Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 57, 20.9 śaṅkhabherīmṛdaṅgaiśca /
MBh, 1, 105, 27.1 sa tūryaśatasaṃghānāṃ bherīṇāṃ ca mahāsvanaiḥ /
MBh, 1, 128, 4.27 tataḥ śaṅkhāśca bheryaśca mṛdaṅgāśca sahasraśaḥ /
MBh, 1, 192, 7.127 utkṛṣṭabherīninade sampravṛtte mahārave /
MBh, 1, 199, 14.8 śaṅkhabherīninādaiśca nānāvāditranisvanaiḥ //
MBh, 1, 212, 1.215 yayau śaṅkhapraṇādena bherīṇāṃ ca mahāsvanaiḥ /
MBh, 1, 212, 11.1 teṣāṃ śrutvā sabhāpālo bherīṃ sāṃnāhikīṃ tataḥ /
MBh, 1, 213, 12.3 udyogaṃ kṛtavantaste bherīṃ saṃnādya yādavāḥ /
MBh, 1, 213, 12.4 arjunastu tadā śrutvā bherīsaṃnādanaṃ mahat /
MBh, 2, 19, 15.2 taṃ hatvā māṣanālāśca tisro bherīr akārayat //
MBh, 2, 19, 16.2 yatra tāḥ prāṇadan bheryo divyapuṣpāvacūrṇitāḥ //
MBh, 3, 12, 62.1 vinadantaṃ mahānādaṃ bhinnabherīsamasvanam /
MBh, 3, 16, 7.1 soṣṭrikā bharataśreṣṭha sabherīpaṇavānakā /
MBh, 3, 41, 21.1 śaṅkhadundubhighoṣāśca bherīṇāṃ ca sahasraśaḥ /
MBh, 3, 156, 19.2 bherīpaṇavaśaṅkhānāṃ mṛdaṅgānāṃ ca nisvanaḥ //
MBh, 3, 221, 51.1 tatas tūryapraṇādāś ca bherīṇāṃ ca mahāsvanāḥ /
MBh, 4, 41, 11.1 śrutāste śaṅkhaśabdāśca bherīśabdāśca puṣkalāḥ /
MBh, 4, 41, 13.2 śrutā me śaṅkhaśabdāśca bherīśabdāśca puṣkalāḥ /
MBh, 4, 43, 5.2 śrūyatāṃ talayoḥ śabdo bheryor āhatayor iva //
MBh, 4, 53, 10.1 tataḥ prādhmāpayacchaṅkhaṃ bherīśatanināditam /
MBh, 4, 57, 3.2 bherīśaṅkhaninādaiśca sa śabdastumulo 'bhavat //
MBh, 4, 63, 27.2 bheryaśca tūryāṇi ca vārijāśca veṣaiḥ parārdhyaiḥ pramadāḥ śubhāśca //
MBh, 4, 67, 25.1 tataḥ śaṅkhāś ca bheryaś ca gomukhāḍambarās tathā /
MBh, 5, 88, 12.1 śaṅkhabherīninādena veṇuvīṇānunādinā /
MBh, 5, 88, 16.1 bherīmṛdaṅganinadaiḥ śaṅkhavaiṇavanisvanaiḥ /
MBh, 5, 139, 35.1 śaṅkhaśabdāḥ samurajā bheryaśca madhusūdana /
MBh, 5, 141, 19.1 dhārtarāṣṭrasya sainyeṣu bherīṇāṃ nāsti nisvanaḥ /
MBh, 5, 153, 27.1 tato bherīśca śaṅkhāṃśca śataśaścaiva puṣkarān /
MBh, 5, 197, 21.1 tatra bherīsahasrāṇi śaṅkhānām ayutāni ca /
MBh, 6, 1, 15.2 dadhmuḥ sarve mahāśaṅkhān bherīr jaghnuḥ sahasraśaḥ //
MBh, 6, 1, 32.2 na bherīśaṅkhavādeṣu prahartavyaṃ kathaṃcana //
MBh, 6, 3, 39.2 muñcantyaṅgāravarṣāṇi bheryo 'tha paṭahāstathā //
MBh, 6, 17, 16.1 bherīpaṇavaśabdaiśca paṭahānāṃ ca nisvanaiḥ /
MBh, 6, 22, 22.1 vāditraśabdastumulaḥ śaṅkhabherīvimiśritaḥ /
MBh, 6, BhaGī 1, 13.1 tataḥ śaṅkhāśca bheryaśca paṇavānakagomukhāḥ /
MBh, 6, 41, 3.1 tato bheryaśca peśyaśca krakacā goviṣāṇikāḥ /
MBh, 6, 41, 104.1 tato jaghnur mahābherīḥ śataśaścaiva puṣkarān /
MBh, 6, 42, 4.2 bherīmṛdaṅgamurajā hayakuñjaranisvanāḥ //
MBh, 6, 47, 23.1 tataḥ śaṅkhāśca bheryaśca peśyaśca vividhāḥ paraiḥ /
MBh, 6, 54, 43.2 dadhmuḥ śaṅkhānmudā yuktā bherīśca jaghnire bhṛśam //
MBh, 6, 54, 44.2 dadhmuḥ śaṅkhāṃśca bherīśca murajāṃśca vyanādayan //
MBh, 6, 55, 104.1 mṛdaṅgabherīpaṭahapraṇādā nemisvanā dundubhinisvanāśca /
MBh, 6, 56, 12.1 tato mahāvegasamāhatāni bherīsahasrāṇi vinedur ājau /
MBh, 6, 56, 13.2 kṣaṇena bherīpaṇavapraṇādān antardadhuḥ śaṅkhamahāsvanāśca //
MBh, 6, 66, 4.2 bherīśaṅkhaninādaiśca tumulaḥ samapadyata //
MBh, 6, 83, 23.1 bherīśabdāśca tumulā vimiśrāḥ śaṅkhanisvanaiḥ /
MBh, 6, 95, 41.2 bherīmṛdaṅgapaṇavānnādayantaśca puṣkarān /
MBh, 6, 95, 42.1 bherīmṛdaṅgaśaṅkhānāṃ dundubhīnāṃ ca nisvanaiḥ /
MBh, 6, 101, 24.2 dadhmuḥ śaṅkhāṃśca bherīśca tāḍayāmāsur āhave //
MBh, 6, 104, 2.3 vādyamānāsu bherīṣu mṛdaṅgeṣvānakeṣu ca //
MBh, 6, 111, 39.1 bāṇaśaṅkhapraṇādāśca bherīṇāṃ ca mahāsvanāḥ /
MBh, 7, 1, 19.1 tatastūryaninādaiśca bherīṇāṃ ca mahāsvanaiḥ /
MBh, 7, 2, 29.2 ānīya mālām avabadhya cāṅge pravādayantvāśu jayāya bherīḥ //
MBh, 7, 12, 14.2 tataḥ śaṅkhāśca bheryaśca mṛdaṅgāścānakaiḥ saha /
MBh, 7, 14, 9.2 siṃhanādāśca saṃjajñur bherīṇāṃ ca mahāsvanāḥ //
MBh, 7, 14, 37.2 bherīśca vādayāmāsur mṛdaṅgāṃścānakaiḥ saha //
MBh, 7, 18, 20.1 bherīmṛdaṅgaśaṅkhāṃśca dadhmur vīrāḥ sahasraśaḥ /
MBh, 7, 20, 33.1 vīrāsthiśarkarāṃ raudrāṃ bherīmurajakacchapām /
MBh, 7, 38, 30.1 atha paṇavamṛdaṅgadundubhīnāṃ kṛkaramahānakabherijharjharāṇām /
MBh, 7, 58, 4.1 mṛdaṅgā jharjharā bheryaḥ paṇavānakagomukhāḥ /
MBh, 7, 64, 1.3 tāḍyamānāsu bherīṣu mṛdaṅgeṣu nadatsu ca //
MBh, 7, 64, 26.1 tataḥ śaṅkhāśca bheryaśca mṛdaṅgāścānakaiḥ saha /
MBh, 7, 79, 15.1 pravāditāsu bherīṣu jharjhareṣvānakeṣu ca /
MBh, 7, 107, 23.1 tataḥ pradhmāpya jalajaṃ bherīśatanināditam /
MBh, 7, 129, 16.2 bherīśabdena mahatā mṛdaṅgānāṃ svanena ca //
MBh, 7, 131, 119.1 pravṛddhadhvajamaṇḍūkāṃ bherīvistīrṇakacchapām /
MBh, 7, 153, 34.1 tato bherīsahasrāṇi śaṅkhānām ayutāni ca /
MBh, 7, 154, 62.1 tato miśrāḥ prāṇadan siṃhanādair bheryaḥ śaṅkhā murajāścānakāśca /
MBh, 7, 158, 50.1 tato bherīḥ samājaghnuḥ śaṅkhān dadhmuśca daṃśitāḥ /
MBh, 7, 162, 6.1 śaṅkhabherīmṛdaṅgānāṃ kuñjarāṇāṃ ca garjatām /
MBh, 7, 166, 58.1 bherīścābhyahanan hṛṣṭā ḍiṇḍimāṃśca sahasraśaḥ /
MBh, 7, 170, 13.1 tataḥ śaṅkhasahasrāṇi bherīṇām ayutāni ca /
MBh, 7, 172, 37.1 tataḥ kilakilāśabdaḥ śaṅkhabherīravaiḥ saha /
MBh, 8, 7, 35.1 tataḥ śaṅkhāś ca bheryaś ca paṇavānakagomukhāḥ /
MBh, 8, 13, 9.1 athārjuno jyātalaneminisvane mṛdaṅgabherībahuśaṅkhanādite /
MBh, 8, 14, 60.1 śaṅkhadundubhinirghoṣān bherīpaṇavamiśritān /
MBh, 8, 26, 22.1 tatas tūryasahasrāṇi bherīṇām ayutāni ca /
MBh, 8, 26, 32.1 tato dundubhighoṣeṇa bherīṇāṃ ninadena ca /
MBh, 8, 32, 27.2 prādurāsīd ubhayato bherīśabdaś ca dāruṇaḥ //
MBh, 8, 33, 43.1 śaṅkhabherīninādaiś ca kārmukāṇāṃ ca nisvanaiḥ /
MBh, 8, 34, 28.1 tatas tūryaninādaś ca bherīṇāṃ ca mahāsvanaḥ /
MBh, 8, 53, 1.3 garjanti bherīninadonmukhāni meghair yathā meghagaṇās tapānte //
MBh, 8, 64, 9.1 mṛdaṅgabherīpaṇavānakasvanair ninādite bhārata śaṅkhanisvanaiḥ /
MBh, 8, 65, 1.2 tau śaṅkhabherīninade samṛddhe samīyatuḥ śvetahayau narāgryau /
MBh, 9, 15, 28.1 tataḥ śaṅkhāṃśca bherīśca śataśaścaiva puṣkarān /
MBh, 9, 54, 11.1 tataḥ śaṅkhaninādena bherīṇāṃ ca mahāsvanaiḥ /
MBh, 9, 57, 52.1 bherīśaṅkhamṛdaṅgānām abhavacca svano mahān /
MBh, 10, 7, 31.1 bherīśaṅkhamṛdaṅgāṃste jharjharānakagomukhān /
MBh, 12, 59, 64.1 paṇavānakaśaṅkhānāṃ bherīṇāṃ ca yudhāṃ vara /
MBh, 12, 99, 30.1 yasya tomarasaṃghāṭā bherīmaṇḍūkakacchapā /
MBh, 12, 101, 47.2 bherīmṛdaṅgapaṇavānnādayeyuśca kuñjarān //
MBh, 12, 103, 9.1 gambhīraśabdāśca mahāsvanāśca śaṅkhāśca bheryaśca nadanti yatra /
MBh, 12, 193, 13.1 avādyantāntarikṣe ca bheryastūryāṇi cābhibho /
MBh, 13, 110, 59.1 gītagandharvaghoṣaiśca bherīpaṇavanisvanaiḥ /
MBh, 13, 115, 13.1 bherīśaṅkhamṛdaṅgādyāṃstantrīśabdāṃśca puṣkalān /
MBh, 13, 127, 8.1 mṛdaṅgapaṇavodghuṣṭaṃ śaṅkhabherīnināditam /