Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 5, 24.2 mahiṣīviṣṭhayā lepyaṃ karīṣāgnau vipācayet //
RRĀ, V.kh., 4, 34.2 puṭayedbhūdhare yantre karīṣāgnau dināvadhi //
RRĀ, V.kh., 6, 34.2 bhūdhare dinamekaṃ tu karīṣāgnau vipācayet //
RRĀ, V.kh., 7, 19.2 karīṣāgnau divārātrau trirātraṃ vā tuṣāgninā //
RRĀ, V.kh., 7, 80.1 karīṣāgnau divārātrau tridinaṃ vā tuṣāgninā /
RRĀ, V.kh., 9, 70.2 tatra pūrvarasaṃ kṣiptvā ruddhvā tat kariṣāgninā //
RRĀ, V.kh., 12, 18.1 vajramūṣāndhitaṃ pacyātkarīṣāgnau dināvadhi /
RRĀ, V.kh., 15, 47.2 mūṣārdhaṃ vinyasettatra karīṣatuṣavahninā //
RRĀ, V.kh., 16, 17.2 pādamātraṃ tu tāṃ garbhe karīṣaṃ tuṣavahninā //
RRĀ, V.kh., 16, 22.2 ruddhvā svedyaṃ karīṣāgnau jīrṇasatvaṃ ca pūrvavat //
RRĀ, V.kh., 16, 50.1 divārātrau karīṣāgnau trirātraṃ ca tuṣāgninā /
RRĀ, V.kh., 16, 68.1 svedayedvā divārātrau nirvāte kariṣāgninā /
RRĀ, V.kh., 16, 78.2 ruddhvā dinatrayaṃ svedyaṃ karīṣatuṣavahninā //
RRĀ, V.kh., 16, 86.2 karīṣāgnau divārātrau tridinaṃ ca tuṣāgninā //
RRĀ, V.kh., 16, 111.1 ruddhvā svedyaṃ karīṣāgnāvahorātrāt samuddharet /
RRĀ, V.kh., 17, 12.2 karīṣāgnau tryahaṃ pacyād drutirbhavati nirmalā //
RRĀ, V.kh., 18, 12.2 svedayet karīṣāgnisthaṃ tridinaṃ vā tuṣāgninā /
RRĀ, V.kh., 18, 59.1 satuṣe'tha karīṣāgnau yāvatsūtāvaśeṣitam /
RRĀ, V.kh., 18, 136.2 ruddhvā svedyaṃ divārātrau karīṣāgnau tataḥ punaḥ //
RRĀ, V.kh., 18, 146.2 karīṣāgnau divārātrau dhmāte khoṭaṃ bhavettu tat //
RRĀ, V.kh., 20, 54.1 karīṣāgnau dinaṃ pacyātpūrvavanmardayetpunaḥ /
RRĀ, V.kh., 20, 57.1 karīṣāgnau dinaṃ pacyānmardyāt pūrvadravais tryaham /