Occurrences

Liṅgapurāṇa
Kālikāpurāṇa
Maṇimāhātmya
Rasārṇava
Ānandakanda
Gokarṇapurāṇasāraḥ
Uḍḍāmareśvaratantra

Liṅgapurāṇa
LiPur, 1, 96, 12.3 akāle bhayamutpannaṃ devānāmapi bhairava //
Kālikāpurāṇa
KālPur, 52, 16.1 sabījaṃ kathitaṃ mantraṃ kalpaṃ ca śṛṇu bhairava /
KālPur, 54, 4.2 prasiddhān sarvatantreṣu pūjākalpeṣu bhairava //
KālPur, 54, 13.1 nāsikāyā viniḥsārya krīṃ mantreṇa ca bhairava /
KālPur, 54, 14.1 kṛte viyoge hastasya puṣpāttasmācca bhairava /
KālPur, 54, 25.1 sumanāṃsi priyāṇyetānyambikāyāśca bhairava /
KālPur, 54, 46.1 evaṃ yadā kalpavidhānamānaiḥ sampūjyate bhairava kāmadevī /
KālPur, 55, 12.1 cintayitvā nyasetpuṣpaṃ mūrdhni tasya ca bhairava /
KālPur, 55, 38.1 pratyekaṃ bījamādāya japyādardhena bhairava /
KālPur, 55, 39.2 pūrvajāpaprayuktena naivāṅguṣṭhena bhairava //
KālPur, 55, 99.1 na kuryānnityakarmāṇi retaḥpāte ca bhairava /
KālPur, 55, 101.1 arcayeccaṇḍikāṃ devīṃ devamanyaṃ ca bhairava /
KālPur, 55, 104.2 sa vāñchitārthaṃ samavāpya caṇḍikāgṛhaṃ prayātā nacireṇa bhairava //
KālPur, 56, 1.2 asya mantrasya kavacaṃ śṛṇu vetālabhairava /
Maṇimāhātmya
MaṇiMāh, 1, 20.2 kā ca bhaktikriyā kāryā deva me vada bhairava //
Rasārṇava
RArṇ, 11, 1.3 cāraṇaṃ jāraṇaṃ caiva śrotumicchāmi bhairava //
Ānandakanda
ĀK, 1, 10, 3.2 ataḥ paraṃ mahādeva śrotumicchāmi bhairava //
ĀK, 1, 10, 141.1 aiṃ hrīṃ śrīṃ klīṃ sauḥ amṛteśvarabhairava amṛtaṃ kuru amṛteśvarabhairavāya huṃ /
ĀK, 1, 11, 43.1 aiṃ hrīṃ śrīṃ klīṃ sauḥ śrībhairava //
ĀK, 1, 17, 1.3 ādibhairava deveśa sṛṣṭisthityantakāraṇa //
ĀK, 1, 23, 3.2 sarvānugrāhaka śrīman tadājñāpaya bhairava //
Gokarṇapurāṇasāraḥ
GokPurS, 10, 21.2 kālabhairava tuṣṭo 'smi varaṃ varaya kāṅkṣitam //
GokPurS, 10, 23.2 matprasādād bhairavādya brahmahatyā vināśitā /
Uḍḍāmareśvaratantra
UḍḍT, 1, 6.1 anyac ca vividhaṃ kāryaṃ prasādād brūhi bhairava /