Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Ṛgveda

Aitareyabrāhmaṇa
AB, 8, 7, 2.0 imā āpaḥ śivatamā imāḥ sarvasya bheṣajīḥ imā rāṣṭrasya vardhanīr imā rāṣṭrabhṛto 'mṛtāḥ //
Atharvaveda (Paippalāda)
AVP, 1, 58, 3.2 triparṇī viśvabheṣajīdaṃ kṛṇotu bheṣajam //
AVP, 1, 67, 3.2 sarvaṃ taṃ viśvabheṣajyābhi ṣiñcāmi vīrudhā //
AVP, 4, 25, 5.2 śaṅkho no viśvabheṣajaḥ kṛśanaḥ pātv aṃhasaḥ //
AVP, 5, 18, 4.2 tvaṃ hi viśvabheṣajo devānāṃ dūta īyase //
AVP, 5, 18, 7.2 ayaṃ me viśvabheṣajo 'yaṃ śivābhimarśanaḥ //
AVP, 5, 18, 9.1 āpa id vā u bheṣajīr āpo amīvacātanīḥ /
AVP, 5, 18, 9.2 āpo viśvasya bheṣajīs tās te kṛṇvantu bheṣajam //
Atharvaveda (Śaunaka)
AVŚ, 3, 7, 5.1 āpa id vā u bheṣajīr āpo amīvacātanīḥ /
AVŚ, 3, 7, 5.2 āpo viśvasya bheṣajīs tās tvā muñcantu kṣetriyāt //
AVŚ, 4, 13, 3.2 tvaṃ hi viśvabheṣaja devānāṃ dūta īyase //
AVŚ, 4, 13, 6.2 ayaṃ me viśvabheṣajo 'yaṃ śivābhimarśanaḥ //
AVŚ, 6, 52, 3.2 ābhāriṣaṃ viśvabheṣajīm asyādṛṣṭān ni śamayat //
AVŚ, 6, 91, 3.1 āpa id vā u bheṣajīr āpo amīvacātanīḥ /
AVŚ, 6, 91, 3.2 āpo viśvasya bheṣajīs tās te kṛṇvantu bheṣajam //
AVŚ, 6, 109, 1.1 pippalī kṣiptabheṣajy utātividdhabheṣajī /
AVŚ, 6, 109, 1.1 pippalī kṣiptabheṣajy utātividdhabheṣajī /
AVŚ, 6, 109, 3.2 vātīkṛtasya bheṣajīm atho kṣiptasya bheṣajīm //
AVŚ, 6, 109, 3.2 vātīkṛtasya bheṣajīm atho kṣiptasya bheṣajīm //
AVŚ, 6, 136, 3.2 idaṃ taṃ viśvabheṣajyābhi ṣiñcāmi vīrudhā //
AVŚ, 7, 56, 2.2 sā vihrutasya bheṣajy atho maśakajambhanī //
AVŚ, 8, 6, 16.2 ava bheṣaja pādaya ya imāṃ saṃvivṛtsaty apatiḥ svapatiṃ striyam //
AVŚ, 8, 6, 20.2 garbhaṃ ta ugrau rakṣatām bheṣajau nīvibhāryau //
AVŚ, 8, 7, 8.2 dhruvāḥ sahasranāmnīr bheṣajīḥ santv ābhṛtāḥ //
AVŚ, 8, 7, 20.2 vrīhir yavaś ca bheṣajau divasputrāv amartyau //
AVŚ, 8, 7, 23.1 varāho veda vīrudhaṃ nakulo veda bheṣajīm /
AVŚ, 8, 7, 26.2 tāvatīr viśvabheṣajīr ā bharāmi tvām abhi //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 3, 10.0 āpo bheṣajāḥ //
MS, 2, 1, 3, 22.0 eṣā vā agner bheṣajā tanūr yat surabhiḥ //
MS, 2, 1, 10, 39.0 eṣā vā agner bheṣajā tanūr yat surabhiḥ //
MS, 2, 2, 10, 3.0 eṣā vā indrasya bheṣajā tanūr yad aṃhomuk //
MS, 2, 9, 9, 3.1 yā te rudra śivā tanūḥ śivā viśvāha bheṣajā /
MS, 2, 9, 9, 3.2 śivā rutasya bheṣajā tayā no mṛḍa jīvase //
MS, 3, 11, 2, 38.0 tviṣim indreṇa bheṣajaṃ śyeno na rajasā hṛdā //
Taittirīyasaṃhitā
TS, 2, 2, 2, 4.2 eṣā vā asya bheṣajyā tanūr yat surabhimatī /
Ṛgveda
ṚV, 1, 23, 20.2 agniṃ ca viśvaśambhuvam āpaś ca viśvabheṣajīḥ //
ṚV, 2, 33, 7.1 kva sya te rudra mṛḍayākur hasto yo asti bheṣajo jalāṣaḥ /
ṚV, 10, 137, 3.2 tvaṃ hi viśvabheṣajo devānāṃ dūta īyase //
ṚV, 10, 137, 6.1 āpa id vā u bheṣajīr āpo amīvacātanīḥ /
ṚV, 10, 137, 6.2 āpaḥ sarvasya bheṣajīs tās te kṛṇvantu bheṣajam //