Occurrences

Baudhāyanagṛhyasūtra
Kātyāyanaśrautasūtra
Pāraskaragṛhyasūtra
Vasiṣṭhadharmasūtra
Mahābhārata
Nyāyasūtra
Rāmāyaṇa
Yogasūtra
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Viṃśatikāvṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Bhāratamañjarī
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Āyurvedadīpikā
Śivasūtravārtika
Bhāvaprakāśa
Dhanurveda
Janmamaraṇavicāra
Mugdhāvabodhinī
Nāḍīparīkṣā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Baudhāyanagṛhyasūtra
BaudhGS, 4, 9, 4.0 sarvatra skanne bhinne chinne kṣāme viparyāse uddāhe ūnātirikte pavitranāśe pātrabhede dve mindāhutī juhoti //
Kātyāyanaśrautasūtra
KātyŚS, 1, 5, 13.0 na dravyabhede guṇayogād iti vātsyaḥ //
KātyŚS, 1, 7, 4.0 tadbhede bhedaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 10, 1.1 rājño 'kṣabhede naddhavimokṣe yānaviparyāse 'nyasyāṃ vā vyāpattau striyāś codvahane tam evāgnim upasamādhāyājyaṃ saṃskṛtyeha ratir iti juhoti nānāmantrābhyām //
Vasiṣṭhadharmasūtra
VasDhS, 21, 33.1 vānaprastho dīkṣābhede kṛcchraṃ dvādaśarātraṃ caritvā mahākakṣe vardhayet //
Mahābhārata
MBh, 2, 46, 12.2 bhede vināśo rājyasya tat putra parivarjaya //
MBh, 3, 218, 16.2 āvayoś ca mitho bhede prayatiṣyantyatandritāḥ //
MBh, 5, 91, 15.1 jñātīnāṃ hi mitho bhede yanmitraṃ nābhipadyate /
MBh, 7, 172, 11.1 antarbhede ca saṃjāte duḥkhaṃ saṃsmṛtya ca prabho /
MBh, 8, 22, 35.1 kāyasya mahato bhede lāghave dūrapātane /
MBh, 12, 139, 5.2 avarṣati ca parjanye mitho bhede samutthite //
MBh, 15, 9, 24.1 mantrabhede hi ye doṣā bhavanti pṛthivīkṣitām /
Nyāyasūtra
NyāSū, 2, 1, 60.0 abhyupetya kālabhede doṣavacanāt //
Rāmāyaṇa
Rām, Yu, 59, 28.2 bhede sāntve ca dāne ca naye mantre ca saṃmataḥ //
Yogasūtra
YS, 4, 5.1 pravṛttibhede prayojakaṃ cittam ekam anekeṣām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 3, 91.2 vātapittārdite 'bhyaṅgo gātrabhede ghṛtair mataḥ //
AHS, Utt., 22, 13.2 dantaharṣe tathā bhede sarvā vātaharā kriyā //
Kirātārjunīya
Kir, 13, 14.2 upalabdhaguṇaḥ parasya bhede sacivaḥ śuddha ivādade ca bāṇaḥ //
Kāmasūtra
KāSū, 2, 1, 25.3 yathā meṣayor abhighāte kapitthayor bhede mallayor yuddha iti /
Kātyāyanasmṛti
KātySmṛ, 1, 703.2 rāṣṭrāntareṣu ṣaṇmāsaṃ bhāṣābhede tu vatsaram //
Liṅgapurāṇa
LiPur, 1, 57, 35.1 samāgame ca bhede ca paśyanti yugapatprajāḥ /
Matsyapurāṇa
MPur, 128, 78.1 samāgame ca bhede ca paśyanti yugapatprajāḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 66.2, 1.4 na dvitīyā prakṛtir asti mūrtibhede jātibhedāt /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 2.46 nāpyarthakriyāvyavasthā vastubhede hetuḥ /
Sūryasiddhānta
SūrSiddh, 2, 58.2 digbhede viyutā spaṣṭā bhāskarasya yathāgatā //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 14.1, 1.0 anyo hi paramāṇoḥ pūrvadigbhāgo yāvadadhodigbhāga iti digbhāgabhede sati kathaṃ tadātmakasya paramāṇorekatvaṃ yokṣyate //
Viṣṇupurāṇa
ViPur, 2, 13, 91.2 anviṣyatāṃ nṛpaśreṣṭha tadbhede śibikā tvayā //
ViPur, 2, 14, 33.2 devādibhede 'padhvaste nāstyevāvaraṇo hi saḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 32.1, 1.12 yad aham adrākṣaṃ tat spṛśāmi yac cāsprākṣaṃ tat paśyāmy aham iti pratyayaḥ sarvasya pratyayasya bhede sati pratyayiny abhedenopasthitaḥ /
Yājñavalkyasmṛti
YāSmṛ, 2, 223.1 abhighāte tathā chede bhede kuḍyāvapātane /
Bhāratamañjarī
BhāMañj, 1, 1177.2 kulabhede hi vivṛte prayāntyeva vibhūtayaḥ //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 20.2 karṇāṭāndhravyatikaravaśāt karbure gītibhede muhyantīnāṃ madanakaluṣaṃ maugdhyam āsvādayethāḥ //
Hitopadeśa
Hitop, 3, 39.2 mantrabhede hi ye doṣā bhavanti pṛthivīpateḥ /
Kathāsaritsāgara
KSS, 5, 2, 266.1 adehabhede 'pyākrāntacitrajanmāntarau ca tau /
Mātṛkābhedatantra
MBhT, 3, 27.2 jātibhede kuṇḍabhedaṃ kuryāt sādhakasattamaḥ //
MBhT, 7, 57.3 ādhārabhede deveśa sādhakaḥ phalabhāg bhavet //
MBhT, 7, 59.2 kāryabhede lauhaliṅge bhasmanirmāṇaliṅgake //
MBhT, 12, 20.1 ādhārabhede yat puṇyaṃ cādhikaṃ kathitaṃ tu te /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 10.0 kuta etad iti ced yasmād aindre asmin kāmikabhede bhagavata umāpater vaktṛtvena indrasya ca śrotṛtvenaiva sambandhaḥ pratītaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 22.1 vastubhede prasiddhe 'pi śabdasāmyād abhedinaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 3.0 bhede hi tadbuddhyabhidhānānuvṛttir na syāt ghaṭaś cāghaṭaś ceti sāmānādhikaraṇyaṃ ca na bhavet //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 7.5, 2.0 apakva uttamāṅgasthān caturvidhāni tattu saṃtānaśabdaḥ jīvatulyaṃ udbhijjaḥ raso doṣā dhātuṣu bhūmiguṇaḥ iti saṃjñāntarametat prasannena bhede karotītyarthaḥ 'mlabhojananimitto yābhir kuṭīprāveśikaṃ ṣaḍṛtukaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 3.2, 2.0 lokaprasiddhe jāgratsvapnasuṣuptānāṃ bhede yogiprasiddhe 'pi vā dhāraṇādhyānasamādhirūpe prasarpati anyānyarūpe pravahati sati arthāt tattattvaṃ nijādanapāyinaḥ sarvasyātmabhūtāc cānubhavitṛrūpāt svabhāvān naiva nivartate //
SpandaKārNir zu SpandaKār, 1, 3.2, 10.0 arthāttattattvaṃ jāgarādibhede'pi sati prasarpati prasarati vaicitryaṃ gṛhṇāti tan naiva svabhāvān nivartata iti yojyam //
SpandaKārNir zu SpandaKār, 1, 17.2, 9.2 jāgratsvapnasuṣuptabhede turyābhogasambhavaḥ //
Tantrasāra
TantraS, 6, 14.0 tatra vedyamayatāprakāśo dinaṃ vedyasya vicārayitari layo rātriḥ te ca prakāśaviśrāntī cirāciravaicitryāt anantabhede tatsāmye tu viṣuvat //
TantraS, 9, 52.0 tatra svarūpasakalau 1 pralayākalaḥ 2 vijñānākalaḥ 3 mantratadīśatanmaheśavargaḥ 4 śivaḥ 5 iti pañcadaśabhede pañca avasthāḥ //
TantraS, 9, 53.0 svarūpaṃ pralayākala ityādikrameṇa trayodaśabhede svarūpaṃ vijñānākalaśaktiḥ vijñānākala ity ekādaśabhede svarūpaṃ mantrāḥ tadīśāḥ maheśāḥ śivaḥ iti navabhede svarūpaṃ mantreśāḥ maheśaḥ śaktiḥ śiva iti saptabhede svarūpaṃ maheśaśaktiḥ maheśaḥ śaktiḥ śiva iti pañcabhede svarūpaṃ kriyāśaktiḥ jñānaśaktiḥ icchāśaktiḥ śiva iti tribhede abhinne 'pi śivatattve kriyājñānecchānandacidrūpakᄆptyā prasaṃkhyānayogadhanāḥ pañcapadatvam āhuḥ //
TantraS, 9, 53.0 svarūpaṃ pralayākala ityādikrameṇa trayodaśabhede svarūpaṃ vijñānākalaśaktiḥ vijñānākala ity ekādaśabhede svarūpaṃ mantrāḥ tadīśāḥ maheśāḥ śivaḥ iti navabhede svarūpaṃ mantreśāḥ maheśaḥ śaktiḥ śiva iti saptabhede svarūpaṃ maheśaśaktiḥ maheśaḥ śaktiḥ śiva iti pañcabhede svarūpaṃ kriyāśaktiḥ jñānaśaktiḥ icchāśaktiḥ śiva iti tribhede abhinne 'pi śivatattve kriyājñānecchānandacidrūpakᄆptyā prasaṃkhyānayogadhanāḥ pañcapadatvam āhuḥ //
TantraS, 9, 53.0 svarūpaṃ pralayākala ityādikrameṇa trayodaśabhede svarūpaṃ vijñānākalaśaktiḥ vijñānākala ity ekādaśabhede svarūpaṃ mantrāḥ tadīśāḥ maheśāḥ śivaḥ iti navabhede svarūpaṃ mantreśāḥ maheśaḥ śaktiḥ śiva iti saptabhede svarūpaṃ maheśaśaktiḥ maheśaḥ śaktiḥ śiva iti pañcabhede svarūpaṃ kriyāśaktiḥ jñānaśaktiḥ icchāśaktiḥ śiva iti tribhede abhinne 'pi śivatattve kriyājñānecchānandacidrūpakᄆptyā prasaṃkhyānayogadhanāḥ pañcapadatvam āhuḥ //
TantraS, 9, 53.0 svarūpaṃ pralayākala ityādikrameṇa trayodaśabhede svarūpaṃ vijñānākalaśaktiḥ vijñānākala ity ekādaśabhede svarūpaṃ mantrāḥ tadīśāḥ maheśāḥ śivaḥ iti navabhede svarūpaṃ mantreśāḥ maheśaḥ śaktiḥ śiva iti saptabhede svarūpaṃ maheśaśaktiḥ maheśaḥ śaktiḥ śiva iti pañcabhede svarūpaṃ kriyāśaktiḥ jñānaśaktiḥ icchāśaktiḥ śiva iti tribhede abhinne 'pi śivatattve kriyājñānecchānandacidrūpakᄆptyā prasaṃkhyānayogadhanāḥ pañcapadatvam āhuḥ //
TantraS, 9, 53.0 svarūpaṃ pralayākala ityādikrameṇa trayodaśabhede svarūpaṃ vijñānākalaśaktiḥ vijñānākala ity ekādaśabhede svarūpaṃ mantrāḥ tadīśāḥ maheśāḥ śivaḥ iti navabhede svarūpaṃ mantreśāḥ maheśaḥ śaktiḥ śiva iti saptabhede svarūpaṃ maheśaśaktiḥ maheśaḥ śaktiḥ śiva iti pañcabhede svarūpaṃ kriyāśaktiḥ jñānaśaktiḥ icchāśaktiḥ śiva iti tribhede abhinne 'pi śivatattve kriyājñānecchānandacidrūpakᄆptyā prasaṃkhyānayogadhanāḥ pañcapadatvam āhuḥ //
TantraS, Trayodaśam āhnikam, 34.0 tan nābhyutthitaṃ tanmūrdharandhratrayanirgataṃ nādāntarvartiśaktivyāpinīsamanārūpamarātrayaṃ dviṣaṭkāntaṃ tadupari śuddhapadmatrayam aunmanasam etasmin viśvamaye bhede āsanīkṛte adhiṣṭhātṛtayā vyāpakabhāvena ādheyabhūtāṃ yathābhimatāṃ devatāṃ kalpayitvā yat tatraiva samasvabhāvanirbharātmani viśvabhāvārpaṇaṃ tad eva pūjanaṃ yad eva tanmayībhavanaṃ tad dhyānaṃ yat tathāvidhāntaḥparāmarśasadbhāvanādāndolanaṃ sa japaḥ yat tathāvidhaparāmarśakramaprabuddhamahātejasā tathābalād eva viśvātmīkaraṇaṃ sa homaḥ tad evaṃ kṛtvā parivāraṃ tata eva vahnirāśer visphuliṅgavat dhyātvā tathaiva pūjayet //
Tantrāloka
TĀ, 1, 166.2 hetubhede 'pi no bhinnā ghaṭadhvaṃsādivṛttivat //
TĀ, 1, 296.1 pramātṛbheda ityetat tattvabhede vicāryate /
TĀ, 6, 185.1 pramātrabhede bhede 'tha citro vitatimāpyasau /
TĀ, 9, 2.2 tatsvātantryarasātpunaḥ śivapadādbhede vibhāte paraṃ yadrūpaṃ bahudhānugāmi tadidaṃ tattvaṃ vibhoḥ śāsane //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 9.3, 42.0 tathā madhurasyāvāntarāsvādabhede 'pi madhuratvajātyanatikramaḥ kṛṣṇavarṇāvāntarabhede yathā kṛṣṇatvānatikramaḥ //
ĀVDīp zu Ca, Sū., 26, 40.2, 16.0 yadyapi ca ṛtubhede'pi bhūtotkarṣaviśeṣa eva kāraṇaṃ yaduktaṃ tāv etāv arkavāyū ityādi tathāpi bījāṅkurakāryakāraṇabhāvavat saṃsārānāditayaiva bhūtaviśeṣartvoḥ kāryakāraṇabhāvo vācyaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 1.0 samprati yathoktavipākalakṣaṇānāṃ dravyabhede kvacidalpatvaṃ kvacinmadhyatvaṃ kvacic cotkṛṣṭatvaṃ yathā bhavati tad āha vipāketyādi //
ĀVDīp zu Ca, Sū., 27, 49.2, 8.0 vārtikā svalpapramāṇā jātyantarameva kecit tu vartakastriyaṃ vartikāṃ vadanti asyāśca grahaṇaṃ strīliṅgabhede'pi viśeṣalāghavapratiṣedhārtham anyathā strītvena vartikādvartikāyā lāghavaṃ syāt //
ĀVDīp zu Ca, Sū., 28, 8, 2.0 satyapi doṣabhede 'trāśrayasyābhedād āśrayaprabhāveṇaivāśraddhādayo bhavanti paraṃ doṣabhede aśraddhādāv eva vātādiliṅgaṃ viśiṣṭaṃ bhavati //
ĀVDīp zu Ca, Sū., 28, 8, 2.0 satyapi doṣabhede 'trāśrayasyābhedād āśrayaprabhāveṇaivāśraddhādayo bhavanti paraṃ doṣabhede aśraddhādāv eva vātādiliṅgaṃ viśiṣṭaṃ bhavati //
ĀVDīp zu Ca, Vim., 1, 8, 4.0 etena yathā rasānām avāntaravyaktibhede 'pi madhuratvādisāmānyayogān madhurādivyapadeśena ṣaṭtvamucyate tathā madhurāmlamadhuralavaṇādisaṃsargāṇām api satyapyavāntarabhede sāmānyopasaṃgrahaṃ kṛtvā triṣaṣṭitvasaṃkhyāniyamo bhaviṣyatīti nirasyate yato madhurāmlādisaṃsarge 'pi vijātīyo madhurataramadhuratamādibhedakṛto bhedo 'parisaṃkhyeyo bhavati //
ĀVDīp zu Ca, Cik., 22, 14.2, 2.0 śarīrasaṃkhyāśarīre pittamāpyam uktaṃ yad dravasarasnigdhamandamṛdupicchilaṃ rasarudhiravasākaphapittasvedādi tad āpyaṃ raso rasanaṃ ca ityanena tathā tatraiva yat pittasya yo yā ca śarīre bhāḥ tat sarvam āgneyam ityanena dvayātmakatvaṃ pittasya yadyapyuktaṃ tathāpyāgneyākāratvād bāhulyāt pittam āgneyam eveti darśayannāha pittaṃ matam āgneyam iti dvayātmakatve 'pi ca pittasyāgneyāṃśaprādhānyād anyatrāpi saumyāgneyavāyavyavikārabhede paittikavikārā āgneyatvena gṛhītā eva //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 6.1, 8.1 jāgratsvapnasuṣuptabhede turyābhogasambhavaḥ /
ŚSūtraV zu ŚSūtra, 1, 6.1, 9.2 bhede 'pi jāgradādīnāṃ yoginas tasya sambhavaḥ //
Bhāvaprakāśa
BhPr, 6, 2, 49.2 śaktivibandhabhede syādyato na malapātane //
Dhanurveda
DhanV, 1, 85.2 dṛḍhabhede ca dūre ca skandhanāmānam uddiśet //
Janmamaraṇavicāra
JanMVic, 1, 21.0 eteṣāṃ ca uktarūpāṇāṃ tattvānāṃ pramātṛbhede vaicitryāt prameyavaicitryaṃ bhavati iti śrīpūrvaśāstre kathitam tathā hi śaktimacchaktibhedena dharātattvaṃ vibhidyate //
Mugdhāvabodhinī
MuA zu RHT, 8, 4.2, 3.0 punastīkṣṇe lohabhede jāraṇarāgā jāraṇena tīkṣṇasthā rāgāḥ pratiṣṭhitā bhavantītyarthaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 63.1 mūtrāghāte muhurbhede sphuraṇe saṃplutā bhavet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 194, 62.3 papraccha vratinaḥ sarvānvṛttibhede vyavasthitān //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 4, 6.0 ubhāv ekasmin pitṛbhede //
ŚāṅkhŚS, 6, 1, 16.0 sakṛd badhnan paśubhede //