Occurrences

Sātvatatantra

Sātvatatantra
SātT, 3, 1.3 sampūrṇāṃśakalābhedair bhāvanīyās tvayā prabho //
SātT, 3, 3.3 avatāreṣu sarveṣu bhedād aṃśakalāḥ svataḥ //
SātT, 3, 8.2 vibhāty aṃśakalābhedo bhagavān bhagabhedadhṛk //
SātT, 3, 10.2 yaśasaḥ pṛthagbhedaṃ mattaḥ śṛṇu dvijottama //
SātT, 3, 24.2 ete te bhagabhedās tu kathitā hy anupūrvaśaḥ //
SātT, 3, 26.1 vibhūtes tu vibhūtiḥ syād eṣa bhedo na hi svataḥ /
SātT, 3, 27.2 yataḥ kṛṣṇāvatāreṇa bhagabhedāḥ pṛthak pṛthak //
SātT, 3, 29.1 darśitā bhagabhedā vai tasmād aṃśāḥ prakīrtitāḥ /
SātT, 3, 34.2 kāryānurūpā viprendra bhagabhedapradarśanāt //
SātT, 3, 49.2 vastuto naiva bhedo hi varṇyate tair api dvija //
SātT, 3, 54.1 atas taṃ puruṣā nityaṃ bhaktibhedena nityadā /
SātT, 4, 2.2 bhaktibhedaṃ bhagavato bhāvanīyaṃ sadā nṛbhiḥ //
SātT, 4, 3.1 brūhi me bhagavan viṣṇor bhaktibhedaṃ sadāśiva /
SātT, 4, 9.1 tebhyaḥ paramasaṃtuṣṭo bhaktibhedaṃ sasādhanam /
SātT, 4, 10.2 tasmai prītamanā vācyo bhaktibhedaḥ sasādhanaḥ //
SātT, 4, 11.1 tad idaṃ te pravakṣyāmi bhaktibhedaṃ sasādhanam /
SātT, 4, 13.1 kiṃtu jñānakriyālīlābhedaiḥ sā trividhā matā /
SātT, 4, 41.1 phalabhedena bhedaḥ syāt sādhanena na bhidyate /
SātT, 4, 41.1 phalabhedena bhedaḥ syāt sādhanena na bhidyate /
SātT, 4, 41.2 pṛthag eṣa mayākhyāto bhaktibhedaḥ sasādhanaḥ //
SātT, 4, 89.1 sādhanena mayā bāla bhaktibhedo nirūpitaḥ /
SātT, 9, 54.1 bhaktibhedāś ca bhedānāṃ lakṣaṇaṃ ca pṛthagvidham /
SātT, 9, 54.1 bhaktibhedāś ca bhedānāṃ lakṣaṇaṃ ca pṛthagvidham /