Occurrences

Carakasaṃhitā
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Harivaṃśa
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Ṭikanikayātrā
Abhidhānacintāmaṇi
Garuḍapurāṇa
Hitopadeśa
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nighaṇṭuśeṣa
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Dhanurveda
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasasaṃketakalikā
Sātvatatantra
Yogaratnākara

Carakasaṃhitā
Ca, Śār., 2, 36.2 bhavanti ye tvākṛtibuddhibhedā rajastamastatra ca karma hetuḥ //
Mahābhārata
MBh, 3, 232, 2.1 bhavanti bhedā jñātīnāṃ kalahāś ca vṛkodara /
MBh, 5, 126, 6.2 asatāṃ tatra jāyante bhedāśca vyasanāni ca //
MBh, 6, 5, 12.1 nānārūpāṇi bibhrāṇāsteṣāṃ bhedāścaturdaśa /
MBh, 8, 63, 30.2 mitho bhedāś ca bhūtānām āsan karṇārjunāntare /
MBh, 12, 330, 35.1 śākhābhedāśca ye kecid yāśca śākhāsu gītayaḥ /
Amarakośa
AKośa, 1, 82.2 nidhirnā śevadhir bhedāḥ padmaśaṅkhādayo nidheḥ //
AKośa, 1, 194.1 saṃdeśavāgvācikaṃ syād vāgbhedāstu triṣūttare /
AKośa, 1, 209.2 mṛdaṅgā murajā bhedās tv aṅkyāliṅgyordhvakās trayaḥ //
AKośa, 1, 255.1 dārado vatsanābhaśca viṣabhedā amī nava /
AKośa, 1, 256.2 tadbhedās tapanāvīcimahārauravarauravāḥ //
AKośa, 1, 279.1 tadbhedāḥ śiśumārodraśaṅkavo makarādayaḥ /
AKośa, 2, 97.2 karañjabhedāḥ ṣaḍgrantho markaṭyaṅgāravallarī //
AKośa, 2, 206.2 vāstukaṃ śākabhedāḥ syur dūrvā tu śataparvikā //
AKośa, 2, 212.1 rasāla ikṣustadbhedāḥ puṇḍrakāntārakādayaḥ /
AKośa, 2, 262.1 vṛndabhedāḥ samairvargaḥ saṃghasārthau tu jantubhiḥ /
AKośa, 2, 320.1 vyādhibhedā vidradhiḥ strī jvaramehabhagandarāḥ /
AKośa, 2, 370.2 hārabhedā yaṣṭibhedādgucchagucchārdhagostanāḥ //
AKośa, 2, 430.2 dhruvopabhṛjjuhūrnā tu sruvo bhedāḥ srucaḥ striyaḥ //
AKośa, 2, 545.2 vyūhastu balavinyāso bhedā daṇḍādayo yudhi //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 10, 43.2 bhedās trikā viṃśatir ekam eva dravyaṃ ṣaḍāsvādam iti triṣaṣṭiḥ //
AHS, Sū., 10, 44.1 te rasānurasato rasabhedās tāratamyaparikalpanayā ca /
AHS, Sū., 12, 78.1 bhedā dviṣaṣṭir nirdiṣṭās triṣaṣṭiḥ svāsthyakāraṇam /
AHS, Nidānasthāna, 2, 24.1 śiro'rtimūrchāvamidāhamohakaṇṭhāsyaśoṣāratiparvabhedāḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 5.9 tasmādekākārā eva rogāstathā ruksāmānyādasaṃkhyabhedā vā pratyekaṃ samutthānasthānasaṃsthānadharmanāmavedanā prabhāvopakramaviśeṣātte yathāsthūlaṃ yathāsvamevopadekṣyante /
Harivaṃśa
HV, 1, 19.2 bhūtabhedāś ca bhūtebhya iti sargaḥ sanātanaḥ //
Kāvyādarśa
KāvĀ, 1, 101.2 tadbhedās tu na śakyante vaktuṃ pratikavi sthitāḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 171.1 ityevamādayo bhedāḥ prayogeṣv asya lakṣitāḥ /
Kūrmapurāṇa
KūPur, 1, 27, 49.1 dvāpareṣvatha vidyante matibhedāḥ sadā nṛṇām /
KūPur, 2, 6, 41.2 parāścaiva parārdhāśca kālabhedāstathā pare //
KūPur, 2, 11, 23.1 svādhyāyasya trayo bhedā vācikopāṃśumānasāḥ /
KūPur, 2, 44, 37.2 ekasyaivātha rudrasya bhedāste parikīrtitāḥ //
Liṅgapurāṇa
LiPur, 1, 39, 53.1 dvāpareṣvapi vartante matibhedāstadā nṛṇām /
LiPur, 1, 39, 58.1 ṛṣiputraiḥ punarbhedā bhidyante dṛṣṭivibhramaiḥ /
LiPur, 1, 40, 90.2 sarge sarge yathā bhedā utpadyante tathaiva tu //
LiPur, 1, 74, 13.2 teṣāṃ bhedāścaturyuktacatvāriṃśaditi smṛtāḥ //
LiPur, 1, 74, 19.1 bahudhā liṅgabhedāś ca nava caiva samāsataḥ /
LiPur, 1, 77, 1.3 liṅgānāṃ caiva bhedāś ca śrutaṃ tava mukhādiha //
LiPur, 2, 9, 34.1 tamaso 'ṣṭavidhā bhedā mohaścāṣṭavidhaḥ smṛtaḥ /
LiPur, 2, 9, 35.2 andhatāmisrabhedāśca tathāṣṭādaśadhā smṛtāḥ //
LiPur, 2, 10, 40.2 parāścaiva parārdhāśca kālabhedāstathāpare //
LiPur, 2, 12, 35.1 bhedā ekonapañcāśad vedavidbhir udāhṛtāḥ /
LiPur, 2, 12, 39.1 īśānamūrterekasya bhedāḥ sarve prakīrtitāḥ /
LiPur, 2, 48, 5.1 gāyatrībhedāḥ /
LiPur, 2, 48, 30.1 pradyumno hyaniruddhaśca mūrtibhedāstu vai prabhoḥ /
Matsyapurāṇa
MPur, 121, 79.2 te bhāratasya varṣasya bhedā yena prakīrtitāḥ //
MPur, 123, 58.2 tathā hyāloka ākāśe bhedāstvantargatāgatāḥ //
MPur, 123, 61.1 tasmātparimitā bhedāḥ smṛtāḥ kāryātmakāstu vai /
MPur, 123, 61.2 te kāraṇātmakāścaiva syurbhedā mahadādayaḥ //
MPur, 144, 24.1 dvāpareṣvabhivartante matibhedāstathā nṛṇām /
MPur, 144, 104.2 sarge sarge yathā bhedā hyutpadyante tathaiva ca //
MPur, 145, 59.2 manvantareṣu sarveṣu yathā bhedā bhavanti hi //
MPur, 145, 68.2 kālena prāpaṇīyena bhedāśca kāraṇātmakāḥ //
MPur, 145, 70.1 bhūtabhedāśca bhūtebhyo jajñire tu parasparam /
Saṃvitsiddhi
SaṃSi, 1, 180.2 hrasvadīrghatvabhedā vā yathaikatra ṣaḍaṅgule //
SaṃSi, 1, 196.1 ataḥ svarasavispaṣṭadṛṣṭabhedās tu saṃvidaḥ /
SaṃSi, 1, 201.2 saṃrakṣyamāṇabhedās te nānumānānuvartinaḥ //
Suśrutasaṃhitā
Su, Utt., 1, 7.2 yuktārthā yuktayaścaiva doṣabhedāstathaiva ca //
Su, Utt., 66, 4.2 dviṣaṣṭir doṣabhedā ye purastāt parikīrtitāḥ //
Sāṃkhyakārikā
SāṃKār, 1, 46.2 guṇavaiṣamyavimardāt tasya ca bhedās tu pañcāśat //
SāṃKār, 1, 47.1 pañca viparyayabhedā bhavantyaśakteśca karaṇavaikalyāt /
SāṃKār, 1, 47.2 aṣṭāviṃśatibhedās tuṣṭir navadhāṣṭadhā siddhiḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 27.2, 1.17 guṇapariṇāmaviśeṣānnānātvaṃ bāhyabhedāśca /
SKBh zu SāṃKār, 27.2, 1.21 tasya viśeṣād indriyāṇāṃ nānātvaṃ bāhyabhedāśca /
SKBh zu SāṃKār, 46.2, 1.14 evam asya caturvidhasya pratyayasargasya guṇavaiṣamyavimardena tasya bhedāstu pañcāśat /
SKBh zu SāṃKār, 46.2, 1.15 yo 'yaṃ sattvarajastamoguṇānāṃ vaiṣamyo vimardas tena tasya pratyayasargasya pañcāśadbhedā bhavanti /
SKBh zu SāṃKār, 46.2, 1.17 bhedāḥ kathyante //
SKBh zu SāṃKār, 47.2, 1.1 pañca viparyayabhedāḥ /
SKBh zu SāṃKār, 47.2, 1.4 aśaktestvaṣṭāviṃśatibhedā bhavanti karaṇavaikalyāt /
SKBh zu SāṃKār, 47.2, 1.9 tatra viparyayabhedā ucyante //
SKBh zu SāṃKār, 48.2, 1.17 evaṃ viparyayabhedāstamaḥprabhṛtayaḥ pañca pratyekaṃ bhidyamānā dviṣaṣṭibhedāḥ saṃvṛttā iti /
SKBh zu SāṃKār, 48.2, 1.17 evaṃ viparyayabhedāstamaḥprabhṛtayaḥ pañca pratyekaṃ bhidyamānā dviṣaṣṭibhedāḥ saṃvṛttā iti /
SKBh zu SāṃKār, 48.2, 1.18 aśaktibhedāḥ kathyante //
SKBh zu SāṃKār, 49.2, 1.1 bhavantyaśakteśca karaṇavaikalyād aṣṭāviṃśatibhedā ityuddiṣṭam /
SKBh zu SāṃKār, 49.2, 1.4 ye buddhivadhāstaiḥ sahāśakter aṣṭāviṃśatibhedā bhavanti /
SKBh zu SāṃKār, 49.2, 1.7 tuṣṭibhedā nava siddhibhedā aṣṭau /
SKBh zu SāṃKār, 49.2, 1.7 tuṣṭibhedā nava siddhibhedā aṣṭau /
SKBh zu SāṃKār, 51.2, 1.23 aśaktibhedā aṣṭāviṃśatir uktāḥ /
SKBh zu SāṃKār, 51.2, 1.26 etaiḥ sahendriyavadhā aṣṭāviṃśatir aśaktibhedāḥ paścāt kathitā iti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 3.2, 1.27 tam imam arthaṃ prāmāṇikaṃ kartum abhimatāḥ pramāṇabhedā darśanīyāḥ /
STKau zu SāṃKār, 5.2, 1.13 evaṃ buddhitattvasya sukhādayo 'pi pariṇāmabhedā acetanāḥ /
STKau zu SāṃKār, 9.2, 2.38 svātmani kriyāvirodhasaṃbandhabuddhivyapadeśārthakriyābhedāśca naikāntikaṃ bhedaṃ sādhayitum arhanti /
STKau zu SāṃKār, 13.2, 1.34 tasmāt sukhaduḥkhamohair iva virodhibhir avirodhibhiḥ sukhaprakāśalāghavair na nimittabhedā unnīyanta evaṃ duḥkhopastambhapravartakatvair evaṃ mohagurutvāvaraṇair iti siddhaṃ traiguṇyam iti /
STKau zu SāṃKār, 15.2, 1.22 vivādādhyāsitā bhedā avyaktakāraṇavantaḥ /
STKau zu SāṃKār, 15.2, 1.29 itaśca vivādādhyāsitā bhedā avyaktakāraṇavantaḥ /
Viṣṇupurāṇa
ViPur, 1, 19, 74.2 rūpāṇi sūkṣmāṇi ca bhūtabhedās teṣvantarātmākhyam atīva sūkṣmam //
ViPur, 2, 12, 40.2 tadā hi saṃkalpataroḥ phalāni bhavanti no vastuṣu vastubhedāḥ //
ViPur, 2, 13, 94.2 śarīrākṛtibhedāstu bhūpaite karmayonayaḥ //
ViPur, 3, 5, 30.1 śākhābhedāstu teṣāṃ vai daśa pañca ca vājinām /
ViPur, 3, 6, 30.1 iti śākhāḥ samākhyātāḥ śākhābhedāstathaiva ca /
ViPur, 3, 6, 31.1 sarvamanvantareṣvevaṃ śākhābhedāḥ samāḥ smṛtāḥ //
ViPur, 5, 30, 13.2 dehabhedā bhavānsarve ye kecitpudgalāśrayāḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 4.1, 22.1 sarva eva amī kleśā avidyābhedāḥ //
YSBhā zu YS, 2, 34.1, 5.1 evaṃ saptaviṃśatir bhedā bhavanti hiṃsāyāḥ //
Śatakatraya
ŚTr, 2, 104.2 śṛṅgāre ramate kaścid bhuvi bhedāḥ parasparam //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 13.2 marakatakuravindapadmarāgasphaṭikamaṇipramukhāś ca ratnabhedāḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 160.2 syurdṛṣṭivādabhedāḥ pūrvāṇi caturdaśāpi pūrvagate //
Garuḍapurāṇa
GarPur, 1, 147, 9.2 śiro'rtimūrchāvamidehadāhakaṇṭhāsyaśoṣāruciparvabhedāḥ /
GarPur, 1, 162, 31.1 śaṅkhabastyantraśophārtimedobhedāḥ prasuptitā /
GarPur, 1, 168, 29.2 rakṣaṇaṃ madhyakāyasya dehabhedāstrayo matāḥ //
Hitopadeśa
Hitop, 4, 134.2 upahārasya bhedās tu sarve'nye maitravarjitāḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 3, 14.2 tasyā bhedā ye 'pi vāmādayaḥ syuste 'pi proktāḥ kṛtyabhedena sadbhiḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 13.0 pañca ca vikhyātā iti viparyayabhedās tamomohamahāmohatāmisrāndhatāmisrākhyāḥ //
Narmamālā
KṣNarm, 3, 2.2 sindūrādyā rajobhedāḥ pañcaraṅgakasūtrakam //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 128.1 bhedāstvasya trayastatra ṣaḍgranthā hastivāruṇī /
Rasaprakāśasudhākara
RPSudh, 1, 10.1 auṣadhīnāṃ samākhyātā bhedāścatvāra eva ca /
RPSudh, 4, 21.2 kṛtrimaṃ ca trayo bhedāḥ kathitāḥ pūrvasūribhiḥ //
RPSudh, 5, 5.2 anena vidhinā proktā bhedāḥ santīha ṣoḍaśa //
RPSudh, 6, 30.1 gaṃdhakasya caturbhedā lakṣitāḥ pūrvasūribhiḥ /
Rasaratnasamuccaya
RRS, 22, 1.1 bhedā vandhyābalānāṃ hi navadhā parikīrtitāḥ /
Rasendracintāmaṇi
RCint, 7, 47.3 saurāṣṭrikaḥ iti proktā viṣabhedā amī nava //
Rasendracūḍāmaṇi
RCūM, 14, 44.1 utkledamohabhramadāhabhedāstāmrasya doṣāḥ khalu durdharāste /
Rasendrasārasaṃgraha
RSS, 1, 236.2 nīlāñjanaṃ śuktibhedāḥ śulbakāḥ savarāṭakāḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 11.2, 1.0 iha rasakarmāṇi caturaśītiḥ guṭikābhedāścaturaśītiḥ añjanāni caturaśītiḥ //
RAdhyṬ zu RAdhy, 11.2, 2.0 evaṃ te dvipañcāśadadhike dve śate bhedāḥ //
RAdhyṬ zu RAdhy, 269.2, 4.0 evaṃ lohadrutikaraṇasya trayo bhedāḥ //
RAdhyṬ zu RAdhy, 426.2, 4.0 drutikaraṇe'bhrakasyaita eva trayo bhedāḥ //
Rasārṇava
RArṇ, 10, 9.0 evaṃ pañcavidhā devi rasabhedā nirūpitāḥ //
Rājanighaṇṭu
RājNigh, Mūl., 12.2 vedabhedāḥ kramān mūlakandapattraphalātmakāḥ //
RājNigh, 12, 61.2 paścād asyās tuṣāras tadupari sahimaḥ śītalaḥ pakvikānyā karpūrasyeti bhedā guṇarasamahasāṃ vaidyadṛśyena dṛśyāḥ //
RājNigh, Pānīyādivarga, 14.2 anye 'py anūpātmakadeśabhedāḥ kaulābhidhānaiḥ svayam ūhanīyāḥ //
RājNigh, Rogādivarga, 42.2 śoṣaṇaḥ ṣoḍaśāṃśaśca kvāthabhedā itīritāḥ //
RājNigh, Rogādivarga, 94.2 dvikabhedāḥ pañcadaśa paryāyaiḥ pañcabhistathā //
RājNigh, Rogādivarga, 96.1 evaṃ dvitīye ṣaḍbhedās tṛtīye ca trayaḥ smṛtāḥ /
RājNigh, Rogādivarga, 96.2 caturthe caika ityete trikabhedāstu viṃśatiḥ //
RājNigh, Rogādivarga, 98.2 catuṣkabhedā ityete kramāt pañcadaśeritāḥ //
RājNigh, Rogādivarga, 99.1 tataḥ pañcakabhedāḥ ṣaḍekaikatyāgataḥ smṛtāḥ /
RājNigh, Rogādivarga, 100.1 evaṃ triṣaṣṭirākhyātā rasabhedāḥ samāsataḥ /
RājNigh, Sattvādivarga, 20.1 doṣatrayasya ye bhedā vṛddhikṣayavikalpataḥ /
RājNigh, Sattvādivarga, 21.1 ekaikavṛddhau syur bhedās trayo ye vṛddhidās trayaḥ /
RājNigh, Sattvādivarga, 23.1 tāratamyena ṣaḍbhedāsta evaṃ pañcaviṃśatiḥ /
Tantrasāra
TantraS, 9, 11.0 icchātmikā sphuṭasvātantryātmikā śivasya iti śaktibhedāḥ sapta mukhyāḥ //
TantraS, 9, 20.0 sakalasya tatra pramātṛtāyogena tacchaktiśaktimadātmano bhedadvayasya pratyastamayāt tathā ca sakalasya svarūpatvam eva kevalaṃ pralayākalasya svarūpatve pañcānāṃ pramātṛtve ekādaśa bhedāḥ //
TantraS, 9, 21.0 vijñānākalasya svarūpatve caturṇāṃ pramātṛtve nava bhedāḥ //
TantraS, 9, 34.0 atrāpi śaktyudrekanyagbhāvābhyāṃ caturdaśatvam iti pramātṛtāpannasya dharātattvasya bhedāḥ svarūpaṃ tu śuddhaṃ prameyam iti evam aparatrāpi //
TantraS, 11, 11.0 evaṃ yiyāsuḥ guroḥ jñānalakṣaṇāṃ dīkṣāṃ prāpnoti yayā sadya eva mukto bhavati jīvann api atra avalokanāt kathanāt śāstrasambodhanāt caryādarśanāt carudānāt ityādayo bhedāḥ //
Tantrāloka
TĀ, 1, 88.1 buddhibhedāstathā bhāvāḥ saṃjñāḥ karmāṇyanekaśaḥ /
TĀ, 1, 321.1 parvabhedāstadviśeṣaścakracarcā tadarcanam /
TĀ, 1, 326.2 guṇapradhānatābhedāḥ svarūpaṃ vīryacarcanam //
TĀ, 4, 47.2 asya bhedāśca bahavo nirbhittiḥ sahabhittikaḥ //
TĀ, 4, 52.2 tasyāpi bhedā utkṛṣṭamadhyamandādyupāyataḥ //
TĀ, 16, 183.1 pañcatriṃśadamī bhedā gurorvā guruśiṣyayoḥ /
TĀ, 16, 192.2 bhedāḥ saṃkīrṇāḥ punaranye bhūyastvakāriṇo bahudhā //
Ānandakanda
ĀK, 1, 2, 173.1 gītaṃ nṛttāni tadbhedāḥ kāśyapādyāstathā daśa /
ĀK, 1, 12, 44.2 pāṣāṇāḥ sparśabhedāḥ syuḥ saṃgrāhyāste sureśvari //
ĀK, 1, 12, 45.2 rudrākṣākārapāṣāṇāḥ sparśabhedā bhavanti te //
ĀK, 1, 14, 16.1 rasāyane yojanīyāstvaṣṭau bhedāḥ prakīrtitāḥ /
ĀK, 1, 15, 335.1 navaparṇeti vijñeyā bhedā hyete sureśvari /
ĀK, 2, 4, 6.2 utkledamohabhramadāhabhedāḥ tāmrasya doṣāḥ khalu durdharāste /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 8.5, 42.0 mṛtyuyamādibhedāścāgame jñeyāḥ //
ĀVDīp zu Ca, Sū., 26, 8.9, 15.0 gurvādiguṇabhedas tathā karmabhedāśca rasakṛtā eva //
ĀVDīp zu Ca, Sū., 27, 34.2, 14.1 vividhāḥ śimbījātaya iti kṛṣṇapītaraktaśvetakuśimbībhedā ityarthaḥ /
ĀVDīp zu Ca, Sū., 27, 38.2, 1.0 kākulīmṛgaḥ māluyāsarpa iti khyātaḥ tasya śveta ityādayaś catvāro bhedāḥ //
ĀVDīp zu Ca, Sū., 27, 46.2, 10.0 cāruṣkādayo'pi hariṇabhedā eva //
ĀVDīp zu Ca, Śār., 1, 34.2, 5.0 kāryasya indriyārthasya ca bhedāt tatsaṃbandhena bhidyamānā bahvyo buddhayo bhavanti kāryaṃ sukhaduḥkhabhedāḥ sukhaduḥkhaprapañcena hi tatkāryeṇa kāraṇaṃ jñānamapi bahu bhavati //
ĀVDīp zu Ca, Śār., 1, 35.2, 5.0 yadi vā karmendriyāṇyabhidhāya mahābhūtānītyādinā arthā evāśrayabhūtakhādikathanenocyante yā yad indriyam āśrityetyādinā tu sphuṭopalabhyamānā buddhivṛttibhedā ucyante buddhyahaṃkāratanmātrāṇyavyaktāni tu sūkṣmāṇi noktāni tāni sarvāṇyeva buddhīndriyamano'rthānām ityādigranthe paraśabdenocyante tena yogadharaṃ paramityanena mūlaprakṛtistathā prakṛtivikṛtayaśca mahadādayaḥ saptocyante evaṃ caturviṃśatiko rāśirbhavati //
ĀVDīp zu Ca, Śār., 1, 98.2, 3.0 dhīdhṛtismṛtayaḥ prajñābhedāḥ //
Śyainikaśāstra
Śyainikaśāstra, 3, 79.1 etasyā viśadatayā kilāṣṭa bhedā nirdiṣṭāḥ punarapare hyavāntarā ye /
Śyainikaśāstra, 4, 19.2 tayoścāvāntarā bhedā lakṣyante'nye'pi bhūriśaḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 19.1 saurāṣṭrika iti proktā viṣabhedā amī nava /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 3.1 jātibhedāḥ keṣāṃcij jñāpanārthaṃ likhyante yathā /
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 8.0 atha jātibhedā yathā yadyapi nāgārjunamate aṣṭādaśa lohajātayaḥ santi tadyathā māṇḍūraṃ māṇḍūkaṃ sāraṃ lohaṃ madhyasāralohaṃ sthūlasāralohaṃ cakramardalohaṃ bandhalohaṃ vajrakalohaṃ surāyasaṃ kaliṅgaṃ bhadralohaṃ garalasthitalohaṃ vajraṃ pāṇḍiniravam arbudakam kāntaṃ kuliśamiti tathāpyanyeṣāṃ mate tvaṣṭaiva śreṣṭhatamāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 25.0 jātibhedāḥ saṃkṣepeṇoktāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 10.0 nalikā lohamayī vakranalikā mṛṇmayī mūṣā sā ca dvividhā pakvā apakvā ca apakvāyā bhedo vajramūṣāyāḥ kumbhakāreṇa sumṛttikayā kṛtā sā pakvamūṣā tayorbhedā yathā mūṣā gostanā andhamūṣā nalikāmūṣā sampuṭīmūṣā ḍholīmūṣā iṣṭikāmūṣā kṣāramūṣā saindhavādilavaṇamūṣā kharparamūṣā kokilākhyamūṣā hematāratāmralohasīsakamūṣādayaḥ //
Bhāvaprakāśa
BhPr, 6, 8, 190.4 hālāhalo brahmaputro viṣabhedā amī nava //
BhPr, 7, 3, 238.2 nīlāñjanaṃ śuktibhedāḥ kṣullakāḥ savarāṭakāḥ //
Dhanurveda
DhanV, 1, 86.2 calācalaṃ dvayacalaṃ iti bhedā yathākramam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 9.1 atha bhedāḥ prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanijaṃ tathā /
ŚGDīp zu ŚdhSaṃh, 2, 11, 23.1, 5.0 atha tadbhedāḥ sahajaṃ khanisambhūtaṃ kṛtrimaṃ ca tridhā matam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 16.1 vajraṃ pañcādikaṃ teṣāṃ bhedā yājyatamaṃ śubham /
ŚGDīp zu ŚdhSaṃh, 2, 12, 21.1, 1.0 amī kālakūṭādayo nava viṣabhedāḥ prakīrtitāḥ kathitāḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 30.2, 3.0 granthāntare bālatve'pi vayobhedā vartante //
MuA zu RHT, 3, 11.2, 7.2 muṇḍaṃ tīkṣṇaṃ tathā kāntaṃ bhedāstasya trayodaśa /
MuA zu RHT, 5, 58.2, 22.1 jāraṇabhedāstu /
MuA zu RHT, 19, 33.2, 4.0 itthamamunā prakāreṇa ślakṣṇam añjanasannibhaṃ yathā syāt tathā ghanasatvakāntaṃ kṛtvā punarlohaghanaṃ lohaṃ muṇḍādi ghanaṃ abhrasatvaṃ etadubhayaṃ vividhakāntalohacūrṇasamaṃ vividhā nānājātayaḥ ayaskāntabhedāḥ teṣāṃ cūrṇaṃ tatsamaṃ kṛtvā bhṛṅgeṇa ca bahuśo'nekavāraṃ sādhayedbhāvayedityarthaḥ //
Rasakāmadhenu
RKDh, 1, 2, 43.7 iti puṭabhedāḥ /
Rasasaṃketakalikā
RSK, 2, 34.1 muṇḍaṃ tīkṣṇaṃ tathā kāntaṃ bhedāstasya trayodaśāḥ /
Sātvatatantra
SātT, 3, 24.2 ete te bhagabhedās tu kathitā hy anupūrvaśaḥ //
SātT, 3, 27.2 yataḥ kṛṣṇāvatāreṇa bhagabhedāḥ pṛthak pṛthak //
SātT, 3, 29.1 darśitā bhagabhedā vai tasmād aṃśāḥ prakīrtitāḥ /
SātT, 9, 54.1 bhaktibhedāś ca bhedānāṃ lakṣaṇaṃ ca pṛthagvidham /
Yogaratnākara
YRā, Dh., 352.3 saurāṣṭrika iti proktā viṣabhedā amī nava //