Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīya-Upaniṣad-Brāhmaṇa
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Ṛgveda
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Sūryasiddhānta
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mukundamālā
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 1, 64, 3.2 yaṃ tvāhir iva bhogair nākulena parīmasi //
Atharvaveda (Śaunaka)
AVŚ, 11, 9, 5.2 bhañjann amitrāṇāṃ senāṃ bhogebhiḥ parivāraya //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 35, 7.6 etad anv ahir bhogān paryāhṛtya śaye //
Kāṭhakagṛhyasūtra
KāṭhGS, 49, 1.2 agnir mūrdhā hiraṇyagarbho maruto yan mṛḍā no rudra sutrāmāṇaṃ tava śriye namo astu sarpebhya āhaṃ pitṝn sadā sugo ye te aryamaṃs tat savitur ya ime dyāvāpṛthivī vāyur agregā indrāgnī rocanā mitro janān indraḥ sutrāmā yaṃ te devī śaṃ no devīr viśve devā brahma jajñānaṃ vaṣaṭ te viṣṇa ā me gṛhā imaṃ me varuṇopaprāgād ahir iva bhogaiḥ pūṣā gā anvetu naḥ pra vāṃ daṃsāṃsi yamo dādhāreti pratyṛcam //
Kāṭhakasaṃhitā
KS, 13, 4, 29.0 taṃ hatas saptabhir bhogaiḥ paryahan //
KS, 13, 4, 37.0 tena vai sa tān agninā pāpmano bhogān apidahyāthaindreṇendriyaṃ vīryam ātmann adhatta //
KS, 13, 4, 40.0 pāpmā vai sa taṃ saptabhir bhogaiḥ paryahan //
KS, 13, 4, 41.0 pāpmana eṣa bhogaiḥ parihato yo 'laṃ bhūtyai san na bhavati //
KS, 13, 4, 43.0 agninaiva pāpmano bhogān apidahyāthaindreṇendriyaṃ vīryam ātman dhatte //
Maitrāyaṇīsaṃhitā
MS, 2, 5, 3, 19.0 sa padyamāna indraṃ saptabhir bhogaiḥ paryagṛhṇāt //
MS, 2, 5, 3, 27.0 sa vā agninaiva vṛtrasya bhogān apidahyāthaindreṇendriyaṃ vīryam ātmann adhatta //
MS, 2, 5, 3, 30.0 agninaiva pāpmano bhogān apidahyāthaindreṇendriyaṃ vīryam ātman dhatte //
MS, 3, 16, 3, 18.1 ahir iva bhogaiḥ paryeti bāhuṃ jyāyā hetiṃ paribādhamānaḥ /
Pañcaviṃśabrāhmaṇa
PB, 13, 5, 22.0 indro vṛtrāya vajram udayacchat taṃ ṣoḍaśabhir bhogaiḥ paryabhujat sa etaṃ padastobham apaśyat tenāpāveṣṭayad apaveṣṭayann iva gāyet pāpmano 'pahatyai //
Taittirīyasaṃhitā
TS, 2, 1, 4, 5.5 taṃ vṛtro hataḥ ṣoḍaśabhir bhogair asināt /
TS, 2, 1, 4, 6.5 tasyāgnir eva svena bhāgadheyenopasṛtaḥ ṣoḍaśadhā vṛtrasya bhogān apy adahad aindreṇendriyam ātmann adhatta /
TS, 5, 4, 5, 32.0 taṃ vṛtro hataḥ ṣoḍaśabhir bhogair asināt //
TS, 5, 4, 5, 35.0 tasyāgnir anīkavānt svena bhāgadheyena prītaḥ ṣoḍaśadhā vṛtrasya bhogān apyadahat //
Āpastambaśrautasūtra
ĀpŚS, 20, 16, 12.0 ṛjīte pari vṛṅgdhi na ity ātmānaṃ pratyabhimṛśyā jaṅghantīty aśvājanim ādāyāhir iva bhogair iti hastaghnam abhimantrayate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 12, 11.0 ahir iva bhogaiḥ paryeti bāhum iti taᄆaṃ nahyamānam //
Ṛgveda
ṚV, 5, 29, 6.1 nava yad asya navatiṃ ca bhogān sākaṃ vajreṇa maghavā vivṛścat /
ṚV, 6, 75, 14.1 ahir iva bhogaiḥ pary eti bāhuṃ jyāyā hetim paribādhamānaḥ /
Buddhacarita
BCar, 12, 120.1 tataḥ sa paryaṅkamakampyamuttamaṃ babandha suptoragabhogapiṇḍitam /
Carakasaṃhitā
Ca, Cik., 23, 130.1 vṛttabhogo mahākāyaḥ śvasannūrdhvekṣaṇaḥ pumān /
Mahābhārata
MBh, 1, 18, 11.9 viṣolbaṇā mahābhogā mātrā śaptāḥ paraṃtapa /
MBh, 1, 32, 23.3 anantabhogaḥ parigṛhya sarvāṃ yathāham evaṃ balabhid yathā vā //
MBh, 1, 39, 33.1 hasann eva ca bhogena takṣakeṇābhiveṣṭitaḥ /
MBh, 1, 39, 33.3 veṣṭayitvā ca bhogena vinadya ca mahāsvanam /
MBh, 1, 40, 1.2 taṃ tathā mantriṇo dṛṣṭvā bhogena pariveṣṭitam /
MBh, 1, 186, 10.2 gūḍhottarāṃsān bhujagendrabhogapralambabāhūn puruṣapravīrān //
MBh, 1, 214, 17.18 vigatārkamahābhogavratatidrumasaṃkaṭam /
MBh, 3, 37, 11.2 saṃvibhaktā hi mātrābhir bhogair api ca sarvaśaḥ //
MBh, 3, 175, 13.1 parvatābhogavarṣmāṇaṃ bhogaiś candrārkamaṇḍalaiḥ /
MBh, 3, 176, 8.2 bhogena mahatā sarpaḥ samantāt paryaveṣṭayat //
MBh, 3, 176, 39.2 bhujaṃgabhogasaṃruddho nāśakacca viceṣṭitum //
MBh, 3, 177, 1.2 yudhiṣṭhirastam āsādya sarpabhogābhiveṣṭitam /
MBh, 3, 194, 9.3 nāgasya bhoge mahati śeṣasyāmitatejasaḥ //
MBh, 3, 194, 10.2 nāgabhogena mahatā parirabhya mahīm imām //
MBh, 3, 194, 14.1 śayānaṃ śayane divye nāgabhoge mahādyutim /
MBh, 4, 5, 18.4 bhujaṃgabhogasadṛśaṃ maṇikāñcanabhūṣitam /
MBh, 4, 31, 13.1 nāgabhoganikāśaiśca bāhubhiścandanokṣitaiḥ /
MBh, 5, 101, 7.2 mahābhogā mahākāyāḥ parvatābhogabhoginaḥ //
MBh, 7, 120, 44.1 te bhujair bhogibhogābhair dhanūṃṣyāyamya sāyakān /
MBh, 8, 36, 26.1 te bhujā bhogibhogābhāś candanāktā viśāṃ pate /
MBh, 8, 57, 60.1 sa roṣapūrṇo 'śanivajrahāṭakair alaṃkṛtaṃ takṣakabhogavarcasam /
MBh, 8, 68, 31.1 dehāṃś ca bhogāṃś ca paricchadāṃś ca tyaktvā manojñāni sukhāni cāpi /
MBh, 9, 44, 87.2 bhujaṃgabhogavadanā nānāgulmanivāsinaḥ //
MBh, 12, 325, 4.13 puruṣṭuta puruhūta viśvarūpa anantagate anantabhoga ananta anāde amadhya avyaktamadhya avyaktanidhana /
MBh, 12, 335, 58.2 śayane nāgabhogāḍhye jvālāmālāsamāvṛte //
MBh, 12, 352, 9.1 āsīt tu me bhogapate saṃśayaḥ puṇyasaṃcaye /
MBh, 13, 132, 43.1 apare ca mahābhogā mandabhogāstathāpare /
MBh, 13, 133, 8.2 mahābhogo mahākośo dhanī bhavati mānavaḥ //
MBh, 13, 133, 9.1 ete devi mahābhogāḥ prāṇino dānaśīlinaḥ /
Rāmāyaṇa
Rām, Yu, 4, 79.2 dīptabhogair ivākīrṇaṃ bhujaṃgair varuṇālayam //
Rām, Yu, 14, 9.1 mahābhogāni matsyānāṃ kariṇāṃ ca karān iha /
Rām, Yu, 14, 9.2 bhogāṃśca paśya nāgānāṃ mayā bhinnāni lakṣmaṇa //
Rām, Yu, 47, 95.1 tān prekṣamāṇaḥ sahasā nikṛttān nikṛttabhogān iva pannagendrān /
Rām, Yu, 48, 49.1 sa nāgabhogācalaśṛṅgakalpau vikṣipya bāhū giriśṛṅgasārau /
Rām, Yu, 55, 99.1 tatastu vātoddhatameghakalpaṃ bhujaṃgarājottamabhogabāhum /
Rām, Yu, 57, 83.1 taṃ prāsam ālokya tadā vibhagnaṃ suparṇakṛttoragabhogakalpam /
Rām, Yu, 59, 67.1 taṃ nikṛttaṃ śaraṃ dṛṣṭvā kṛttabhogam ivoragam /
Rām, Yu, 61, 47.1 sa tau prasāryoragabhogakalpau bhujau bhujaṃgārinikāśavīryaḥ /
Rām, Yu, 90, 18.1 tair vāsukisamasparśair dīptabhogair mahāviṣaiḥ /
Amarakośa
AKośa, 1, 252.2 aheḥ śarīraṃ bhogaḥ syād āśīr apy ahidaṃṣṭrikā //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 4.2 nirmucyamānanirmokaṃ bhogaṃ bhogavadhūm iva //
BKŚS, 3, 4.2 nirmucyamānanirmokaṃ bhogaṃ bhogavadhūm iva //
BKŚS, 20, 328.1 nāgabhogāṅkaparyaṅke niṣaṇṇaṃ ca nabhaḥpatim /
Daśakumāracarita
DKCar, 1, 1, 6.1 vijitāmarapure puṣpapure nivasatā sānantabhogalālitā vasumatī vasumatīva magadharājena yathāsukham anvabhāvi //
Divyāvadāna
Divyāv, 20, 34.1 atha rājñaḥ kanakavarṇasya muhūrtaṃ śocitvā etadabhavat ya ime āḍhyā mahādhanā mahābhogās te śakṣyanti yāpayitum //
Kirātārjunīya
Kir, 11, 23.2 bhogān bhogān ivāheyān adhyāsyāpan na durlabhā //
Kir, 13, 18.2 dhanurāyatabhogavāsukijyāvadanagranthivimuktavahni śambhuḥ //
Kir, 16, 38.1 diṅnāgahastākṛtim udvahadbhir bhogaiḥ praśastāsitaratnanīlaiḥ /
Kir, 16, 48.1 sa bhogasaṃghaḥ śamam ugradhāmnāṃ sainyena ninye vinatāsutānām /
Liṅgapurāṇa
LiPur, 1, 20, 6.1 mahābhogapaterbhogaṃ sādhvāstīrya mahocchrayam /
LiPur, 1, 37, 27.2 anantabhogaśayyāyāṃ śāyinaṃ paṅkajekṣaṇam //
Matsyapurāṇa
MPur, 119, 28.2 bhogibhogāvalīsuptaḥ sarvālaṃkārabhūṣitaḥ //
MPur, 119, 30.2 phaṇīndrabhogasaṃnyastabāhuḥ keyūrabhūṣaṇaḥ //
MPur, 153, 16.2 vyālabhogāṅgasaṃnaddhā balino nīlakaṃdharāḥ //
MPur, 174, 44.2 bhogibhogāvasaktena maṇiratnena bhāsvatā //
Sūryasiddhānta
SūrSiddh, 2, 64.1 bhabhogo 'ṣṭaśatīliptāḥ khāśviśailās tathā titheḥ /
SūrSiddh, 2, 64.2 grahaliptābhabhogāptā bhāni bhuktyā dinādikam //
SūrSiddh, 2, 65.1 ravīnduyogaliptābhyo yogā bhabhogabhājitāḥ /
SūrSiddh, 2, 66.1 arkonacandraliptābhyas tithayo bhogabhājitāḥ /
SūrSiddh, 2, 69.1 tithyardhabhogaṃ sarveṣāṃ karaṇānāṃ prakalpayet /
Viṣṇupurāṇa
ViPur, 5, 7, 17.1 tataḥ praveśitaḥ sarpaiḥ sa kṛṣṇo bhogabandhanam /
ViPur, 5, 7, 18.1 taṃ tatra patitaṃ dṛṣṭvā sarpabhoganipīḍitam /
ViPur, 5, 7, 23.2 niṣprayatnakṛtaṃ kṛṣṇaṃ sarpabhogena veṣṭitam //
ViPur, 5, 7, 32.1 bhogenāveṣṭitasyāpi sarparājena paśyata /
ViPur, 5, 7, 43.3 āsphoṭya mocayāmāsa svadehaṃ bhogabandhanāt //
ViPur, 5, 37, 50.1 niṣkramya sa mukhāttasya mahābhogo bhujaṃgamaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 8, 23.1 mṛṇālagaurāyataśeṣabhogaparyaṅka ekaṃ puruṣaṃ śayānam /
BhāgPur, 3, 8, 29.2 avyaktamūlaṃ bhuvanāṅghripendram ahīndrabhogair adhivītavalśam //
BhāgPur, 3, 13, 31.1 pātālamūleśvarabhogasaṃhatau vinyasya pādau pṛthivīṃ ca bibhrataḥ /
BhāgPur, 3, 20, 48.2 sarpāḥ prasarpataḥ krūrā nāgā bhogorukaṃdharāḥ //
BhāgPur, 4, 25, 42.1 kasyā manaste bhuvi bhogibhogayoḥ striyā na sajedbhujayormahābhuja /
Bhāratamañjarī
BhāMañj, 1, 86.2 pṛṣṭaḥ provāca kuṭilo bhavanbhogaṃ niveṣṭayan //
BhāMañj, 1, 1277.1 teṣāṃ madhye babhau sragvī kirīṭī bhogakuṇḍalaḥ /
BhāMañj, 6, 379.2 tadvamanto viṣaṃ tīkṣṇaṃ bhogānbhogabhṛtāṃ varāḥ //
BhāMañj, 6, 379.2 tadvamanto viṣaṃ tīkṣṇaṃ bhogānbhogabhṛtāṃ varāḥ //
BhāMañj, 8, 190.2 astraṃ karṇo mahābhogaṃ prāhiṇotsavyasācinaḥ //
Kathāsaritsāgara
KSS, 3, 3, 106.1 tatastatra mahābhogaṃ sacchāyaskandhasundaram /
KSS, 3, 6, 24.2 tanmadhye ca mahābhogam aśvatthatarum aikṣata //
KSS, 5, 3, 9.1 ito dūraṃ mahābhogaṃ kim etad dṛśyate 'mbudhau /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 82.1 vicitraratnaparyaṅke mahābhogena bhoginaḥ /
Mukundamālā
MukMā, 1, 15.2 bhogibhogaśayanīyaśāyine mādhavāya madhuvidviṣe namaḥ //
Skandapurāṇa
SkPur, 13, 96.2 chattrairiva mahābhogaiḥ pāṇḍaraiḥ pṛthivīpatiḥ //
Ānandakanda
ĀK, 2, 9, 44.1 nāginītyuditā vallī nāgabhogasamāṅgikā /
Āryāsaptaśatī
Āsapt, 2, 540.1 śrīr api bhujaṅgabhoge mohanavijñena śīlitā yena /
Āsapt, 2, 551.1 śīlitabhujaṅgabhogā kroḍenābhyuddhṛtāpi kṛṣṇena /
Gheraṇḍasaṃhitā
GherS, 3, 48.1 bhogena mahatā yukto yadi mudrāṃ samācaret /
Haribhaktivilāsa
HBhVil, 5, 346.1 nānāvarṇo hy anantākhyo nāgabhogena cihnitaḥ /
Kokilasaṃdeśa
KokSam, 1, 1.1 saudhe tuṅge saha dayitayā ko 'pi saṃkrīḍamānaḥ prāpa svāpaṃ paramapuruṣaḥ śeṣabhoge śriyeva /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 47, 19.2 utthito bhogaparyaṅkād devānāṃ puratastadā //