Occurrences

Gūḍhārthadīpikā

Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 7.1 atha svarṇādidhātumāraṇaṃ tatrādau śārṅgadharānuktamapi svarṇotpattibhedaśuddhāśuddhalakṣaṇamāha athotpattiḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 9.1 atha bhedāḥ prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanijaṃ tathā /
ŚGDīp zu ŚdhSaṃh, 2, 11, 23.1, 1.1 atha rajatotpattibhedānāha granthāntarāt /
ŚGDīp zu ŚdhSaṃh, 2, 11, 23.1, 5.0 atha tadbhedāḥ sahajaṃ khanisambhūtaṃ kṛtrimaṃ ca tridhā matam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 1.1 atha tāmrādyutpattibhedamāraṇaguṇāḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 37.1, 1.1 atha nāgotpattibhedavivaraṇam /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 16.1 vajraṃ pañcādikaṃ teṣāṃ bhedā yājyatamaṃ śubham /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 26.1 atha doṣabhedena puṭānāha /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 31.1 atha vyādhibhedena puṭānāha /
ŚGDīp zu ŚdhSaṃh, 2, 12, 21.1, 1.0 amī kālakūṭādayo nava viṣabhedāḥ prakīrtitāḥ kathitāḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 55.2, 1.0 tāmraṃ mṛtaṃ vajrī sehuṇḍabhedaḥ dantī jayapālamūlaṃ trivṛnniśothaḥ māṣamātraṃ siddhaṃ rasaṃ pañcāśanmaricaṃ guḍaṃ gadyāṇakaṃ ṣaṇmāṣakaṃ tulasīdalapalaṃ dvayaṃ dvigadyāṇakam etatpramāṇaṃ tridinaṃ kṛtvā bhakṣayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 200.2, 1.0 unmatto dhattūraḥ snuhī sehuṇḍabhedaḥ arkaḥ raviḥ viṣamuṣṭir mahānimbam //