Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 105, 27.1 sa tūryaśatasaṃghānāṃ bherīṇāṃ ca mahāsvanaiḥ /
MBh, 1, 212, 1.215 yayau śaṅkhapraṇādena bherīṇāṃ ca mahāsvanaiḥ /
MBh, 3, 41, 21.1 śaṅkhadundubhighoṣāśca bherīṇāṃ ca sahasraśaḥ /
MBh, 3, 221, 51.1 tatas tūryapraṇādāś ca bherīṇāṃ ca mahāsvanāḥ /
MBh, 5, 141, 19.1 dhārtarāṣṭrasya sainyeṣu bherīṇāṃ nāsti nisvanaḥ /
MBh, 6, 111, 39.1 bāṇaśaṅkhapraṇādāśca bherīṇāṃ ca mahāsvanāḥ /
MBh, 7, 1, 19.1 tatastūryaninādaiśca bherīṇāṃ ca mahāsvanaiḥ /
MBh, 7, 14, 9.2 siṃhanādāśca saṃjajñur bherīṇāṃ ca mahāsvanāḥ //
MBh, 7, 170, 13.1 tataḥ śaṅkhasahasrāṇi bherīṇām ayutāni ca /
MBh, 8, 26, 22.1 tatas tūryasahasrāṇi bherīṇām ayutāni ca /
MBh, 8, 26, 32.1 tato dundubhighoṣeṇa bherīṇāṃ ninadena ca /
MBh, 8, 34, 28.1 tatas tūryaninādaś ca bherīṇāṃ ca mahāsvanaḥ /
MBh, 9, 54, 11.1 tataḥ śaṅkhaninādena bherīṇāṃ ca mahāsvanaiḥ /
MBh, 12, 59, 64.1 paṇavānakaśaṅkhānāṃ bherīṇāṃ ca yudhāṃ vara /
Rāmāyaṇa
Rām, Yu, 17, 32.1 bherīṇām iva saṃnādo yasyaiṣa śrūyate mahān /
Rām, Yu, 48, 41.1 tataḥ sahasraṃ bherīṇāṃ yugapat samahanyata /
Rām, Yu, 60, 12.1 sa śaṅkhaninadair bhīmair bherīṇāṃ ca mahāsvanaiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 68.2 bodhito jṛmbhaṇair mandrair bherīṇāṃ garjitair iti //
BKŚS, 5, 74.2 devatāgārabherīṇām uccair dhvanir ajṛmbhata //
Matsyapurāṇa
MPur, 58, 21.1 tato maṅgalaśabdena bherīṇāṃ niḥsvanena ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 150, 31.1 tataḥ śaṅkhaninādena bherīṇāṃ niḥsvanena ca /