Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ki, 37, 13.1 śaṅkhabherīninādaiś ca bandibhiś cābhivanditaḥ /
Rām, Su, 5, 11.2 bherīmṛdaṅgābhirutaṃ śaṅkhaghoṣavināditam //
Rām, Su, 46, 27.1 sa tasya tat syandananiḥsvanaṃ ca mṛdaṅgabherīpaṭahasvanaṃ ca /
Rām, Su, 51, 16.1 śaṅkhabherīninādaistair ghoṣayantaḥ svakarmabhiḥ /
Rām, Yu, 4, 86.2 ūrmayaḥ sindhurājasya mahābherya ivāhave //
Rām, Yu, 17, 32.1 bherīṇām iva saṃnādo yasyaiṣa śrūyate mahān /
Rām, Yu, 23, 41.1 śīghraṃ bherīninādena sphuṭakoṇāhatena me /
Rām, Yu, 24, 19.1 daṇḍanirghātavādinyāḥ śrutvā bheryā mahāsvanam /
Rām, Yu, 24, 20.2 bherīnādaṃ ca gambhīraṃ śṛṇu toyadanisvanam //
Rām, Yu, 25, 27.1 etasminn antare śabdo bherīśaṅkhasamākulaḥ /
Rām, Yu, 26, 1.1 tena śaṅkhavimiśreṇa bherīśabdena rāghavaḥ /
Rām, Yu, 34, 12.1 tato bherīmṛdaṅgānāṃ paṇavānāṃ ca nisvanaḥ /
Rām, Yu, 40, 61.1 tato bherīḥ samājaghnur mṛdaṅgāṃśca vyanādayan /
Rām, Yu, 45, 24.1 athāmantrya ca rājānaṃ bherīm āhatya bhairavām /
Rām, Yu, 47, 8.1 sa śaṅkhabherīpaṭahapraṇādair āsphoṭitakṣveḍitasiṃhanādaiḥ /
Rām, Yu, 48, 31.1 saśaṅkhabherīpaṭahapraṇādam āsphoṭitakṣveḍitasiṃhanādam /
Rām, Yu, 48, 35.2 mṛdaṅgapaṇavān bherīḥ śaṅkhakumbhagaṇāṃstathā /
Rām, Yu, 48, 38.2 bherīśaṅkhamṛdaṅgāṃśca sarvaprāṇair avādayan //
Rām, Yu, 48, 41.1 tataḥ sahasraṃ bherīṇāṃ yugapat samahanyata /
Rām, Yu, 48, 44.1 anye bherīḥ samājaghnur anye cakrur mahāsvanam /
Rām, Yu, 60, 12.1 sa śaṅkhaninadair bhīmair bherīṇāṃ ca mahāsvanaiḥ /
Rām, Yu, 65, 16.1 śaṅkhabherīsahasrāṇām āhatānāṃ samantataḥ /
Rām, Yu, 115, 13.2 śaṅkhabherīninādaiśca bandibhiścābhivanditaḥ //