Occurrences

Ratnaṭīkā
Tantrasāra

Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.2, 13.0 gurur ācāryaḥ sa dvividhaḥ parāparabhedāt //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 17.1 sā khalv ekāpi satī samastavyastaviṣayabhedāt pañcadhoktā darśanaśravaṇetyādinā brahmāder ivopacaritasarvajñatvapratiṣedhārtham //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 18.1 kriyāhetuḥ śaktiḥ kriyāśaktiḥ sā trividhā manojavitvādibhedā //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 31.1 sā dvidhā bodhābodhasvabhāvabhedāt //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 33.1 bodhasvabhāvā tu viṣayabhedāc caturdhā pañcadhā coktā //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 37.1 anayor bhedaṣ ṭīkāntare mayā darśita neha pradarśyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 46.1 samastasṛṣṭisaṃhārānugrahakāri kāraṇaṃ tasyaikasyāpi guṇadharmabhedād vibhāga ukto 'nyatpatitvam ityādinā //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 132.0 anye tu padārthabhedam anyathā varṇayanti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 135.0 tac ca viṃśatibhedam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 154.0 yasmin sati padārthāḥ sādhakasyādhyakṣopalabdhiyogyā bhavanti sa prakāśaḥ dvividhaḥ parāparabhedāt //
Tantrasāra
TantraS, Caturdaśam āhnikam, 20.0 evaṃ vāsanābhedam anusaṃdhāya mukhyamantraparāmarśaviśeṣeṇa samastam adhvānaṃ svadehagataṃ śivādvayabhāvanayā śodhayet //
TantraS, Viṃśam āhnikam, 24.0 sarvatra parameśvarābhedābhimāna eva paramaḥ saṃskāraḥ //