Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakyupaniṣad
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sūryaśataka
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Rasamañjarī
Rasaratnasamuccaya
Rājanighaṇṭu
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Haribhaktivilāsa
Kaiyadevanighaṇṭu
Kokilasaṃdeśa
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 26, 4.0 tad yad aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvā pyāyayāsmān sakhīn sanyā medhayā svasti te deva soma sutyām udṛcam aśīyeti rājānam āpyāyayanti yad evāsya tat krūram ivānte caranti tad evāsyaitenāpyāyayanty atho enaṃ vardhayanty eva //
AB, 1, 26, 4.0 tad yad aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvā pyāyayāsmān sakhīn sanyā medhayā svasti te deva soma sutyām udṛcam aśīyeti rājānam āpyāyayanti yad evāsya tat krūram ivānte caranti tad evāsyaitenāpyāyayanty atho enaṃ vardhayanty eva //
Atharvaveda (Paippalāda)
AVP, 1, 96, 2.2 grāvā vaded abhi somasyāṃśūn endraṃ śikṣemendunā sutena //
AVP, 1, 102, 4.1 yathādityā aṃśum āpyāyayanti yam akṣitam akṣitayaḥ pibanti /
AVP, 5, 13, 4.2 aṃśuṃ somasyaitaṃ manye vaiśvadevam idaṃ haviḥ //
AVP, 12, 19, 7.1 somasyeva jātavedo aṃśur ā pyāyatām ayam /
Atharvaveda (Śaunaka)
AVŚ, 5, 20, 10.2 aṃśūn iva grāvādhiṣavaṇe adrir gavyan dundubhe'dhi nṛtya vedaḥ //
AVŚ, 5, 29, 12.2 gātrāṇy asya vardhantām aṃśur ivā pyāyatām ayam //
AVŚ, 5, 29, 13.1 somasyeva jātavedo aṃśur ā pyāyatām ayam /
AVŚ, 6, 49, 2.2 śīrṣṇā śiro 'psasāpso ardayann aṃśūn babhasti haritebhir āsabhiḥ //
AVŚ, 7, 81, 6.1 yaṃ devā aṃśum āpyāyayanti yam akṣitam akṣitā bhakṣayanti /
AVŚ, 9, 6, 14.1 ye vrīhayo yavā nirupyante 'ṃśava eva te //
AVŚ, 11, 1, 9.1 etau grāvāṇau sayujā yuṅdhi carmaṇi nirbhinddhyaṃśūn yajamānāya sādhu /
AVŚ, 11, 1, 18.1 brahmaṇā śuddhā uta pūtā ghṛtena somasyāṃśavas taṇḍulā yajñiyā ime /
AVŚ, 12, 3, 20.2 aṃśūn gṛbhītvānvārabhethām āpyāyantāṃ punar āyantu śūrpam //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 17, 1.0 athāto 'ṃśvadābhyayor eva grahaṇam //
BaudhŚS, 16, 17, 2.0 prāyaṇīye 'dābhyaṃ gṛhṇīyād aṃśuṃ vaiṣuvate 'dābhyaṃ mahāvrata ubhau prāyaṇīya ubhau vaiṣuvata ubhau mahāvrate //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 14, 2, 5.1 taṃ hiraṇyam antardhāyābhimṛśeyur aṃśur aṃśuṣ ṭe deva /
DrāhŚS, 14, 2, 5.1 taṃ hiraṇyam antardhāyābhimṛśeyur aṃśur aṃśuṣ ṭe deva /
Gopathabrāhmaṇa
GB, 2, 2, 4, 7.0 aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ity āha //
GB, 2, 2, 4, 7.0 aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ity āha //
GB, 2, 2, 12, 6.0 yā evāsyābhiṣūyamāṇasya vipruṣa skandanty aṃśur vā tā evāsyaitad āhavanīye svagākaroti //
GB, 2, 2, 12, 10.0 yas te aṃśur bāhucyuto dhiṣaṇāyā upasthād iti bāhubhir abhicyuto 'ṃśur adhiṣavaṇābhyām adhiskandati //
GB, 2, 2, 12, 10.0 yas te aṃśur bāhucyuto dhiṣaṇāyā upasthād iti bāhubhir abhicyuto 'ṃśur adhiṣavaṇābhyām adhiskandati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 16, 1.5 yamādityā aṃśumāpyāyayantīti catasṛbhirupatiṣṭhate //
Jaiminīyabrāhmaṇa
JB, 1, 114, 1.0 yo vā aṃśum ekākṣaraṃ vedānnāda eva śreṣṭhaḥ svānāṃ bhavati //
JB, 1, 114, 3.0 vāg vā aṃśur ekākṣaraḥ //
JB, 1, 115, 10.0 tasyai prāṇa evāṃśuḥ //
JB, 1, 220, 13.0 sā tīrtham abhyavayatī somāṃśum avindat //
JB, 1, 224, 3.0 tat tasmād āhuḥ somasyevāṃśur āpyāyasveti //
Kauśikasūtra
KauśS, 2, 7, 3.0 somāṃśuṃ hariṇacarmaṇyutsīvya kṣatriyāya badhnāti //
KauśS, 2, 7, 5.0 uktaḥ pūrvasya somāṃśuḥ //
KauśS, 3, 7, 4.0 kṛṣṇājine somāṃśūn vicinoti //
KauśS, 8, 2, 22.0 nirbhinddhy aṃśūn grāhiṃ pāpmānam ity avahanti //
Kauṣītakyupaniṣad
KU, 1, 5.25 somāṃśava upastaraṇam /
Kātyāyanaśrautasūtra
KātyŚS, 10, 3, 12.0 ṛjīṣamiśram aṃśum abhiṣunvanti yathā kathā cānudakam //
KātyŚS, 15, 8, 22.0 brahmaṇe dadāty aṃśuvad dakṣiṇā //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 7, 7.7 aṃśuraṃśuṣ ṭe deva somāpyāyatām /
MS, 1, 2, 7, 7.7 aṃśuraṃśuṣ ṭe deva somāpyāyatām /
MS, 1, 3, 4, 1.1 vācaspataye pavasva vṛṣṇo aṃśubhyāṃ gabhastipūtaḥ //
MS, 2, 11, 5, 42.0 aṃśuś ca me raśmiś ca me //
MS, 3, 7, 4, 2.41 prajā aṃśavaḥ /
Pañcaviṃśabrāhmaṇa
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
PB, 9, 5, 4.0 gāyatrī somam āharat tasyā anu visṛjya somarakṣiḥ parṇam achinat tasya yo 'ṃśuḥ parāpatat sa pūtīko 'bhavat tasmin devā ūtim avindann ūtīko vā eṣa yat pūtīkān abhiṣuṇvanty ūtim evāsmai vindanti //
PB, 13, 5, 1.0 asāvy aṃśur madāyeti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāti //
Pāraskaragṛhyasūtra
PārGS, 1, 14, 4.0 kuśakaṇṭakaṃ somāṃśuṃ caike //
Taittirīyasaṃhitā
TS, 6, 2, 2, 44.0 aṃśuraṃśus te deva somāpyāyatām ity āha //
TS, 6, 2, 2, 44.0 aṃśuraṃśus te deva somāpyāyatām ity āha //
TS, 6, 4, 4, 35.0 aṃśūn apagṛhṇāti //
TS, 6, 4, 4, 37.0 prāṇā vā aṃśavaḥ //
TS, 6, 4, 4, 39.0 aṃśūn punar apisṛjati //
TS, 6, 4, 5, 29.0 vṛṣṇo aṃśubhyām ity āha //
TS, 6, 4, 5, 30.0 vṛṣṇo hy etāv aṃśū yau somasya //
TS, 6, 4, 5, 65.0 ṣaḍbhir aṃśubhiḥ pavayati //
TS, 6, 6, 9, 17.0 aṃśūn apisṛjati yajñasya saṃtatyai //
TS, 6, 6, 10, 2.0 sa etam prajāpatir aṃśum apaśyat //
TS, 6, 6, 10, 5.0 yasyaivaṃ viduṣo 'ṃśur gṛhyata ṛdhnoty eva //
TS, 6, 6, 10, 15.0 yo vā aṃśor āyatanaṃ vedāyatanavān bhavati //
TS, 6, 6, 10, 20.0 yad adhvaryur aṃśuṃ gṛhṇan nārdhayed ubhābhyāṃ nardhyetādhvaryave ca yajamānāya ca //
Vaitānasūtra
VaitS, 3, 3, 23.1 tā upaspṛśya somam āpyāyayanty aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavide /
VaitS, 3, 3, 23.1 tā upaspṛśya somam āpyāyayanty aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavide /
VaitS, 3, 6, 16.2 yas te drapsaḥ skandati yas te aṃśur bāhucyuto dhiṣaṇāyā upasthāt /
VaitS, 6, 3, 19.1 dvitīye adhvaryavo 'ruṇaṃ dugdham aṃśum yas tastambha sahasā vi jmo antān asteva su prataraṃ lāyam asyan ity aikāhikāni //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 7.1 aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavide /
VSM, 5, 7.1 aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavide /
VSM, 7, 1.1 vācaspataye pavasva vṛṣṇo aṃśubhyāṃ gabhastipūtaḥ /
VSM, 7, 26.1 yas te drapsa skandati yas te aṃśur grāvacyuto dhiṣaṇayor upasthāt /
VSM, 8, 57.1 viśve devā aṃśuṣu nyuptaḥ /
VSM, 12, 114.1 āpyāyasva madintama soma viśvebhir aṃśubhiḥ /
Vārāhaśrautasūtra
VārŚS, 3, 2, 5, 4.1 trīn aṃśūn pravṛhya nigrābhyāṇām apatyānām aṃśūn catur ādhūnoti reśīnāṃ tvā patmann ādhūnomīti dvābhyāṃ paryāyābhyām //
VārŚS, 3, 2, 5, 4.1 trīn aṃśūn pravṛhya nigrābhyāṇām apatyānām aṃśūn catur ādhūnoti reśīnāṃ tvā patmann ādhūnomīti dvābhyāṃ paryāyābhyām //
VārŚS, 3, 2, 5, 8.1 uśik tvaṃ deva someti paryāyair aśuṣkān aṃśūn apyasyati //
VārŚS, 3, 2, 5, 9.1 gaurivītam udgātā gāyati purastād upāṃśv abhiṣavasyāṃśūn ādatte grahapātre //
Āpastambaśrautasūtra
ĀpŚS, 16, 34, 4.6 grāvā vaded abhi somasyāṃśunendraṃ śikṣemendunā sutena /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 4, 7.1 vasane aṃśuṣu vā //
ĀśvŚS, 4, 5, 6.1 aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvāpyāyayāsmān sakhīn sanyā medhayā svasti te deva soma sutyām udṛcam aśīyeti //
ĀśvŚS, 4, 5, 6.1 aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvāpyāyayāsmān sakhīn sanyā medhayā svasti te deva soma sutyām udṛcam aśīyeti //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 10, 3.2 yatra vai gāyatrī somam acchāpatat tasyā āharantyai somasyāṃśur apatat /
ŚBM, 4, 6, 1, 1.1 prajāpatir vā eṣa yad aṃśuḥ /
ŚBM, 4, 6, 1, 2.3 tasmād vā aṃśuṃ gṛhṇāti //
ŚBM, 4, 6, 1, 5.2 tūṣṇīm aṃśūn nivapati /
ŚBM, 4, 6, 1, 11.4 prajāpatir aṃśuḥ /
ŚBM, 4, 6, 1, 12.5 prajāpatir aṃśuḥ /
ŚBM, 5, 1, 2, 1.1 aṃśuṃ gṛhṇāti /
ŚBM, 5, 1, 2, 1.2 sarvatvāyaiva tasmād vā aṃśuṃ gṛhṇāty athaitān prajñātānevāgniṣṭomikān grahān gṛhṇātyāgrayaṇāt //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 20, 3.0 somāṃśuṃ peṣayitvā kuśakaṇṭakaṃ vā nyagrodhasya vā skandhasyāntyāṃ śuṅgāṃ yūpasya vāgniṣṭhām //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 5, 22.0 somāṃśavaḥ upastaraṇam //
ŚāṅkhĀ, 4, 8, 4.2 āpyāyasva sametu te saṃ te payāṃsi sam u yantu vājāḥ yam ādityā aṃśum āpyāyayantītyetās tisra ṛco japitvā māsmākaṃ prāṇena prajayā paśubhir āpyāyayiṣṭhāḥ /
Ṛgveda
ṚV, 1, 46, 10.1 abhūd u bhā u aṃśave hiraṇyam prati sūryaḥ /
ṚV, 1, 91, 17.1 ā pyāyasva madintama soma viśvebhir aṃśubhiḥ /
ṚV, 1, 100, 16.1 rohicchyāvā sumadaṃśur lalāmīr dyukṣā rāya ṛjrāśvasya /
ṚV, 1, 125, 3.2 aṃśoḥ sutam pāyaya matsarasya kṣayadvīraṃ vardhaya sūnṛtābhiḥ //
ṚV, 1, 137, 3.1 tāṃ vāṃ dhenuṃ na vāsarīm aṃśuṃ duhanty adribhiḥ somaṃ duhanty adribhiḥ /
ṚV, 1, 168, 3.1 somāso na ye sutās tṛptāṃśavo hṛtsu pītāso duvaso nāsate /
ṚV, 2, 13, 1.2 tad āhanā abhavat pipyuṣī payo 'ṃśoḥ pīyūṣam prathamaṃ tad ukthyam //
ṚV, 3, 36, 6.2 ataś cid indraḥ sadaso varīyān yad īṃ somaḥ pṛṇati dugdho aṃśuḥ //
ṚV, 3, 36, 7.2 aṃśuṃ duhanti hastino bharitrair madhvaḥ punanti dhārayā pavitraiḥ //
ṚV, 3, 48, 2.1 yaj jāyathās tad ahar asya kāme 'ṃśoḥ pīyūṣam apibo giriṣṭhām /
ṚV, 4, 1, 19.2 śucy ūdho atṛṇan na gavām andho na pūtam pariṣiktam aṃśoḥ //
ṚV, 4, 22, 8.1 pipīᄆe aṃśur madyo na sindhur ā tvā śamī śaśamānasya śaktiḥ /
ṚV, 4, 25, 3.2 kasyāśvināv indro agniḥ sutasyāṃśoḥ pibanti manasāvivenam //
ṚV, 4, 26, 6.1 ṛjīpī śyeno dadamāno aṃśum parāvataḥ śakuno mandram madam /
ṚV, 5, 36, 1.2 dhanvacaro na vaṃsagas tṛṣāṇaś cakamānaḥ pibatu dugdham aṃśum //
ṚV, 5, 43, 4.2 madhvo rasaṃ sugabhastir giriṣṭhāṃ caniścadad duduhe śukram aṃśuḥ //
ṚV, 6, 17, 11.2 pūṣā viṣṇus trīṇi sarāṃsi dhāvan vṛtrahaṇam madiram aṃśum asmai //
ṚV, 6, 20, 6.1 pra śyeno na madiram aṃśum asmai śiro dāsasya namucer mathāyan /
ṚV, 7, 98, 1.1 adhvaryavo 'ruṇaṃ dugdham aṃśuṃ juhotana vṛṣabhāya kṣitīnām /
ṚV, 8, 5, 26.1 yathota kṛtvye dhane 'ṃśuṃ goṣv agastyam /
ṚV, 8, 9, 19.1 yad āpītāso aṃśavo gāvo na duhra ūdhabhiḥ /
ṚV, 8, 53, 4.2 śīṣṭeṣu cit te madirāso aṃśavo yatrā somasya tṛmpasi //
ṚV, 8, 72, 2.1 ni tigmam abhy aṃśuṃ sīdaddhotā manāv adhi /
ṚV, 9, 15, 5.1 eṣa rukmibhir īyate vājī śubhrebhir aṃśubhiḥ /
ṚV, 9, 62, 4.1 asāvy aṃśur madāyāpsu dakṣo giriṣṭhāḥ /
ṚV, 9, 67, 28.1 pra pyāyasva pra syandasva soma viśvebhir aṃśubhiḥ /
ṚV, 9, 68, 4.2 aṃśur yavena pipiśe yato nṛbhiḥ saṃ jāmibhir nasate rakṣate śiraḥ //
ṚV, 9, 68, 6.2 tam marjayanta suvṛdhaṃ nadīṣv āṃ uśantam aṃśum pariyantam ṛgmiyam //
ṚV, 9, 72, 6.1 aṃśuṃ duhanti stanayantam akṣitaṃ kaviṃ kavayo 'paso manīṣiṇaḥ /
ṚV, 9, 74, 2.1 divo ya skambho dharuṇaḥ svātata āpūrṇo aṃśuḥ paryeti viśvataḥ /
ṚV, 9, 74, 5.1 arāvīd aṃśuḥ sacamāna ūrmiṇā devāvyam manuṣe pinvati tvacam /
ṚV, 9, 86, 46.2 aṃśuṃ rihanti matayaḥ panipnataṃ girā yadi nirṇijam ṛgmiṇo yayuḥ //
ṚV, 9, 89, 6.2 asat ta utso gṛṇate niyutvān madhvo aṃśuḥ pavata indriyāya //
ṚV, 9, 91, 3.1 vṛṣā vṛṣṇe roruvad aṃśur asmai pavamāno ruśad īrte payo goḥ /
ṚV, 9, 92, 1.1 pari suvāno harir aṃśuḥ pavitre ratho na sarji sanaye hiyānaḥ /
ṚV, 9, 95, 4.1 tam marmṛjānam mahiṣaṃ na sānāv aṃśuṃ duhanty ukṣaṇaṃ giriṣṭhām /
ṚV, 9, 96, 8.2 indrāyendo pavamāno manīṣy aṃśor ūrmim īraya gā iṣaṇyan //
ṚV, 9, 97, 14.1 rasāyyaḥ payasā pinvamāna īrayann eṣi madhumantam aṃśum /
ṚV, 9, 107, 12.2 aṃśoḥ payasā madiro na jāgṛvir acchā kośam madhuścutam //
ṚV, 10, 17, 12.1 yas te drapsa skandati yas te aṃśur bāhucyuto dhiṣaṇāyā upasthāt /
ṚV, 10, 17, 13.1 yas te drapsa skanno yas te aṃśur avaś ca yaḥ paraḥ srucā /
ṚV, 10, 94, 8.2 ta ū sutasya somyasyāndhaso 'ṃśoḥ pīyūṣam prathamasya bhejire //
ṚV, 10, 94, 9.1 te somādo harī indrasya niṃsate 'ṃśuṃ duhanto adhy āsate gavi /
ṚV, 10, 94, 10.1 vṛṣā vo aṃśur na kilā riṣāthaneḍāvantaḥ sadam it sthanāśitāḥ /
ṚV, 10, 113, 2.1 tam asya viṣṇur mahimānam ojasāṃśuṃ dadhanvān madhuno vi rapśate /
ṚV, 10, 149, 5.2 evā tvārcann avase vandamānaḥ somasyevāṃśum prati jāgarāham //
Ṛgvedakhilāni
ṚVKh, 1, 2, 8.1 hariṃ hinomi dayamāno aṃśuṃ purumīḍham ṛṣabhaṃ jayan /
ṚVKh, 3, 5, 4.2 śīrṣṭeṣu cit te madirāso aṃśavo yatrā somasya tṛmpasi //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 6, 9.1 rājño ha mitasya markaṭo 'ṃśūn ādāya vṛkṣam āpupruve //
ṢB, 1, 6, 17.1 sa hovācom āruṇe yad āhutim anūciṣe kathaṃ nu vidāṃcakartha markaṭo 'ṃśūn ādatteti //
Avadānaśataka
AvŚat, 3, 7.3 kalpasahasraparibhāvitāś ca maitryaṃśava utsṛṣṭāḥ yair asya spṛṣṭamātraṃ śarīraṃ prahlāditam /
AvŚat, 6, 5.2 kalpasahasraparibhāvitāś ca maitryaṃśava utsṛṣṭāḥ yair asya spṛṣṭamātraṃ śarīraṃ prahlāditam /
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 2, 193.0 prater aṃśvādayas tatpuruṣe //
Buddhacarita
BCar, 4, 5.2 avatīrṇo mahīṃ sākṣād gūḍhāṃśuś candramā iti //
BCar, 5, 6.1 kṛṣataḥ puruṣāṃśca vīkṣamāṇaḥ pavanārkāṃśurajovibhinnavarṇān /
BCar, 11, 42.2 candrāṃśavaścandanameva coṣṇe sukhāya duḥkhāya bhavanti śīte //
Carakasaṃhitā
Ca, Sū., 6, 30.1 divā śītagṛhe nidrāṃ niśi candrāṃśuśītale /
Ca, Sū., 6, 46.1 divā sūryāṃśusaṃtaptaṃ niśi candrāṃśuśītalam /
Ca, Sū., 6, 46.1 divā sūryāṃśusaṃtaptaṃ niśi candrāṃśuśītalam /
Ca, Vim., 7, 13.1 purīṣajāstulyasamutthānāḥ śleṣmajaiḥ teṣāṃ sthānaṃ pakvāśayaḥ te pravardhamānāstvadho visarpanti yasya punarāmāśayābhimukhāḥ syuryadantaraṃ tadantaraṃ tasyodgāraniḥśvāsāḥ purīṣagandhinaḥ syuḥ saṃsthānavarṇaviśeṣāstu sūkṣmavṛttaparīṇāhāḥ śvetā dīrghā ūrṇāṃśusaṃkāśāḥ kecit kecit punaḥ sthūlavṛttaparīṇāhāḥ śyāvanīlaharitapītāḥ teṣāṃ nāmāni kakerukāḥ makerukāḥ lelihāḥ saśūlakāḥ sausurādāśceti prabhāvaḥ purīṣabhedaḥ kārśyaṃ pāruṣyaṃ lomaharṣābhinirvartanaṃ ca ta eva cāsya gudamukhaṃ paritudantaḥ kaṇḍūṃ copajanayanto gudamukhaṃ paryāsate ta eva jātaharṣā gudaniṣkramaṇamativelaṃ kurvanti ityeṣa śleṣmajānāṃ purīṣajānāṃ ca krimīṇāṃ samutthānādiviśeṣaḥ //
Ca, Śār., 1, 96.1 kośakāro yathā hyaṃśūnupādatte vadhapradān /
Ca, Cik., 2, 2, 27.1 candrāṃśukalpaṃ payasā ghṛtāḍhyaṃ ṣaṣṭikaudanam /
Mahābhārata
MBh, 1, 7, 21.1 yathā sūryāṃśubhiḥ spṛṣṭaṃ sarvaṃ śuci vibhāvyate /
MBh, 1, 16, 33.1 tataḥ śatasahasrāṃśuḥ samāna iva sāgarāt /
MBh, 1, 26, 25.2 vyarājañśākhinastatra sūryāṃśupratirañjitāḥ //
MBh, 1, 28, 23.2 dahantam iva tīkṣṇāṃśuṃ ghoraṃ vāyusamīritam /
MBh, 1, 97, 17.2 tyajecchabdaṃ tathākāśaḥ somaḥ śītāṃśutāṃ tyajet //
MBh, 1, 160, 17.1 yathā hi divi dīptāṃśuḥ prabhāsayati tejasā /
MBh, 1, 188, 22.59 aṃśujāleṣu candrasya uvāsa ca yathānilaḥ /
MBh, 1, 212, 1.329 udyatsahasradīptāṃśuḥ śaradīva divākaraḥ /
MBh, 1, 213, 42.3 vaḍavānāṃ ca śubhrāṇāṃ candrāṃśusamavarcasām /
MBh, 2, 31, 22.2 haṃsāṃśuvarṇasadṛśān āyojanasudarśanān //
MBh, 3, 3, 20.1 indro vivasvān dīptāṃśuḥ śuciḥ śauriḥ śanaiścaraḥ /
MBh, 3, 3, 24.2 varuṇaḥ sāgaro 'ṃśuś ca jīmūto jīvano 'rihā //
MBh, 3, 185, 11.2 aliñjare prākṣipat sa candrāṃśusadṛśaprabham //
MBh, 3, 221, 71.2 śuśubhe kṛttikāputraḥ prakīrṇāṃśur ivāṃśumān //
MBh, 3, 238, 29.3 ravir ātmaprabhāṃ jahyāt somaḥ śītāṃśutāṃ tyajet //
MBh, 3, 288, 16.2 haṃsacandrāṃśusaṃkāśaṃ gṛham asya nyavedayat //
MBh, 5, 97, 9.1 atra sūryāṃśubhir bhinnāḥ pātālatalam āśritāḥ /
MBh, 6, 105, 31.2 teṣām ādatta tejāṃsi jalaṃ sūrya ivāṃśubhiḥ //
MBh, 7, 17, 24.2 śarajālair avicchinnaistamaḥ sūrya ivāṃśubhiḥ //
MBh, 7, 66, 21.1 taṃ pāṇḍavādityaśarāṃśujālaṃ kurupravīrān yudhi niṣṭapantam /
MBh, 7, 109, 30.2 gacchatyastaṃ dinakare dīpyamānā ivāṃśavaḥ //
MBh, 7, 131, 51.2 mārgaṇair abhivivyādha ghanaṃ sūrya ivāṃśubhiḥ //
MBh, 7, 150, 49.2 mārgaṇair abhivivyādha ghanaṃ sūrya ivāṃśubhiḥ //
MBh, 7, 155, 26.3 śarajālasahasrāṃśuḥ śaradīva divākaraḥ //
MBh, 8, 5, 84.1 api syān medinī hīnā somasūryaprabhāṃśubhiḥ /
MBh, 8, 13, 20.1 atha dvipaṃ śvetanagāgrasaṃnibhaṃ divākarāṃśupratimaiḥ śarottamaiḥ /
MBh, 8, 40, 17.2 ācchādayan diśaḥ sarvāḥ sūryasyevāṃśavas tadā //
MBh, 8, 59, 9.2 vyadhamat pāṇḍavo bāṇais tamaḥ sūrya ivāṃśubhiḥ //
MBh, 8, 62, 38.1 kuṇindaputrāvarajas tu tomarair divākarāṃśupratimair ayasmayaiḥ /
MBh, 8, 64, 6.2 bhayāt tu tāv eva rathau samāśrayaṃs tamonudau khe prasṛtā ivāṃśavaḥ //
MBh, 12, 46, 34.1 divākarāṃśuprabham āśugāminaṃ vicitranānāmaṇiratnabhūṣitam /
MBh, 12, 47, 4.1 vikīrṇāṃśur ivādityo bhīṣmaḥ śaraśataiścitaḥ /
MBh, 12, 300, 4.1 tataḥ śatasahasrāṃśur avyaktenābhicoditaḥ /
MBh, 12, 315, 47.2 yonir aṃśusahasrasya yena bhāti vasuṃdharā //
MBh, 12, 328, 36.1 chādayāmi jagad viśvaṃ bhūtvā sūrya ivāṃśubhiḥ /
MBh, 12, 328, 43.2 aṃśavo ye prakāśante mama te keśasaṃjñitāḥ /
MBh, 12, 330, 1.2 sūryācandramasau śaśvat keśair me aṃśusaṃjñitaiḥ /
MBh, 12, 335, 21.1 pūrvam eva ca padmasya patre sūryāṃśusaprabhe /
MBh, 12, 335, 45.2 keśāścāsyābhavan dīrghā raver aṃśusamaprabhāḥ //
MBh, 13, 17, 65.2 raudrarūpo 'ṃśur ādityo vasuraśmiḥ suvarcasī //
MBh, 13, 135, 43.2 ṛddhaḥ spaṣṭākṣaro mantraścandrāṃśur bhāskaradyutiḥ //
MBh, 13, 135, 44.1 amṛtāṃśūdbhavo bhānuḥ śaśabinduḥ sureśvaraḥ /
MBh, 13, 140, 8.1 tena dīptāṃśujālena nirdagdhā dānavāstadā /
Rāmāyaṇa
Rām, Bā, 15, 23.2 śāradasyābhirāmasya candrasyeva nabho'ṃśubhiḥ //
Rām, Ay, 1, 26.2 guṇair viruruce rāmo dīptaḥ sūrya ivāṃśubhiḥ //
Rām, Ay, 13, 8.1 candrāṃśuvikacaprakhyaṃ pāṇḍuraṃ ratnabhūṣitam /
Rām, Ay, 39, 8.2 na gātram aṃśubhiḥ sūryaḥ saṃtāpayitum arhati //
Rām, Ay, 54, 13.2 na hi gacchati vaidehyāś candrāṃśusadṛśī prabhā //
Rām, Ay, 57, 11.1 upāsya hi rasān bhaumāṃs taptvā ca jagad aṃśubhiḥ /
Rām, Ay, 79, 18.2 yathā sūryāṃśusaṃtapto himavān prasruto himam //
Rām, Ay, 98, 19.2 āyūṃṣi kṣapayanty āśu grīṣme jalam ivāṃśavaḥ //
Rām, Ār, 46, 8.2 tīvrāṃśuḥ śiśirāṃśuś ca bhayāt sampadyate raviḥ //
Rām, Ki, 40, 28.1 candrasūryāṃśusaṃkāśaḥ sāgarāmbusamāvṛtaḥ /
Rām, Ki, 55, 21.1 sūryāṃśudagdhapakṣatvān na śaknomi visarpitum /
Rām, Su, 7, 45.1 candrāṃśukiraṇābhāśca hārāḥ kāsāṃcid utkaṭāḥ /
Rām, Su, 7, 50.1 aṃśukāntāśca kāsāṃcin mukhamārutakampitāḥ /
Rām, Su, 45, 15.2 navoditādityanibhaḥ śarāṃśumān vyarājatāditya ivāṃśumālikaḥ //
Rām, Su, 55, 3.1 vātasaṃghātajātormiṃ candrāṃśuśiśirāmbumat /
Rām, Yu, 31, 8.2 kṛṣṇaraktāṃśuparyanto yathā lokasya saṃkṣaye //
Rām, Yu, 48, 85.1 sa rājamārgaṃ vapuṣā prakāśayan sahasraraśmir dharaṇīm ivāṃśubhiḥ /
Rām, Yu, 116, 73.2 candrāṃśucayagaureṇa śvetābhreṇa yathācalaḥ //
Rām, Utt, 6, 33.2 ūcatur bhrātaraṃ jyeṣṭhaṃ bhagāṃśāviva vāsavam //
Rām, Utt, 61, 7.2 pravekṣyate te hṛdayaṃ padmam aṃśur ivārkajaḥ //
Rām, Utt, 93, 7.2 jvalantam iva tejobhiḥ pradahantam ivāṃśubhiḥ //
Agnipurāṇa
AgniPur, 19, 3.1 aṃśuś ca dvādaśādityā āsan vaivasvate 'ntare /
Amarakośa
AKośa, 1, 123.1 kiraṇosramayūkhāṃśugabhastighṛṇiraśmayaḥ /
Amaruśataka
AmaruŚ, 1, 1.1 jyākṛṣṭibaddhakhaṭakāmukhapāṇipṛṣṭhapreṅkhannakhāṃśucayasaṃvalito 'mbikāyāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 18.1 kaphaś cito hi śiśire vasante 'rkāṃśutāpitaḥ /
AHS, Sū., 3, 26.2 tīkṣṇāṃśur atitīkṣṇāṃśur grīṣme saṃkṣipatīva yat //
AHS, Nidānasthāna, 14, 26.2 sotsedham ācitaṃ raktaiḥ padmapattram ivāṃśubhiḥ //
AHS, Utt., 24, 36.1 piṣṭvājapayasā lohālliptād arkāṃśutāpitāt /
Bhallaṭaśataka
BhallŚ, 1, 102.2 candrāṃśuvṛndavitatadyutim aty amuṣmin he kālakūṭa tava janma kathaṃ payodhau //
Bodhicaryāvatāra
BoCA, 8, 57.1 vighanārkāṃśuvikacaṃ muktvā taruṇapaṅkajam /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 83.2 vātāyanaṃ kavāṭasthamaṇijālāṃśubhāsuram //
BKŚS, 18, 132.2 parimaṇḍalagrahapatiprabhāprabhair guṇakesarāṃśuvisaraś ca rājase //
BKŚS, 20, 219.2 paritaḥ sphuritasphītamaṇḍalāgrāṃśumaṇḍalam //
BKŚS, 22, 217.1 atha muktālatām ekām aruṇāṃ taralāṃśubhiḥ /
BKŚS, 27, 27.2 ye guṇās te 'pi te buddhāḥ śiśirāṃśor ivāṃśavaḥ //
Daśakumāracarita
DKCar, 2, 2, 130.1 bhūṣaṇamidamasyāḥ ityaṃśupaṭalapāṭitadhvāntajālaṃ tadapyarpitavān //
DKCar, 2, 5, 5.1 dakṣiṇato dattacakṣurāgalitastanāṃśukām amṛtaphenapaṭalapāṇḍuraśayanaśāyinīm ādivarāhadaṃṣṭrāṃśujālalagnām aṃsasrastadugdhasāgaradukūlottarīyām bhayasādhvasamūrchitāmiva dharaṇim aruṇādharakiraṇabālakisalayalāsyahetubhir ānanāravindaparimalodvāhibhir niḥśvāsamātariśvabhir īśvarekṣaṇadahanadagdhaṃ sphuliṅgaśeṣamanaṅgamiva saṃdhukṣayantīm antaḥsuptaṣaṭpadam ambujamiva jātinidramāmīlitalocanendīvaramānanaṃ dadhānām airāvatamadāvalepalūnāpaviddhām iva nandanavanakalpavṛkṣaratnavallarīṃ kāmapi taruṇīmālokayam //
Divyāvadāna
Divyāv, 1, 132.0 śroṇaḥ koṭikarṇaḥ sārthavāho 'pi sūryāṃśubhiḥ spṛṣṭa ātāpitaḥ prativibuddho yāvat sārthaṃ na paśyati nānyatra gardabhayānameva //
Harivaṃśa
HV, 30, 15.1 sahasracaraṇaṃ brahman sahasrāṃśuṃ sahasraśaḥ /
Harṣacarita
Harṣacarita, 1, 31.1 dṛṣṭvā ca tāṃ tathā hasantīṃ sa muniḥ āḥ pāpakāriṇi durgṛhītavidyālavāvalepadurvidagdhe mām upahasasīty uktvā śiraḥkampaśīryamāṇabandhaviśarāror unmiṣatpiṅgalimno jaṭākalāpasya rociṣā siñcanniva roṣadahanadraveṇa daśa diśaḥ kṛtakālasaṃnidhānām ivāndhakāritalalāṭapaṭṭāṣṭāpadām antakāntaḥpuramaṇḍanapatrabhaṅgamakarikāṃ bhrukuṭim ābadhnan atilohitena cakṣuṣāmarṣadevatāyai svarudhiropahāramiva prayacchan nirdayadaṣṭadaśanacchadabhayapalāyamānām iva vācaṃ rundhan dantāṃśucchalena aṃsāvasraṃsinaḥ śāpaśāsanapaṭṭasyeva grathnan granthim anyathā kṛṣṇājinasya svedakaṇapratibimbitaiḥ śāpaśaṅkāśaraṇāgatair iva surāsuramunibhiḥ pratipannasarvāvayavaḥ kopakampataralitāṅgulinā kareṇa prasādanalagnām akṣaramālām ivākṣamālām ākṣipya kāmaṇḍalavena vāriṇā samupaspṛśya śāpajalaṃ jagrāha //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kirātārjunīya
Kir, 2, 57.2 rarāja kīrṇākapiśāṃśujālaḥ śṛṅgāt sumeror iva tigmaraśmiḥ //
Kir, 2, 59.2 tanvantam iddham abhito gurum aṃśujālaṃ lakṣmīm uvāha sakalasya śaśāṅkamūrteḥ //
Kir, 3, 1.1 tataḥ śaraccandrakarābhirāmair utsarpibhiḥ prāṃśum ivāṃśujālaiḥ /
Kir, 6, 13.2 smaradāyinaḥ smarayati sma bhṛśaṃ dayitādharasya daśanāṃśubhṛtaḥ //
Kir, 7, 8.2 sādṛśyaṃ yayur aruṇāṃśurāgabhinnair varṣadbhiḥ sphuritaśatahradaiḥ payodaiḥ //
Kir, 7, 14.2 paryasyatpṛthumaṇimekhalāṃśujālaṃ saṃjajñe yutakam ivāntarīyam ūrvoḥ //
Kir, 8, 5.1 tanūr alaktāruṇapāṇipallavāḥ sphurannakhāṃśūtkaramañjarībhṛtaḥ /
Kir, 8, 57.1 saṃkrāntacandanarasāhitavarṇabhedaṃ vicchinnabhūṣaṇamaṇiprakarāṃśucitram /
Kir, 9, 2.1 madhyamopalanibhe lasadaṃśāv ekataś cyutim upeyuṣi bhānau /
Kir, 9, 3.1 aṃśupāṇibhir atīva pipāsuḥ padmajaṃ madhu bhṛśaṃ rasayitvā /
Kir, 9, 17.2 cūrṇamuṣṭir iva lambhitakāntir vāsavasya diśam aṃśusamūhaḥ //
Kir, 9, 32.1 saṃvidhātum abhiṣekam udāse manmathasya lasadaṃśujalaughaḥ /
Kir, 10, 11.1 śaśadhara iva locanābhirāmair gaganavisāribhir aṃśubhiḥ parītaḥ /
Kir, 12, 14.1 tam udīritāruṇajaṭāṃśum adhiguṇaśarāsanaṃ janāḥ /
Kir, 12, 18.1 parivītam aṃśubhir udastadinakaramayūkhamaṇḍalaiḥ /
Kir, 15, 9.1 vivasvadaṃśusaṃśleṣadviguṇīkṛtatejasaḥ /
Kir, 15, 40.2 payomuca ivārandhrāḥ sāvitrīm aṃśusaṃhatim //
Kir, 15, 49.1 śambho dhanurmaṇḍalataḥ pravṛttaṃ taṃ maṇḍalād aṃśum ivāṃśubhartuḥ /
Kir, 16, 5.2 na hetayaḥ prāptataḍittviṣaḥ khe vivasvadaṃśujvalitāḥ patanti //
Kir, 16, 39.1 niḥśvāsadhūmaiḥ sthagitāṃśujālaṃ phaṇāvatām utphaṇamaṇḍalānām /
Kir, 17, 9.2 ghanoparuddhaḥ prabhavāya vṛṣṭer ūrdhvāṃśurājīr iva tigmaraśmiḥ //
Kir, 17, 56.2 hastena nistriṃśabhṛtā sa dīptaḥ sārkāṃśunā vāridhir ūrmiṇeva //
Kumārasaṃbhava
KumSaṃ, 1, 32.1 unmīlitaṃ tūlikayeva citraṃ sūryāṃśubhir bhinnam ivāravindam /
KumSaṃ, 6, 25.1 atha mauligatasyendor viśadair daśanāṃśubhiḥ /
KumSaṃ, 8, 68.2 hārayaṣṭigaṇanām ivāṃśubhiḥ kartum āgatakutūhalaḥ śaśī //
Kāvyādarśa
KāvĀ, 1, 82.1 astamastakaparyastasamastārkāṃśusaṃstarā /
KāvĀ, 1, 96.1 padmāny arkāṃśuniḥṣṭhyūtāḥ pītvā pāvakavipruṣaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 40.1 candanodakacandrāṃśucandrakāntādiśītalaḥ /
Kāvyālaṃkāra
KāvyAl, 2, 46.1 sūryāṃśusaṃmīlitalocaneṣu dīneṣu padmānilanirmadeṣu /
Kūrmapurāṇa
KūPur, 1, 15, 16.1 aṃśo dhātā bhagastvaṣṭā mitro 'tha varuṇo 'ryamā /
KūPur, 1, 23, 31.1 anostu purukutso 'bhūdaṃśustasya ca rikthabhāk /
KūPur, 1, 23, 31.2 athāṃśoḥ satvato nāma viṣṇubhaktaḥ pratāpavān /
KūPur, 1, 40, 2.2 vivasvānatha pūṣā ca parjanyaścāṃśureva ca //
KūPur, 1, 45, 2.1 bhadrāśve puruṣāḥ śuklāḥ striyaścandrāṃśusannibhāḥ /
Laṅkāvatārasūtra
LAS, 2, 170.24 kalpaśatasahasraṃ saṃcitaiḥ kuśalamūlairanupūrveṇa bhūmipakṣavipakṣalakṣaṇagatiṃgatā dharmameghāyāṃ bodhisattvabhūmau mahāpadmavimānāsanasthasya bodhisattvasya mahāsattvasya tadanurūpair bodhisattvair mahāsattvaiḥ parivṛtasya sarvaratnābharaṇavibhūṣitakirīṭasya haritālakanakacampakacandrāṃśumayūkhapadmasadṛśā daśadiglokadhātvāgatā jinakarāstasya bodhisattvasya mahāsattvasya padmavimānāsanasthasya mūrdhanyabhiṣiñcanti vaśavarticakravartīndrarājavat sarvakāyamukhapāṇyabhiṣekena /
Liṅgapurāṇa
LiPur, 1, 52, 13.2 bhadrāśve śuklavarṇāś ca striyaścandrāṃśusaṃnibhāḥ //
LiPur, 1, 55, 25.2 vivasvāṃścaiva pūṣā ca parjanyo'ṃśur bhagas tathā //
LiPur, 1, 55, 59.1 aṃśurbhagaś ca dvāvetau kaśyapaś ca kratuḥ saha /
LiPur, 1, 59, 32.1 aṃśur vivasvāṃstvaṣṭā ca parjanyo viṣṇureva ca /
LiPur, 1, 59, 33.1 caitre māsi bhavedaṃśurdhātā vaiśākhatāpanaḥ /
LiPur, 1, 59, 36.1 ṣaḍbhiḥ sahasraiḥ pūṣā tu devo'ṃśuḥ saptabhis tathā /
LiPur, 1, 68, 48.2 aṃśurjajñe ca vaidarbhyāṃ bhadravatyāṃ purutvataḥ //
LiPur, 1, 68, 49.1 aikṣvākīm avahaccāṃśuḥ sattvastasmādajāyata /
LiPur, 1, 72, 92.1 sitātapatraṃ ratnāṃśumiśritaṃ parameṣṭhinaḥ /
LiPur, 1, 84, 50.1 sā ca sūryāṃśusaṃkāśā bhavānyā saha modate /
LiPur, 1, 92, 29.1 candrāṃśujālaśabalais tilakair manojñaiḥ sindūrakuṅkumakusumbhanibhair aśokaiḥ /
LiPur, 1, 97, 16.1 candrāṃśusannibhaiḥ śastrairhara yoddhumihāgataḥ /
LiPur, 1, 102, 25.2 sitātapatraṃ ratnāṃśumiśritaṃ cāvahattathā //
LiPur, 2, 12, 16.1 svarāḍiti samākhyātaḥ śivasyāṃśuḥ śanaiścaram /
Matsyapurāṇa
MPur, 6, 11.1 dhṛtarāṣṭras tathā sūryaścandraścandrāṃśutāpanaḥ /
MPur, 116, 22.1 yasyāstīraruhaiḥ kāśaiḥ pūrṇaiścandrāṃśusaṃnibhaiḥ /
MPur, 116, 25.2 sūryāṃśutāpaparivṛddhivivṛddhaśītā śītāṃśutulyayaśasā dadṛśe nṛpeṇa //
MPur, 117, 8.1 kvacitsaṃspṛṣṭasūryāṃśuṃ kvacic ca tamasāvṛtam /
MPur, 119, 27.2 vajrāṃśujālaiḥ sphuritaṃ ramyaṃ dṛṣṭimanoramam //
MPur, 124, 40.1 ūrdhvaṃ śatasahasrāṃśuḥ sthitastatra pradṛśyate /
MPur, 139, 21.1 candrāṃśubhirbhāsamānam antardīpaiḥ sudīpitam /
MPur, 141, 11.3 kṛṣṇapakṣabhujāṃ prītir druhyate paramāṃśubhiḥ //
MPur, 148, 101.2 viśālavastrāṃśuvitānabhūṣitaḥ prakīrṇakeyūrabhujāgramaṇḍalaḥ /
MPur, 154, 471.2 suprakaṭā samadṛśyata kācit svābharaṇāṃśuvitānavigūḍhā //
MPur, 162, 29.2 vivasvān gharmasamaye himavantamivāṃśubhiḥ //
MPur, 162, 35.2 tānyuttamāṅgānyabhito vibhānti prabhātasūryāṃśusamaprabhāṇi //
MPur, 163, 77.1 candrasūryāṃśusaṃkāśaiḥ sāgarāmbusamāvṛtaiḥ /
MPur, 171, 2.2 babhāse sarvadharmasthaḥ sahasrāṃśurivāṃśubhiḥ //
Suśrutasaṃhitā
Su, Sū., 6, 29.1 grīṣme tīkṣṇāṃśurādityo māruto nairṛto 'sukhaḥ /
Su, Cik., 13, 4.1 māse śukre śucau caiva śailāḥ sūryāṃśutāpitāḥ /
Su, Utt., 47, 55.2 tatrādito malayajena hitaḥ pradehaścandrāṃśuhāratuhinodakaśītalena //
Su, Utt., 64, 19.1 śaraccandrāṃśunirdhautam agastyodayanirviṣam /
Sūryaśataka
SūryaŚ, 1, 7.1 bibhrāṇā vāmanatvaṃ prathamamatha tathaivāṃśavaḥ prāṃśavo vaḥ krāntākāśāntarālāstadanu daśadiśaḥ pūrayantastato'pi /
Viṣṇupurāṇa
ViPur, 2, 9, 9.1 vivasvān aṃśubhistīkṣṇairādāya jagato jalam /
ViPur, 2, 10, 13.1 aṃśukāśyapatārkṣyāstu mahāpadmastathorvaśī /
ViPur, 3, 5, 23.1 spṛṣṭo yadaṃśubhirlokaḥ kriyāyogyo 'bhijāyate /
ViPur, 4, 12, 43.1 tataś cāṃśus tasmācca satvataḥ //
ViPur, 4, 15, 14.1 tatas tam evākrośeṣūccārayaṃstam eva hṛdayena dhārayann ātmavadhāya yāvad bhagavaddhastacakrāṃśumālojjvalam akṣayatejaḥsvarūpaṃ brahmabhūtam apagatadveṣādidoṣaṃ bhagavantam adrākṣīt //
ViPur, 5, 6, 19.2 navodgatālpadantāṃśusitahāsaṃ ca bālakam /
ViPur, 5, 9, 30.2 himācale bhānumato 'ṃśusaṅgājjalatvamabhyeti punastadeva //
ViPur, 5, 10, 5.1 śaratsūryāṃśutaptāni yayuḥ śoṣaṃ sarāṃsi ca /
ViPur, 5, 10, 13.1 sūryāṃśujanitaṃ tāpaṃ ninye tārāpatiḥ śamam /
ViPur, 5, 33, 22.2 cukṣubhuḥ sakalā lokāḥ yatrāstrāṃśupratāpitāḥ //
Viṣṇusmṛti
ViSmṛ, 1, 41.1 śeṣāhiphaṇaratnāṃśudurvibhāvyamukhāmbujam /
ViSmṛ, 23, 40.2 panthānaś ca viśudhyanti somasūryāṃśumārutaiḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 194.2 panthānaś ca viśudhyanti somasūryāṃśumārutaiḥ //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 18.1 vivasvatā tīkṣṇatarāṃśumālinā sapaṅkatoyāt saraso 'bhitāpitaḥ /
ṚtuS, Prathamaḥ sargaḥ, 28.1 kamalavanacitāmbuḥ pāṭalāmodaramyaḥ sukhasalilaniṣekaḥ sevyacandrāṃśuhāraḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 9.1 ādityaḥ savitāryamā kharasahasroṣṇāṃśur aṃśū ravirmārtaṇḍastaraṇirgabhastiraruṇo bhānurnabho 'harmaṇiḥ /
AbhCint, 2, 13.1 rocirusraruciśociraṃśugo jyotirarcirupadhṛtyabhīśavaḥ /
Bhāratamañjarī
BhāMañj, 1, 665.2 bhāsvatkavacaratnāṃśupiñjarīkṛtadiṅmukhaḥ //
BhāMañj, 1, 822.2 navadantāṃśumiṣataḥ pītaṃ kṣīram ivodvasan //
BhāMañj, 1, 1022.2 tārahārāṃśudhavalo nakṣatrāṇāmivoḍupaḥ //
BhāMañj, 1, 1038.2 dantāṃśucandrikādhautaṃ babhāṣe bhaginī punaḥ //
BhāMañj, 1, 1069.1 kṛṣṇā tataḥ kaṭākṣāṃśunīlotpalavirājitam /
BhāMañj, 1, 1163.2 ūce dantāṃśubhiḥ kurvanmukhābje kesarāvalīm //
BhāMañj, 1, 1243.2 provāca lajjāvinamannetrāṃśuśabalastanī //
BhāMañj, 1, 1321.1 tasya keyūraratnāṃśujātairindrāyudhairjalam /
BhāMañj, 5, 4.2 vaiḍūryahemarucirāṃ cakrāte svāṃśubhiḥ sabhām //
BhāMañj, 5, 6.1 athāvadadghanaśyāmaḥ kaustubhāṃśutaḍidghanaḥ /
BhāMañj, 5, 11.2 kṣīroda iva śītāṃśukalā dantāṃśubhiḥ kṣipan //
BhāMañj, 5, 47.2 nīlaratnāṃśubhir vyāptaṃ dhūpadhūmaśikhāyitaiḥ //
BhāMañj, 5, 191.1 sphuratkaṅkaṇaratnāṃśunakharāste cakāśire /
BhāMañj, 5, 326.1 maṇikuṭṭimanīlāṃśuśriyāśritapado babhau /
BhāMañj, 5, 333.1 śoṇairnayanakoṇāṃśunivahairvidadhe muhuḥ /
BhāMañj, 5, 335.1 kirīṭapadmarāgāṃśuvalayaiḥ kalayandivi /
BhāMañj, 5, 342.1 tasya dantāṃśunivahāḥ śubhrāḥ kṣaṇamasūcayan /
BhāMañj, 6, 197.1 teṣāṃ kaṅkaṇaratnāṃśupaṭalāḥ karanirgatāḥ /
BhāMañj, 6, 309.1 gajodayācalaraveḥ śaraistīkṣṇairivāṃśubhiḥ /
BhāMañj, 6, 409.1 śarāṃśuśataduṣprekṣyaṃ nidāghārkamivodyatam /
BhāMañj, 6, 457.2 mauliratnāṃśuśabalaṃ samunmathya virocanam //
BhāMañj, 7, 61.2 śaraiḥ satyajitaṃ cakre kīrṇāṃśumiva bhāskaram //
BhāMañj, 7, 413.2 cakāra mauliratnāṃśucchuritoṣṇīṣamānanam //
BhāMañj, 7, 704.2 yaśobhiriva śītāṃśuraṃśubhir dyām apūrayat //
BhāMañj, 11, 39.1 tārahārāṃśunakharaṃ dīptakesarisaṃnibham /
BhāMañj, 13, 241.2 sānugaḥ śaurirabhyetya svāṃśujālairivāvṛtam //
BhāMañj, 13, 1119.2 vijahāra haro hāraphaṇiratnāṃśupiñjaraḥ //
BhāMañj, 13, 1210.1 aṃśuśākhāsahasreṣu raveḥ śakunayo yathā /
BhāMañj, 13, 1784.1 atha jyotistaḍitpiñjarāṃśuśatācitam /
BhāMañj, 14, 131.1 ratnadīptāṃśukapiśaṃ dīptauṣadhiśatācitam /
BhāMañj, 14, 135.2 sūryāṃśubhiriva spṛṣṭo babhūvāmbujakorakaḥ //
BhāMañj, 16, 48.1 taḍittaralaratnāṃśupuñjaritāmbarāḥ /
Garuḍapurāṇa
GarPur, 1, 58, 16.1 aṃśuśca kāśyapastārkṣyo mahāpadmastathorvaśī /
GarPur, 1, 68, 31.2 indrāyudhāṃśuvisṛtichuritāntarikṣam evaṃvidhaṃ bhuvi bhavetsulabhaṃ na vajram //
GarPur, 1, 69, 21.2 sampūrṇacandrāṃśukalāpakānter māṇipravekasya mahāguṇasya //
GarPur, 1, 139, 36.2 puruhotro hyanoḥ putro hyaṃśuśca puruhotrataḥ //
GarPur, 1, 139, 37.1 sattvaśrutaḥ sutaścāṃśostato vai sāttvato nṛpaḥ /
Gītagovinda
GītGov, 7, 1.2 vṛndāvanāntaram adīpayat aṃśujālair diksundarīvadanacandanabinduḥ induḥ //
Kathāsaritsāgara
KSS, 3, 5, 8.2 arkāṃśuracitāpyāyaḥ pratipaccandramā iva //
KSS, 3, 6, 25.1 taṃ kalyāṇaghanacchāyācchannasūryāṃśuśītalam /
Rasamañjarī
RMañj, 6, 89.2 jayapālabījaṃ dviguṇaṃ ca dadyāt trisaptavāreṇa divākarāṃśau //
RMañj, 10, 25.1 araśmibimbaṃ sūryasya vahneścaivāṃśuvarjitam /
Rasaratnasamuccaya
RRS, 2, 73.3 tāpyaḥ sūryāṃśusaṃtapto mādhave māsi dṛśyate //
Rājanighaṇṭu
RājNigh, 13, 205.2 yaḥ sūryāṃśusparśaniṣṭhyūtavahnir jātyaḥ so 'yaṃ jāyate sūryakāntaḥ //
RājNigh, 13, 211.2 yacca srāvaṃ yāti candrāṃśusaṅgāj jātyaṃ ratnaṃ candrakāntākhyametat //
RājNigh, Pānīyādivarga, 54.1 nādeyaṃ navamṛdghaṭeṣu nihitaṃ saṃtaptam arkāṃśubhir yāminyāṃ ca niviṣṭam indrakiraṇair mandānilāndolitam /
RājNigh, Pānīyādivarga, 56.2 jantuvrātavimiśritaṃ gurutaraṃ parṇaughapaṅkāvilaṃ candrārkāṃśutirohitaṃ ca na pibennīraṃ jaḍaṃ doṣalam //
Skandapurāṇa
SkPur, 13, 86.1 candrāṃśuhāravaryeṇa saudhoraḥsthalasarpiṇā /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 1.0 hāridaśvāḥ sūryasaṃbandhino 'ṃśavo raśmayo vo yuṣmākaṃ kṛcchrāṇi duḥkhāni harantvapanayantu //
Tantrāloka
TĀ, 1, 13.2 yadudīritaśāsanāṃśubhirme prakaṭo 'yaṃ gahano 'pi śāstramārgaḥ //
TĀ, 6, 110.2 ekaikadhyena bodhāṃśuṃ kalayā paripūrayet //
TĀ, 16, 37.2 paśorvāmena candrāṃśujālaṃ tāpena gālayet //
Ānandakanda
ĀK, 1, 19, 66.2 bhajedavṛddhasūryāṃśūn pṛṣṭhabhāgena śāmbhavi //
ĀK, 1, 19, 74.1 śiśire tu citaḥ śleṣmā vasante'rkāṃśuvidrutaḥ /
ĀK, 2, 8, 170.1 sūryāṃśusparśamātreṇa vahniṃ vamati tatkṣaṇāt /
ĀK, 2, 8, 173.2 yacca drāvaṃ yāti candrāṃśusaṅge jātyaṃ ratnaṃ candrakāntākhyametat //
Āryāsaptaśatī
Āsapt, 2, 80.2 khastham avāptum iva tvāṃ tapanāṃśūn aṃśukaṃ pibati //
Āsapt, 2, 559.1 śrotavyaiva sudheva śvetāṃśukaleva dūradṛśyaiva /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 2, 29.2, 1.0 candrāṃśukalpamiti atyarthaśuklam //
Śukasaptati
Śusa, 23, 16.2 udayādriśiraḥ sthātumudyato 'ṃśubhaṭairvṛtaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 3.2 māsi śukre śucau caiva śilāḥ sūryāṃśutāpitāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 7.0 gharma iti kharatarasūryāṃśutāpite ata eva tasya soṣṇo mahān dhūmodgamo bhavati iti //
Haribhaktivilāsa
HBhVil, 4, 72.3 aṃśubhiḥ śoṣayitvā vā vāyunā vā samāharet //
HBhVil, 4, 86.3 sparśane vihitaṃ śaucaṃ somasūryāṃśumārutaiḥ //
Kaiyadevanighaṇṭu
KaiNigh, 2, 40.2 tāpyaḥ sūryāṃśusaṃtapto mādhave māsi dṛśyate //
Kokilasaṃdeśa
KokSam, 2, 13.1 līlāvāpī lasati lalitā tatra sopānamārge māṇikyāṃśusphuraṇasatatasmeranālīkaṣaṇḍā /
Rasataraṅgiṇī
RTar, 2, 51.2 vasvaṃśuśoṣitaḥ kvātho deyaḥ kvāthena bhāvane //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 25.1 tyaja saumyamidaṃ rūpaṃ sitacandrāṃśunirmalam /
Sātvatatantra
SātT, 2, 44.2 brahmaṇya indrahasitān samidaṃśuhastān gurvarcanāya kṛpayāvad amūn prapannān //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 8, 3.1 upaspṛśyāgreṇāhavanīyaṃ parītyāṃśūn upaspṛśanto rājānam āpyāyayante /
ŚāṅkhŚS, 5, 8, 3.2 aṃśur aṃśuṣ ṭe deva somā pyāyatām indrāyaikadhanavide /
ŚāṅkhŚS, 5, 8, 3.2 aṃśur aṃśuṣ ṭe deva somā pyāyatām indrāyaikadhanavide /
ŚāṅkhŚS, 5, 8, 4.1 yam ādityā aṃśum ā pyāyayanti yam akṣitim akṣitayaḥ pibanti /