Occurrences

Lalitavistara
Amarakośa
Matsyapurāṇa
Tantrākhyāyikā
Abhidhānacintāmaṇi
Acintyastava

Lalitavistara
LalVis, 12, 81.3 tatra ānandasya dvayoḥ krośayorayasmayī bherī lakṣaṃ sthāpitābhūt /
LalVis, 12, 81.4 asyānantaraṃ devadattasya caturṣu krośeṣvayasmayī bherī sthāpitābhūt /
LalVis, 12, 81.5 daṇḍapāṇeryojanadvaye 'yasmayī bherī sthāpitābhūt /
LalVis, 12, 81.6 bodhisattvasya daśasu krośeṣvayasmayī bherī sthāpitābhūt /
LalVis, 12, 81.9 devadattena catuḥkrośasthā bheryāhatābhūt nottari śaknoti sma /
LalVis, 12, 81.10 sundaranandena ṣaṭkrośasthā bheryāhatābhūt nottari śaknoti sma /
LalVis, 12, 81.11 daṇḍapāṇinā dviyojanasthā bheryāhatābhūt nirviddhā ca nottari śaknoti sma /
LalVis, 12, 84.1 iti hi bhikṣavo bodhisattvastaddhanuḥ pūrayitveṣuṃ gṛhītvā tādṛśena balasthāmnā tamiṣuṃ kṣipati sma yena yā cānandasya bherī yā ca devadattasya yāvatsundaranandasya yāvaddaṇḍapāṇestāḥ sarvā abhinirbhidya tāṃ ca daśakrośasthāṃ svakāmayasmayīṃ bherīṃ saptatālāṃ yantrayuktavarāhapratimāmabhinirbhidya sa iṣurdharaṇītalaṃ praviśya adarśanābhāso 'bhūt /
Amarakośa
AKośa, 1, 210.1 syād yaśaḥpaṭaho ḍhakkā bherī strī dundubhiḥ pumān /
Matsyapurāṇa
MPur, 136, 27.1 tataḥ kṣubdhāmbudhinibhā bherī sā tu bhayaṃkarī /
Tantrākhyāyikā
TAkhy, 1, 13.1 tadbhayasaṃkṣubhitahṛdayaḥ kim idam vinaṣṭo 'smi kasyāyaṃ śabdaḥ kva vā kīdṛśo vaiṣa śabda iti cintayatā dṛṣṭā giriśikharākārā bherī //
TAkhy, 2, 388.1 tat kva śaṅkhaḥ kva kadalī kva bherī kva vimānam iti //
Abhidhānacintāmaṇi
AbhCint, 2, 206.2 syādyaśaḥpaṭaho ḍhakkā bherī dundubhirānakaḥ //
Acintyastava
Acintyastava, 1, 55.1 śūnyatādharmagambhīrā dharmabherī parāhatā /