Occurrences

Gautamadharmasūtra
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Liṅgapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Ṭikanikayātrā
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasaratnasamuccaya
Rasaratnākara
Ānandakanda
Gheraṇḍasaṃhitā
Haṭhayogapradīpikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha

Gautamadharmasūtra
GautDhS, 2, 7, 7.1 vāṇabherīmṛdaṅgagartārtaśabdeṣu //
Aṣṭasāhasrikā
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
Carakasaṃhitā
Ca, Indr., 12, 79.1 bherīmṛdaṅgaśaṅkhānāṃ śabdāḥ puṇyāhanisvanāḥ /
Lalitavistara
LalVis, 5, 9.1 ye ca rājñaḥ śuddhodanasya gṛhavarapradhāne mahatyantaḥpure bherīmṛdaṅgapaṇavatūṇavavīṇāveṇuvallakīsaṃpatāḍaprabhṛtayas tūryabhāṇḍāḥ te sarve svayamaghaṭṭitā eva manojñaśabdaṃ muñcanti sma /
LalVis, 7, 1.17 bahūni cāpsaraḥśatasahasrāṇi śaṅkhabherīmṛdaṅgapaṇavaiḥ ghaṇṭāvasaktaiḥ pratīkṣamāṇānyavasthitāni saṃdṛśyante sma /
LalVis, 12, 81.8 tatrānandena dvābhyāṃ krośābhyāṃ bheryāhatābhūt tatottari na śaknoti sma /
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
Mahābhārata
MBh, 1, 57, 20.9 śaṅkhabherīmṛdaṅgaiśca /
MBh, 1, 192, 7.127 utkṛṣṭabherīninade sampravṛtte mahārave /
MBh, 1, 199, 14.8 śaṅkhabherīninādaiśca nānāvāditranisvanaiḥ //
MBh, 1, 213, 12.4 arjunastu tadā śrutvā bherīsaṃnādanaṃ mahat /
MBh, 3, 12, 62.1 vinadantaṃ mahānādaṃ bhinnabherīsamasvanam /
MBh, 3, 16, 7.1 soṣṭrikā bharataśreṣṭha sabherīpaṇavānakā /
MBh, 3, 156, 19.2 bherīpaṇavaśaṅkhānāṃ mṛdaṅgānāṃ ca nisvanaḥ //
MBh, 4, 41, 11.1 śrutāste śaṅkhaśabdāśca bherīśabdāśca puṣkalāḥ /
MBh, 4, 41, 13.2 śrutā me śaṅkhaśabdāśca bherīśabdāśca puṣkalāḥ /
MBh, 4, 53, 10.1 tataḥ prādhmāpayacchaṅkhaṃ bherīśatanināditam /
MBh, 4, 57, 3.2 bherīśaṅkhaninādaiśca sa śabdastumulo 'bhavat //
MBh, 5, 88, 12.1 śaṅkhabherīninādena veṇuvīṇānunādinā /
MBh, 5, 88, 16.1 bherīmṛdaṅganinadaiḥ śaṅkhavaiṇavanisvanaiḥ /
MBh, 5, 197, 21.1 tatra bherīsahasrāṇi śaṅkhānām ayutāni ca /
MBh, 6, 1, 32.2 na bherīśaṅkhavādeṣu prahartavyaṃ kathaṃcana //
MBh, 6, 17, 16.1 bherīpaṇavaśabdaiśca paṭahānāṃ ca nisvanaiḥ /
MBh, 6, 22, 22.1 vāditraśabdastumulaḥ śaṅkhabherīvimiśritaḥ /
MBh, 6, 42, 4.2 bherīmṛdaṅgamurajā hayakuñjaranisvanāḥ //
MBh, 6, 55, 104.1 mṛdaṅgabherīpaṭahapraṇādā nemisvanā dundubhinisvanāśca /
MBh, 6, 56, 12.1 tato mahāvegasamāhatāni bherīsahasrāṇi vinedur ājau /
MBh, 6, 56, 13.2 kṣaṇena bherīpaṇavapraṇādān antardadhuḥ śaṅkhamahāsvanāśca //
MBh, 6, 66, 4.2 bherīśaṅkhaninādaiśca tumulaḥ samapadyata //
MBh, 6, 83, 23.1 bherīśabdāśca tumulā vimiśrāḥ śaṅkhanisvanaiḥ /
MBh, 6, 95, 41.2 bherīmṛdaṅgapaṇavānnādayantaśca puṣkarān /
MBh, 6, 95, 42.1 bherīmṛdaṅgaśaṅkhānāṃ dundubhīnāṃ ca nisvanaiḥ /
MBh, 7, 18, 20.1 bherīmṛdaṅgaśaṅkhāṃśca dadhmur vīrāḥ sahasraśaḥ /
MBh, 7, 20, 33.1 vīrāsthiśarkarāṃ raudrāṃ bherīmurajakacchapām /
MBh, 7, 38, 30.1 atha paṇavamṛdaṅgadundubhīnāṃ kṛkaramahānakabherijharjharāṇām /
MBh, 7, 107, 23.1 tataḥ pradhmāpya jalajaṃ bherīśatanināditam /
MBh, 7, 129, 16.2 bherīśabdena mahatā mṛdaṅgānāṃ svanena ca //
MBh, 7, 131, 119.1 pravṛddhadhvajamaṇḍūkāṃ bherīvistīrṇakacchapām /
MBh, 7, 153, 34.1 tato bherīsahasrāṇi śaṅkhānām ayutāni ca /
MBh, 7, 162, 6.1 śaṅkhabherīmṛdaṅgānāṃ kuñjarāṇāṃ ca garjatām /
MBh, 7, 172, 37.1 tataḥ kilakilāśabdaḥ śaṅkhabherīravaiḥ saha /
MBh, 8, 13, 9.1 athārjuno jyātalaneminisvane mṛdaṅgabherībahuśaṅkhanādite /
MBh, 8, 14, 60.1 śaṅkhadundubhinirghoṣān bherīpaṇavamiśritān /
MBh, 8, 32, 27.2 prādurāsīd ubhayato bherīśabdaś ca dāruṇaḥ //
MBh, 8, 33, 43.1 śaṅkhabherīninādaiś ca kārmukāṇāṃ ca nisvanaiḥ /
MBh, 8, 53, 1.3 garjanti bherīninadonmukhāni meghair yathā meghagaṇās tapānte //
MBh, 8, 64, 9.1 mṛdaṅgabherīpaṇavānakasvanair ninādite bhārata śaṅkhanisvanaiḥ /
MBh, 8, 65, 1.2 tau śaṅkhabherīninade samṛddhe samīyatuḥ śvetahayau narāgryau /
MBh, 9, 57, 52.1 bherīśaṅkhamṛdaṅgānām abhavacca svano mahān /
MBh, 10, 7, 31.1 bherīśaṅkhamṛdaṅgāṃste jharjharānakagomukhān /
MBh, 12, 99, 30.1 yasya tomarasaṃghāṭā bherīmaṇḍūkakacchapā /
MBh, 12, 101, 47.2 bherīmṛdaṅgapaṇavānnādayeyuśca kuñjarān //
MBh, 13, 110, 59.1 gītagandharvaghoṣaiśca bherīpaṇavanisvanaiḥ /
MBh, 13, 115, 13.1 bherīśaṅkhamṛdaṅgādyāṃstantrīśabdāṃśca puṣkalān /
MBh, 13, 127, 8.1 mṛdaṅgapaṇavodghuṣṭaṃ śaṅkhabherīnināditam /
Rāmāyaṇa
Rām, Ki, 37, 13.1 śaṅkhabherīninādaiś ca bandibhiś cābhivanditaḥ /
Rām, Su, 5, 11.2 bherīmṛdaṅgābhirutaṃ śaṅkhaghoṣavināditam //
Rām, Su, 46, 27.1 sa tasya tat syandananiḥsvanaṃ ca mṛdaṅgabherīpaṭahasvanaṃ ca /
Rām, Su, 51, 16.1 śaṅkhabherīninādaistair ghoṣayantaḥ svakarmabhiḥ /
Rām, Yu, 23, 41.1 śīghraṃ bherīninādena sphuṭakoṇāhatena me /
Rām, Yu, 24, 20.2 bherīnādaṃ ca gambhīraṃ śṛṇu toyadanisvanam //
Rām, Yu, 25, 27.1 etasminn antare śabdo bherīśaṅkhasamākulaḥ /
Rām, Yu, 26, 1.1 tena śaṅkhavimiśreṇa bherīśabdena rāghavaḥ /
Rām, Yu, 34, 12.1 tato bherīmṛdaṅgānāṃ paṇavānāṃ ca nisvanaḥ /
Rām, Yu, 47, 8.1 sa śaṅkhabherīpaṭahapraṇādair āsphoṭitakṣveḍitasiṃhanādaiḥ /
Rām, Yu, 48, 31.1 saśaṅkhabherīpaṭahapraṇādam āsphoṭitakṣveḍitasiṃhanādam /
Rām, Yu, 48, 38.2 bherīśaṅkhamṛdaṅgāṃśca sarvaprāṇair avādayan //
Rām, Yu, 65, 16.1 śaṅkhabherīsahasrāṇām āhatānāṃ samantataḥ /
Rām, Yu, 115, 13.2 śaṅkhabherīninādaiśca bandibhiścābhivanditaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 38.2 bherīmṛdaṅgaśaṅkhānāṃ śabdāḥ puṇyāhaniḥsvanāḥ //
Daśakumāracarita
DKCar, 1, 1, 13.1 tataḥ kadācin nānāvidhamahadāyudhanaipuṇyaracitāgaṇyajanyarājanyamaulipālinihitaniśitasāyako magadhanāyako mālaveśvaraṃ pratyagrasaṅgrāmaghasmaraṃ samutkaṭamānasāraṃ mānasāraṃ prati sahelaṃ nyakkṛtajaladhinirghoṣāhaṅkāreṇa bherījhaṅkāreṇa haṭhikākarṇanākrāntabhayacaṇḍimānaṃ digdantāvalavalayaṃ vighūrṇannijabharanamanmedinībhareṇākrāntabhujagarājamastakabalena caturaṅgabalena saṃyutaḥ saṅgrāmābhilāṣeṇa roṣeṇa mahatāviṣṭo niryayau //
Liṅgapurāṇa
LiPur, 1, 44, 6.1 bherīmṛdaṅgakādyaiś ca paṇavānakagomukhaiḥ /
LiPur, 1, 44, 7.1 bherīmurajasaṃnādair āḍambarakaḍiṇḍimaiḥ /
LiPur, 1, 51, 17.1 jharjharaiḥ śaṅkhapaṭahairbherīḍiṇḍimagomukhaiḥ /
LiPur, 1, 92, 178.1 bherīmṛdaṅgamurajatimirāpaṭahādibhiḥ /
Matsyapurāṇa
MPur, 135, 83.1 tataḥ saśaṅkhānakabheribhīmaṃ sasiṃhanādaṃ harasainyamābabhau /
MPur, 136, 28.1 śrutvā bherīravaṃ ghoraṃ meghārambhitasaṃnibham /
MPur, 136, 53.1 tripure tu mahānghoro bherīśaṅkharavo babhau /
MPur, 140, 43.1 tatastu śaṅkhānakabherimardalāḥ sasiṃhanādā danuputrabhaṅgadāḥ /
MPur, 149, 2.1 garjatāṃ devadaityānāṃ śaṅkhabherīraveṇa ca /
Tantrākhyāyikā
TAkhy, 2, 387.3 tacchaṅkhabherīkadalīvimānam unmattaśaṅkāpratimaṃ babhūva //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 23.1, 2.0 bheryādīnāmeva nimittānāṃ śabdo guṇa iti cet na //
VaiSūVṛ zu VaiśSū, 2, 1, 24, 2.0 na ca bheryavayaveṣu rūpādaya iva kaścicchabdabhāgaḥ samaveta upalabhyate //
VaiSūVṛ zu VaiśSū, 2, 1, 24, 3.0 tasmādakāraṇaguṇapūrvatvānna bheryādeḥ sparśavato viśeṣaguṇaḥ śabdaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 34.1, 1.0 yasmād bheryādikāraṇebhyaḥ śabdasya vikāro'vagamyate mahati bheryādau mahān alpe'lpaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 34.1, 1.0 yasmād bheryādikāraṇebhyaḥ śabdasya vikāro'vagamyate mahati bheryādau mahān alpe'lpaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 36.1, 1.0 bherīdaṇḍasaṃyogād vastradalavibhāgācchabdācca śabdasya vīcisantānavanniṣpatter manyāmahe kāryaḥ śabda iti //
Viṣṇupurāṇa
ViPur, 4, 4, 97.0 lakṣmaṇabharataśatrughnavibhīṣaṇasugrīvāṅgadajāmbavaddhanumatprabhṛtibhiḥ samutphullavadanaiś chattracāmarādiyutaiḥ sevyamāno dāśarathir brahmendrāgniyamanirṛtivaruṇavāyukubereśānaprabhṛtibhiḥ sarvāmarair vasiṣṭhavāmadevavālmīkimārkaṇḍeyaviśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyādyakhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagata ekādaśābdasahasraṃ rājyam akarot //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 16.1 paṭupaṭahamṛdaṅgaśaṅkhabherīpaṇavaravaṃ sapatākatoraṇāgram /
Bhāgavatapurāṇa
BhāgPur, 4, 14, 6.2 iti nyavārayaddharmaṃ bherīghoṣeṇa sarvaśaḥ //
Garuḍapurāṇa
GarPur, 1, 47, 44.1 candraśālānvitā kāryā bherīśikharasaṃyutā /
GarPur, 1, 60, 12.2 viprakanyā śivā eṣāṃ śaṅkhabherīvasundharāḥ //
Rasaratnasamuccaya
RRS, 6, 15.2 bherīkāhalaghaṇṭādiśṛṅgīnādāvanāditam //
Rasaratnākara
RRĀ, V.kh., 1, 27.1 bherīkākalaghaṇṭādiśṛṅginādavināditam /
Ānandakanda
ĀK, 1, 2, 35.1 bherīkāhalaghaṇṭādidivyavādyavināditām /
Gheraṇḍasaṃhitā
GherS, 5, 80.1 turībherīmṛdaṅgādininādānakadundubhiḥ /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 73.2 atiśūnye vimardaś ca bherīśabdas tadā bhavet //
HYP, Caturthopadeśaḥ, 85.1 ādau jaladhijīmūtabherījharjharasambhavāḥ /
HYP, Caturthopadeśaḥ, 87.1 mahati śrūyamāṇe'pi meghabheryādike dhvanau /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 90.2 mahādharmavṛṣṭyabhipravarṣaṇaṃ ca mahādharmadundubhisaṃpravādanaṃ ca mahādharmadhvajasamucchrayaṇaṃ ca mahādharmolkāsaṃprajvālanaṃ ca mahādharmaśaṅkhābhiprapūraṇaṃ ca mahādharmabherīparāhaṇanaṃ ca mahādharmanirdeśaṃ ca adya kulaputrāstathāgatasya kartumabhiprāyaḥ //
SDhPS, 5, 129.1 bherīśaṅkhādīnāṃ śabdaṃ na prajānāsi na śṛṇoṣi //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 109, 4.1 śaṅkhabherīninādaiśca paṭahānāṃ ca nisvanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 170, 13.1 saṅgrāmabherīninadaiḥ khurareṇurnabhogatā /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 32.4 dvanyātmako bheryādau /