Occurrences

Kirātārjunīya

Kirātārjunīya
Kir, 2, 57.2 rarāja kīrṇākapiśāṃśujālaḥ śṛṅgāt sumeror iva tigmaraśmiḥ //
Kir, 2, 59.2 tanvantam iddham abhito gurum aṃśujālaṃ lakṣmīm uvāha sakalasya śaśāṅkamūrteḥ //
Kir, 3, 1.1 tataḥ śaraccandrakarābhirāmair utsarpibhiḥ prāṃśum ivāṃśujālaiḥ /
Kir, 6, 13.2 smaradāyinaḥ smarayati sma bhṛśaṃ dayitādharasya daśanāṃśubhṛtaḥ //
Kir, 7, 8.2 sādṛśyaṃ yayur aruṇāṃśurāgabhinnair varṣadbhiḥ sphuritaśatahradaiḥ payodaiḥ //
Kir, 7, 14.2 paryasyatpṛthumaṇimekhalāṃśujālaṃ saṃjajñe yutakam ivāntarīyam ūrvoḥ //
Kir, 8, 5.1 tanūr alaktāruṇapāṇipallavāḥ sphurannakhāṃśūtkaramañjarībhṛtaḥ /
Kir, 8, 57.1 saṃkrāntacandanarasāhitavarṇabhedaṃ vicchinnabhūṣaṇamaṇiprakarāṃśucitram /
Kir, 9, 2.1 madhyamopalanibhe lasadaṃśāv ekataś cyutim upeyuṣi bhānau /
Kir, 9, 3.1 aṃśupāṇibhir atīva pipāsuḥ padmajaṃ madhu bhṛśaṃ rasayitvā /
Kir, 9, 17.2 cūrṇamuṣṭir iva lambhitakāntir vāsavasya diśam aṃśusamūhaḥ //
Kir, 9, 32.1 saṃvidhātum abhiṣekam udāse manmathasya lasadaṃśujalaughaḥ /
Kir, 10, 11.1 śaśadhara iva locanābhirāmair gaganavisāribhir aṃśubhiḥ parītaḥ /
Kir, 12, 14.1 tam udīritāruṇajaṭāṃśum adhiguṇaśarāsanaṃ janāḥ /
Kir, 12, 18.1 parivītam aṃśubhir udastadinakaramayūkhamaṇḍalaiḥ /
Kir, 15, 9.1 vivasvadaṃśusaṃśleṣadviguṇīkṛtatejasaḥ /
Kir, 15, 40.2 payomuca ivārandhrāḥ sāvitrīm aṃśusaṃhatim //
Kir, 15, 49.1 śambho dhanurmaṇḍalataḥ pravṛttaṃ taṃ maṇḍalād aṃśum ivāṃśubhartuḥ /
Kir, 16, 5.2 na hetayaḥ prāptataḍittviṣaḥ khe vivasvadaṃśujvalitāḥ patanti //
Kir, 16, 39.1 niḥśvāsadhūmaiḥ sthagitāṃśujālaṃ phaṇāvatām utphaṇamaṇḍalānām /
Kir, 17, 9.2 ghanoparuddhaḥ prabhavāya vṛṣṭer ūrdhvāṃśurājīr iva tigmaraśmiḥ //
Kir, 17, 56.2 hastena nistriṃśabhṛtā sa dīptaḥ sārkāṃśunā vāridhir ūrmiṇeva //