ /
BhāgPur, 11, 7, 65.2 tān abhyadhāvat krośantī krośato bhṛśaduḥkhitā //
Bhāratamañjarī
BhāMañj, 1, 16.1 vaicitravīryaḥ putreṣu hateṣu bhṛśaduḥkhitaḥ /
BhāMañj, 5, 427.2 praklinnamāṃsakūṭābho babhūva bhṛśavihvalaḥ //
BhāMañj, 5, 431.1 ityuktvā kauśike yāte gālavaṃ bhṛśaduḥkhitam /
BhāMañj, 6, 251.2 hṛdi viddho nimagnena mumoha bhṛśavihvalaḥ //
BhāMañj, 6, 337.2 viveśa bhṛśasaṃkruddhaḥ samaṃ drupadasūnunā //
BhāMañj, 7, 4.1 tato bhīṣme hate rājankuravo bhṛśaduḥkhitāḥ /
BhāMañj, 7, 17.1 droṇena śakaṭavyūhe nirmite bhṛśasaṃhate /
BhāMañj, 7, 133.2 vāsarānte nyavartanta pārthivā bhṛśapīḍitāḥ //
BhāMañj, 7, 134.2 karṇayan bhṛśasaṃtaptaḥ pāṇḍavānāṃ parākramam //
BhāMañj, 8, 127.1 niḥśvasanbhṛśasaṃtaptaḥ kesarīva talāhataḥ /
BhāMañj, 16, 71.2 prabhāvaṃ vṛṣṇisiṃhasya kalayanbhṛśavihvalaḥ //
Garuḍapurāṇa
GarPur, 1, 148, 1.3 bhṛśoṣṇatiktakaṭvamlalavaṇādividāhibhiḥ //
GarPur, 1, 156, 12.2 bhṛśaśītāmbusaṃsparśapratatātipravāhaṇāt //
GarPur, 1, 156, 52.1 ete ca vātajā rogā jāyante bhṛśadāruṇāḥ /
GarPur, 1, 159, 24.2 śītamehī subahuśo madhuraṃ bhṛśaśītalam //
GarPur, 1, 160, 58.1 sāṭopamatyugrarujamādhmānamudare bhṛśam /
GarPur, 1, 162, 37.2 bhṛśoṣmā lohitābhāsaḥ prāyaśaḥ pittalakṣaṇaḥ //
GarPur, 1, 167, 15.2 sparśāsahatvaṃ rugrāvaḥ śoṣaḥ pāko bhṛśoṣmatā //
Kathāsaritsāgara
KSS, 2, 5, 85.1 te yuktyā taṃ gṛhaṃ nītvā pāyayitvā bhṛśaṃ madhu /
Rasaratnasamuccaya
RRS, 1, 13.2 bhittvā bhuvamivottīrṇo yo vibhāti bhṛśonnataḥ //
Rasārṇavakalpa
RAK, 1, 254.2 athavājyaprayogena bhṛśaṃ kuṣṭhaṃ vināśayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 28.3 ambā bhūtvā viceṣṭaṃ na bhakṣayāmi bhṛśāturam //
SkPur (Rkh), Revākhaṇḍa, 159, 60.2 patanti tatra vai martyāḥ krandanto bhṛśadāruṇam //