Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 24.2 kṣaṇādir vyādhyavasthā ca kālo bheṣajayogakṛt //
AHS, Sū., 4, 8.2 ādhmānakāsahidhmāś ca hidhmāvat tatra bheṣajam //
AHS, Sū., 4, 28.1 bheṣajakṣapite pathyam āhārair bṛṃhaṇaṃ kramāt /
AHS, Sū., 10, 44.2 sambhavanti gaṇanāṃ samatītā doṣabheṣajavaśād upayojyāḥ //
AHS, Sū., 11, 41.1 jīvanīyauṣadhakṣīrarasādyās tatra bheṣajam /
AHS, Sū., 14, 31.2 kārśyam eva varaṃ sthaulyān na hi sthūlasya bheṣajam //
AHS, Sū., 14, 33.2 yojayed bṛṃhaṇaṃ tatra sarvaṃ pānānnabheṣajam //
AHS, Sū., 17, 18.2 dravasthirasarasnigdharūkṣasūkṣmaṃ ca bheṣajam //
AHS, Sū., 18, 44.2 adṛṣṭajīrṇaliṅgaṃ ca laṅghayet pītabheṣajam //
AHS, Sū., 20, 8.2 ṣaḍaṅguladvimukhayā nāḍyā bheṣajagarbhayā //
AHS, Sū., 20, 21.1 ā bheṣajakṣayād evaṃ dvis trir vā nasyam ācaret /
AHS, Sū., 23, 7.1 gatvā saṃdhiśiroghrāṇamukhasrotāṃsi bheṣajam /
AHS, Sū., 24, 17.2 bilvamātraṃ pṛthak piṇḍaṃ māṃsabheṣajakalkayoḥ //
AHS, Sū., 27, 43.1 tatrābhyaṅgarasakṣīraraktapānāni bheṣajam /
AHS, Sū., 29, 26.2 tilakalkājyamadhubhir yathāsvaṃ bheṣajena ca //
AHS, Sū., 29, 67.1 duṣṭībhavecciraṃ cātra na tiṣṭhet snehabheṣajam /
AHS, Sū., 30, 40.2 bheṣajakṣāraśastraiśca na siddhānāṃ prasādhanāt //
AHS, Sū., 30, 49.2 tucchasyāgnipratapanaṃ kāryam uṣṇaṃ ca bheṣajam //
AHS, Śār., 3, 67.2 prāyaḥ karoty ahorātrāt karmānyad api bheṣajam //
AHS, Śār., 5, 60.2 bhiṣagbheṣajapānānnagurumitradviṣaśca ye //
AHS, Cikitsitasthāna, 1, 45.1 acirajvaritasyāpi bheṣajaṃ yojayet tadā /
AHS, Cikitsitasthāna, 1, 144.1 agnyanagnikṛtān svedān svedi bheṣajabhojanam /
AHS, Cikitsitasthāna, 2, 50.1 yacca pittajvare proktaṃ bahirantaśca bheṣajam /
AHS, Cikitsitasthāna, 3, 85.2 yathāsvaṃ mārgavisṛte rakte kuryācca bheṣajam //
AHS, Cikitsitasthāna, 4, 15.2 utkārikopanāhaiśca svedādhyāyoktabheṣajaiḥ //
AHS, Cikitsitasthāna, 4, 59.3 kāsaśvāsakṣayacchardihidhmāścānyo'nyabheṣajaiḥ //
AHS, Cikitsitasthāna, 7, 11.1 paraṃ tato 'nubadhnāti yo rogas tasya bheṣajam /
AHS, Cikitsitasthāna, 9, 3.1 atīsārāya kalpante teṣūpekṣaiva bheṣajam /
AHS, Cikitsitasthāna, 9, 106.1 kvathitā yadi vā piṣṭāḥ śleṣmātīsārabheṣajam /
AHS, Cikitsitasthāna, 11, 17.1 taruṇo bheṣajaiḥ sādhyaḥ pravṛddhaśchedam arhati /
AHS, Cikitsitasthāna, 14, 29.1 niryūhacūrṇavaṭakāḥ prayojyā ghṛtabheṣajaiḥ /
AHS, Cikitsitasthāna, 15, 131.3 bheṣajāpacitāṅgānāṃ kṣīram evāmṛtāyate //
AHS, Cikitsitasthāna, 16, 39.2 mṛdbhedabhinnadoṣānugamād yojyaṃ ca bheṣajam //
AHS, Cikitsitasthāna, 18, 27.2 dīrghakālasthitaṃ granthim ebhir bhindyācca bheṣajaiḥ //
AHS, Cikitsitasthāna, 19, 39.1 ebhireva ca śṛtaṃ ghṛtam ukhyaṃ bheṣajair jayati mārutakuṣṭham /
AHS, Cikitsitasthāna, 21, 10.1 mṛdubhiḥ snehasaṃyuktair bheṣajais taṃ viśodhayet /
AHS, Cikitsitasthāna, 22, 48.2 bheṣajaṃ snehanaṃ kuryād yacca raktaprasādanam //
AHS, Cikitsitasthāna, 22, 66.2 apāne tvāvṛte sarvaṃ dīpanaṃ grāhi bheṣajam //
AHS, Cikitsitasthāna, 22, 72.1 raktāvṛte 'pi tadvacca khuḍoktaṃ yacca bheṣajam /
AHS, Cikitsitasthāna, 22, 74.2 bheṣajaṃ śamanaṃ śastaṃ paryāyaiḥ smṛtam auṣadham //
AHS, Kalpasiddhisthāna, 3, 5.1 anyatra sātmyāddhṛdyād vā bheṣajānnirapāyataḥ /
AHS, Kalpasiddhisthāna, 3, 23.2 bahutīkṣṇaṃ kṣudhārtasya mṛdukoṣṭhasya bheṣajam //
AHS, Kalpasiddhisthāna, 3, 33.2 bhukte 'bhukte vadejjīvaṃ pittaṃ vā bheṣajeritam //
AHS, Kalpasiddhisthāna, 5, 11.1 asnigdhalavaṇoṣṇo vā vastiralpo 'lpabheṣajaḥ /
AHS, Kalpasiddhisthāna, 6, 3.1 śasyate bheṣajaṃ jātaṃ yuktaṃ varṇarasādibhiḥ /
AHS, Utt., 1, 40.1 rogāṃścāsya jayet saumyair bheṣajair aviṣādakaiḥ /
AHS, Utt., 3, 61.3 bālāmayaniṣedhoktabheṣajaiḥ samupācaret //
AHS, Utt., 8, 25.2 ādyo 'tra bheṣajaiḥ sādhyo dvau tato 'rśaśca varjayet //
AHS, Utt., 11, 13.2 raktaṃ dadhinibhaṃ yacca śukravat tasya bheṣajam //
AHS, Utt., 11, 36.2 karañjabījaṃ laśuno vraṇasādi ca bheṣajam //
AHS, Utt., 13, 96.2 yathāsvaṃ tatra yuñjīta doṣādīn vīkṣya bheṣajam //
AHS, Utt., 16, 17.2 koṣṇam āścyotanaṃ miśrair bheṣajaiḥ sāṃnipātike //
AHS, Utt., 16, 65.2 vidāhi viṣṭambhakaraṃ yaccehāhārabheṣajam //
AHS, Utt., 24, 14.1 svedapralepanasyādyā rūkṣatīkṣṇoṣṇabheṣajaiḥ /
AHS, Utt., 24, 18.1 pūtimatsyayutaiḥ kuryāddhūmaṃ nāvanabheṣajaiḥ /
AHS, Utt., 34, 23.2 ato jitvā tam anyasya kuryād doṣasya bheṣajam //
AHS, Utt., 35, 70.1 vidyate bheṣajaṃ kiṃcid viśeṣāt prabale 'nile /