Occurrences

Kūrmapurāṇa
Liṅgapurāṇa
Garuḍapurāṇa
Mātṛkābhedatantra
Rasaratnasamuccaya
Rasaratnākara
Rasādhyāya
Rasārṇava
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Ānandakanda
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Kūrmapurāṇa
KūPur, 1, 15, 120.2 niyojyāṅgabhavaṃ rudraṃ bhairavaṃ duṣṭanigrahe //
KūPur, 1, 15, 132.2 kālasūryapratīkāśā bhairavaṃ tvabhidudruvuḥ //
KūPur, 1, 15, 140.2 dadarśa nandinaṃ devaṃ bhairavaṃ keśavaṃ śivaḥ //
KūPur, 1, 15, 176.2 vyājahāra mahādevaṃ bhairavaṃ bhūtibhūṣaṇam //
KūPur, 1, 15, 180.2 stuvanti bhairavaṃ devamantarikṣacarā janāḥ //
KūPur, 1, 15, 185.2 praṇemurīśvaraṃ devaṃ bhairavaṃ bhavamocakam //
KūPur, 1, 15, 229.1 apaśyaṃstā jagatsūtiṃ nṛsiṃhamatha bhairavam /
KūPur, 2, 31, 29.2 prāhiṇot puruṣaṃ kālaṃ bhairavaṃ lokadāhakam //
Liṅgapurāṇa
LiPur, 1, 96, 14.1 tato matparamaṃ bhāvaṃ bhairavaṃ saṃpradarśaya /
Garuḍapurāṇa
GarPur, 1, 20, 14.1 bhairavaṃ piṇḍamākhyātaṃ viṣapāpagrahāpaham /
GarPur, 1, 20, 17.3 dhyātvā tu bhairavaṃ kuryāndrahabhūtaviṣāpaham //
Mātṛkābhedatantra
MBhT, 1, 1.2 papraccha parayā bhaktyā bhairavaṃ parameśvaram //
Rasaratnasamuccaya
RRS, 2, 61.1 yatra kṣetre sthitaṃ caiva vaikrāntaṃ tatra bhairavam /
RRS, 6, 50.2 anena mantreṇa bhairavaṃ tatra pūjayet /
Rasaratnākara
RRĀ, Ras.kh., 3, 195.2 kālikāṃ bhairavaṃ siddhān kumārīṃ sādhitaṃ rasam //
RRĀ, Ras.kh., 3, 205.1 kumārīgurudevāgnīn bhairavaṃ bhairavīyutam /
RRĀ, V.kh., 1, 3.1 natvā śrīpārvatīṃ devīṃ bhairavaṃ siddhasaṃtatim /
RRĀ, V.kh., 1, 65.2 anena mūlamantreṇa bhairavaṃ tatra pūjayet //
Rasādhyāya
RAdhy, 1, 10.1 śrībhairavaṃ praṇamyādau sarvajñaṃ trijagatprabhum /
Rasārṇava
RArṇ, 6, 129.1 yatra kṣetre sthitaṃ devi vaikrāntaṃ tatra bhairavam /
Tantrāloka
TĀ, 3, 264.2 cidvyomabhairavaṃ devamabhedenādhiśerate //
TĀ, 4, 208.2 ātmānaṃ bhairavaṃ paśyannacirāt tanmayībhavet //
TĀ, 8, 22.1 sa devaṃ bhairavaṃ dhyāyan nāgaiśca parivāritaḥ /
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 3.2 śṛṇu cārvaṅgi subhage kālikāyāśca bhairavam /
Vetālapañcaviṃśatikā
VetPV, Intro, 49.2 jvalanāṅgāramalinaṃ dvitīyam iva bhairavam //
Ānandakanda
ĀK, 1, 2, 160.1 śrīkaṇṭhamamṛtāṃśuṃ ca bhairavaṃ bhāskaraṃ tathā /
ĀK, 1, 2, 186.1 rasendrabhairavaṃ devaṃ dhyātvā devīṃ rasāṃkuśām /
ĀK, 1, 3, 64.1 rasendrabhairavaṃ mantraṃ gāyatrīṃ rasasaṃjñikām /
ĀK, 1, 3, 65.1 bhairavaṃ ca caturthyantaṃ karmāstraṃ ca daśāṃśakam /
ĀK, 1, 7, 97.1 ādau sampūjya durgāṃ ca gaṇeśaṃ bhairavaṃ priye /
ĀK, 1, 10, 1.1 praṇamya parayā bhaktyā bhairavaṃ bhairavī śivam /
ĀK, 1, 11, 16.1 śrīguruṃ siddhacakraṃ ca bhairavaṃ bhairavīṃ tathā /
ĀK, 1, 15, 356.1 arcayedbhairavaṃ tatra nandīśaṃ ca krameṇa ca /
ĀK, 1, 15, 571.2 bahirnirgatya ca tadā pūjayedbhairavaṃ purā //
ĀK, 1, 21, 12.1 bhairavaṃ kālameghābhaṃ jvaladūrdhvaśiroruham /
ĀK, 1, 21, 70.2 kuṭībhittibahirbhāge bhairavaṃ varṇamālikhet //
ĀK, 1, 21, 71.2 kapālinaṃ bhīṣaṇaṃ ca saṃhāraṃ bhairavaṃ kramāt //
ĀK, 1, 21, 76.2 kuṭīdvāravipārśve ca gaṇeśaṃ bhairavaṃ likhet //
Gokarṇapurāṇasāraḥ
GokPurS, 10, 11.1 tata utpādayāmāsa kopād utkaṭabhairavam /
GokPurS, 10, 11.2 uvāca bhairavaṃ śambhuḥ sraṣṭur ūrdhvaṃ śiro hara //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 140, 7.1 bhairavaṃ caiva kedāraṃ tathā rudraṃ mahālayam /