Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Gobhilagṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Khādiragṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Yogasūtra
Śvetāśvataropaniṣad
Bhallaṭaśataka
Bodhicaryāvatāra
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Saṃvitsiddhi
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Maṇimāhātmya
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nāṭyaśāstravivṛti
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasikapriyā
Rasārṇava
Ratnadīpikā
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Smaradīpikā
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 7, 13, 5.0 yāvantaḥ pṛthivyām bhogā yāvanto jātavedasi yāvanto apsu prāṇinām bhūyān putre pitus tataḥ //
Atharvaveda (Paippalāda)
AVP, 5, 28, 9.1 yan naḥ śālāṃ viśvabhogām imāṃ dadur gṛhaṃ vā yoktraṃ saha kṛttyota /
Atharvaveda (Śaunaka)
AVŚ, 12, 1, 60.2 bhujiṣyaṃ pātraṃ nihitaṃ guhā yad āvir bhoge abhavan mātṛmadbhyaḥ //
AVŚ, 12, 4, 7.1 yad asyāḥ kasmaicid bhogāya bālān kaścit prakṛntati /
AVŚ, 12, 4, 13.1 yo asya syād vaśābhogo anyām iccheta tarhi saḥ /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 2.3 yo vāci bhogas taṃ devebhya āgāyat /
BĀU, 1, 3, 3.3 yaḥ prāṇe bhogas taṃ devebhya āgāyat /
BĀU, 1, 3, 4.3 yaś cakṣuṣi bhogas taṃ devebhya āgāyat /
BĀU, 1, 3, 5.3 yaḥ śrotre bhogas taṃ devebhya āgāyat /
BĀU, 1, 3, 6.3 yo manasi bhogas taṃ devebhya āgāyat /
BĀU, 4, 3, 33.1 sa yo manuṣyāṇāṃ rāddhaḥ samṛddho bhavaty anyeṣām adhipatiḥ sarvair mānuṣyakair bhogaiḥ sampannatamaḥ sa manuṣyāṇāṃ parama ānandaḥ /
Gobhilagṛhyasūtra
GobhGS, 4, 5, 30.0 prathamayādityam upatiṣṭheta bhogakāmo 'rthapaticakṣurviṣaye sidhyaty arthaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 116, 10.0 trayaḥ paśuṣu bhogāḥ prātar madhyaṃdine sāyam //
JB, 1, 212, 17.0 ubhe asyāhorātre spṛte avaruddhe bhavato bhogāyāsmā ādityaḥ ketūṃś carati //
Kauśikasūtra
KauśS, 14, 3, 12.1 yo yo bhogaḥ kartavyo bhavati taṃ taṃ kurvate //
KauśS, 14, 3, 18.1 yo yo bhogaḥ kartavyo bhavati taṃ taṃ kurvate //
KauśS, 14, 3, 27.1 yo yo bhogaḥ kartavyo bhavati taṃ taṃ kurvate //
Khādiragṛhyasūtra
KhādGS, 4, 1, 13.0 prathamayādityam upatiṣṭhedbhogakāmo 'rthapatau prekṣamāṇe //
Maitrāyaṇīsaṃhitā
MS, 2, 4, 3, 69.0 tvām evendhīya tava bhogāya tvāṃ praviśeyam iti //
Taittirīyabrāhmaṇa
TB, 2, 1, 2, 4.1 bhogāyaivāsya hutaṃ bhavati /
TB, 2, 3, 10, 3.5 bhogaṃ tu ma ācakṣva /
TB, 2, 3, 10, 3.9 tasmād u ha striyo bhogam aiva hārayante /
Taittirīyasaṃhitā
TS, 2, 1, 7, 2.2 astv evāyam bhogāyeti sa ukṣavaśaḥ samabhavat /
TS, 6, 1, 4, 68.0 candram asi mama bhogāya bhavety āha //
TS, 6, 5, 6, 12.0 bhogāya ma idaṃ śrāntam astv iti //
TS, 6, 5, 6, 16.0 yo 'sya prajāyām ṛdhyātā asmākam bhogāya bhavād iti //
TS, 6, 5, 6, 20.0 sa devānām bhogāya bhavati //
Āpastambadharmasūtra
ĀpDhS, 1, 28, 7.0 na cāsmād bhogān upayuñjīta //
ĀpDhS, 1, 28, 11.0 adharmāhṛtān bhogān anujñāya na vayaṃ cādharmaś cety abhivyāhṛtyādhonābhyuparijānv ācchādya triṣavaṇam udakam upaspṛśann akṣīrākṣārālavaṇaṃ bhuñjāno dvādaśa varṣāṇi nāgāraṃ praviśet //
ĀpDhS, 2, 20, 22.0 bhoktā ca dharmāvipratiṣiddhān bhogān //
Āpastambaśrautasūtra
ĀpŚS, 16, 6, 6.0 idam asmākaṃ bhuje bhogāya bhūyād iti puruṣaśira ādāyodehy agne adhi mātuḥ pṛthivyā ity āharati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 8, 26.0 bhogaṃ carmaṇā kurvīteti śāṃvatyaḥ //
Śatapathabrāhmaṇa
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
Ṛgveda
ṚV, 1, 163, 7.2 yadā te marto anu bhogam ānaᄆ ād id grasiṣṭha oṣadhīr ajīgaḥ //
ṚV, 3, 34, 9.2 hiraṇyayam uta bhogaṃ sasāna hatvī dasyūn prāryaṃ varṇam āvat //
ṚV, 10, 7, 2.2 yadā te marto anu bhogam ānaḍ vaso dadhāno matibhiḥ sujāta //
ṚV, 10, 34, 3.2 aśvasyeva jarato vasnyasya nāhaṃ vindāmi kitavasya bhogam //
ṚV, 10, 59, 6.1 asunīte punar asmāsu cakṣuḥ punaḥ prāṇam iha no dhehi bhogam /
Arthaśāstra
ArthaŚ, 1, 14, 5.1 ātmasaṃbhāvitaḥ mānakāmaḥ śatrupūjāmarṣitaḥ nīcair upahitaḥ tīkṣṇaḥ sāhasikaḥ bhogenāsaṃtuṣṭaḥ iti mānivargaḥ //
ArthaŚ, 2, 7, 2.1 tatrādhikaraṇānāṃ saṃkhyāpracārasaṃjātāgram karmāntānāṃ dravyaprayogavṛddhikṣayavyayaprayāmavyājīyogasthānavetanaviṣṭipramāṇam ratnasāraphalgukupyānām arghaprativarṇakamānapratimānonmānāvamānabhāṇḍam deśagrāmajātikulasaṃghānāṃ dharmavyavahāracaritrasaṃsthānam rājopajīvināṃ pragrahapradeśabhogaparihārabhaktavetanalābham rājñaśca patnīputrāṇāṃ ratnabhūmilābhaṃ nirdeśotpātikapratīkāralābham mitrāmitrāṇāṃ ca saṃdhivigrahapradānādānaṃ nibandhapustakasthaṃ kārayet //
ArthaŚ, 4, 12, 26.1 gaṇikāduhitaraṃ prakurvataścatuṣpañcāśatpaṇo daṇḍaḥ śulkaṃ mātur bhogaḥ ṣoḍaśaguṇaḥ //
Avadānaśataka
AvŚat, 1, 2.1 atha dakṣiṇāgiriṣu janapade saṃpūrṇo nāma brāhmaṇamahāśālaḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī /
AvŚat, 3, 2.1 śrāvastyām anyatamaḥ śreṣṭhī prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī /
AvŚat, 6, 2.1 śrāvastyām anyatamo gṛhapatiḥ śreṣṭhī prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī /
AvŚat, 10, 3.2 tatra ca śrāvastyām anyatamaḥ śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī /
AvŚat, 20, 1.2 tatra anyataraḥ śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tīrthyābhiprasannaś ca /
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 1, 9.0 ātmanviśvajanabhogottarapadāt khaḥ //
Aṣṭādhyāyī, 8, 2, 58.0 vitto bhogapratyayayoḥ //
Buddhacarita
BCar, 11, 36.1 kāmāstu bhogā iti yanmatiḥ syādbhogā na kecitparigaṇyamānāḥ /
BCar, 11, 36.1 kāmāstu bhogā iti yanmatiḥ syādbhogā na kecitparigaṇyamānāḥ /
BCar, 11, 39.1 duḥkhapratīkāranimittabhūtāstasmātprajānāṃ viṣayā na bhogāḥ /
BCar, 11, 39.2 aśnāmi bhogāniti ko 'bhyupeyātprājñaḥ pratīkāravidhau pravṛttaḥ //
BCar, 11, 40.1 yaḥ pittadāhena vidahyamānaḥ śītakriyāṃ bhoga iti vyavasyet /
BCar, 11, 40.2 duḥkhapratīkāravidhau pravṛttaḥ kāmeṣu kuryātsa hi bhogasaṃjñām //
BCar, 11, 41.1 kāmeṣvanaikāntikatā ca yasmādato 'pi me teṣu na bhogasaṃjñā /
Carakasaṃhitā
Ca, Sū., 7, 29.2 strībhogasteyahiṃsādyā tasyā vegānvidhārayet //
Ca, Cik., 2, 3, 28.2 ratibhogakṣamā rātryaḥ saṃkocāguruvallabhāḥ //
Lalitavistara
LalVis, 3, 28.18 amātyāvekṣitaṃ ca tatkulaṃ bhavati bhogān paribhunakti /
LalVis, 3, 28.19 avandhyaśilpaniveśanaṃ ca tatkulaṃ bhavati bhogān paribhunakti /
Mahābhārata
MBh, 1, 1, 92.1 sa bhogān vividhān bhuñjan ratnāni vividhāni ca /
MBh, 1, 1, 182.1 hitvā suvipulān bhogān buddhimanto mahābalāḥ /
MBh, 1, 55, 21.4 tato vivāsayāmāsa rājyabhogabubhukṣayā /
MBh, 1, 57, 68.83 karmabhūmistu mānuṣyaṃ bhogabhūmistriviṣṭapam /
MBh, 1, 68, 75.9 yad ihecchasi bhogārthaṃ tāpasi pratigṛhyatām //
MBh, 1, 69, 43.16 divyān bhogān anuprāptā bhava tvaṃ varavarṇini /
MBh, 1, 79, 10.2 na kāmaye jarāṃ tāta kāmabhogapraṇāśinīm /
MBh, 1, 84, 8.3 dṛṣṭo hi me parataścāpi lokaḥ prāptā bhogāḥ sarvato nāsti niṣṭhā //
MBh, 1, 92, 43.2 diviṣṭhān mānuṣāṃścaiva bhogān bhuṅkte sma vai nṛpaḥ /
MBh, 1, 93, 39.2 pituḥ priyahite yuktaḥ strībhogān varjayiṣyati /
MBh, 1, 96, 53.87 tena me sarvadharmāśca ratibhogāśca kevalāḥ /
MBh, 1, 106, 11.1 tasya kāmāṃśca bhogāṃśca narā nityam atandritāḥ /
MBh, 1, 109, 22.1 strībhogānāṃ viśeṣajñaḥ śāstradharmārthatattvavit /
MBh, 1, 110, 41.3 na śayyāsanabhogeṣu ratiṃ vindati karhicit /
MBh, 1, 116, 22.58 hitvā rājyaṃ ca bhogāṃśca śataśṛṅganivāsinā /
MBh, 1, 117, 20.2 kāmabhogān parityajya śataśṛṅgam ito gataḥ /
MBh, 1, 117, 20.3 kāmabhogān parityajya tapasvī saṃbabhūva ha /
MBh, 1, 119, 13.2 avardhanta ca bhogāṃste bhuñjānāḥ pitṛveśmani //
MBh, 1, 122, 30.2 mama bhogāśca vittaṃ ca tvadadhīnaṃ sukhāni ca /
MBh, 1, 122, 38.9 bhuṅkṣva bhogān bhṛśaṃ prītaḥ pūjyamānaḥ kurukṣaye /
MBh, 1, 126, 16.2 bhuṅkṣva bhogān mayā sārdhaṃ bandhūnāṃ priyakṛd bhava /
MBh, 1, 129, 8.2 saputraṃ vividhair bhogair yojayiṣyati pūjayan //
MBh, 1, 129, 18.45 saputraṃ vividhair bhogair yojayiṣyati pūjayan /
MBh, 1, 130, 1.31 saputraṃ vividhair bhogair vāsayiṣyati mānitaḥ /
MBh, 1, 134, 18.16 madhyastha eva gāṅgeyo rājyabhogaparāṅmukhaḥ /
MBh, 1, 165, 43.2 bhogāṃśca pṛṣṭhataḥ kṛtvā tapasyeva mano dadhe //
MBh, 1, 188, 22.91 kāmabhogāturābhyetya vacanaṃ cedam abravīt /
MBh, 1, 188, 22.103 bhogair atṛptā deveśaṃ tapasārādhayat tadā /
MBh, 1, 188, 22.131 bhogecchā ca mayā prāptā sa ca bhogaśca me bhavet /
MBh, 1, 188, 22.131 bhogecchā ca mayā prāptā sa ca bhogaśca me bhavet /
MBh, 1, 191, 7.2 subhagā bhogasampannā yajñapatnī svanuvratā //
MBh, 1, 194, 16.1 vasūni vividhān bhogān rājyam eva ca kevalam /
MBh, 1, 212, 1.71 praviśya ca gṛhaṃ ramyaṃ sarvabhogasamanvitam /
MBh, 1, 212, 1.141 niyame kāmabhogānāṃ vartamānaḥ priyetare /
MBh, 1, 212, 1.169 na śayyāsanabhogeṣu ratiṃ vindati kenacit /
MBh, 1, 212, 1.471 sarvaratnasusampūrṇaṃ sarvabhogasamanvitam //
MBh, 2, 1, 6.4 ramyāṇi sukhadarśāni bhogāḍhyāni sahasraśaḥ /
MBh, 2, 71, 44.1 yajadhvaṃ ca mahāyajñair bhogān aśnīta datta ca /
MBh, 3, 26, 10.2 vihāya bhogān acarad vaneṣu neśe balasyeti cared adharmam //
MBh, 3, 35, 11.1 vayaṃ caivaṃ bhrātaraḥ sarva eva tvayā jitāḥ kālam apāsya bhogān /
MBh, 3, 38, 23.1 naiva naḥ pārtha bhogeṣu na dhane nota jīvite /
MBh, 3, 51, 3.2 na śayyāsanabhogeṣu ratiṃ vindati karhicit //
MBh, 3, 65, 17.1 kāmabhogaiḥ priyair hīnāṃ hīnāṃ bandhujanena ca /
MBh, 3, 123, 8.2 tvam upāsse ha kalyāṇi kāmabhogabahiṣkṛtam //
MBh, 3, 127, 5.2 satataṃ pṛṣṭhataḥ kṛtvā kāmabhogān viśāṃ pate //
MBh, 3, 178, 18.3 karaṇādhiṣṭhitaṃ bhogān upabhuṅkte yathāvidhi //
MBh, 3, 178, 19.2 tasya bhogādhikaraṇe karaṇāni nibodha me //
MBh, 3, 180, 19.2 avāpya rāṣṭrāṇi vasūni bhogān eṣā parā pārtha sadā ratis te //
MBh, 3, 200, 13.1 apare dhanadhānyaiś ca bhogaiś ca pitṛsaṃcitaiḥ /
MBh, 3, 223, 3.1 tasmād apatyaṃ vividhāś ca bhogāḥ śayyāsanānyadbhutadarśanāni /
MBh, 3, 239, 12.3 naiva bhogaiś ca me kāryaṃ mā vihanyata gacchata //
MBh, 3, 284, 17.1 ratnaiḥ strībhis tathā bhogair dhanair bahuvidhair api /
MBh, 5, 9, 8.1 kathaṃ sajjeta bhogeṣu na ca tapyenmahat tapaḥ /
MBh, 5, 9, 10.1 yathā sa sajet triśirāḥ kāmabhogeṣu vai bhṛśam /
MBh, 5, 26, 5.3 saṃpaśyemaṃ bhogacayaṃ mahāntaṃ sahāsmābhir dhṛtarāṣṭrasya rājñaḥ //
MBh, 5, 27, 24.1 pāpānubandhaṃ ko nu taṃ kāmayeta kṣamaiva te jyāyasī nota bhogāḥ /
MBh, 5, 30, 38.1 kaccid vṛttir vartate vai purāṇī kaccid bhogān dhārtarāṣṭro dadāti /
MBh, 5, 36, 67.2 duḥkhopetā rogiṇo nityam eva na budhyante dhanabhogānna saukhyam //
MBh, 5, 37, 21.2 tyajanti hyenam ucitāvaruddhāḥ snigdhā hyamātyāḥ parihīnabhogāḥ //
MBh, 5, 37, 53.2 bhoge cāyuṣi viśvāsaṃ kaḥ prājñaḥ kartum arhati //
MBh, 5, 40, 13.2 rājyāni hitvā vipulāṃśca bhogān gatānnarendrān vaśam antakasya //
MBh, 5, 88, 77.2 vikrameṇārjitān bhogān vṛṇītaṃ jīvitād api //
MBh, 5, 88, 95.2 uttamāṃśca parikleśān bhogāṃścātīva mānuṣān //
MBh, 5, 93, 53.2 tataḥ saputraḥ siddhārtho bhuṅkṣva bhogān paraṃtapa //
MBh, 5, 105, 15.1 bhogā yasmāt pratiṣṭhante vyāpya sarvān surāsurān /
MBh, 5, 116, 13.2 paurajānapadārthaṃ tu mamārtho nātmabhogataḥ //
MBh, 5, 131, 17.2 vicchinnaṃ bhogamūlaṃ te kiṃnimittaṃ hi jīvasi //
MBh, 5, 131, 36.3 kim ābharaṇakṛtyaṃ te kiṃ bhogair jīvitena vā //
MBh, 5, 133, 3.2 kim ābharaṇakṛtyaṃ te kiṃ bhogair jīvitena vā //
MBh, 5, 135, 13.2 vikrameṇārjitān bhogān vṛṇītaṃ jīvitād api //
MBh, 5, 146, 12.2 sambhūya bhrātṛbhiḥ sārdhaṃ bhuṅkṣva bhogāñ janādhipa //
MBh, 6, BhaGī 1, 32.2 kiṃ no rājyena govinda kiṃ bhogairjīvitena vā //
MBh, 6, BhaGī 1, 33.1 yeṣāmarthe kāṅkṣitaṃ no rājyaṃ bhogāḥ sukhāni ca /
MBh, 6, BhaGī 2, 5.2 hatvārthakāmāṃstu gurūnihaiva bhuñjīya bhogānrudhirapradigdhān //
MBh, 6, BhaGī 2, 43.2 kriyāviśeṣabahulāṃ bhogaiśvaryagatiṃ prati //
MBh, 6, BhaGī 2, 44.1 bhogaiśvaryaprasaktānāṃ tayāpahṛtacetasām /
MBh, 6, BhaGī 3, 12.1 iṣṭānbhogānhi vo devā dāsyante yajñabhāvitāḥ /
MBh, 6, BhaGī 5, 22.1 ye hi saṃsparśajā bhogā duḥkhayonaya eva te /
MBh, 6, BhaGī 9, 20.2 te puṇyamāsādya surendralokamaśnanti divyāndivi devabhogān //
MBh, 6, BhaGī 16, 12.2 īhante kāmabhogārthamanyāyenārthasaṃcayān //
MBh, 6, BhaGī 16, 16.2 prasaktāḥ kāmabhogeṣu patanti narake 'śucau //
MBh, 6, 116, 12.2 nādya tāta mayā śakyaṃ bhogān kāṃścana mānuṣān //
MBh, 7, 107, 13.2 dāsībhogena kṛṣṇāṃ ca bhoktukāmāḥ sutāstava //
MBh, 8, 26, 55.2 tasyārthasiddhyartham ahaṃ tyajāmi priyān bhogān dustyajaṃ jīvitaṃ ca //
MBh, 9, 4, 23.1 kathaṃ bhuktvā svayaṃ bhogān dattvā dāyāṃśca puṣkalān /
MBh, 9, 4, 28.1 bhuktāśca vividhā bhogāstrivargaḥ sevito mayā /
MBh, 9, 4, 33.1 tyaktvā tu vividhān bhogān prāptānāṃ paramāṃ gatim /
MBh, 9, 60, 48.1 devārhā mānuṣā bhogāḥ prāptā asulabhā nṛpaiḥ /
MBh, 11, 3, 16.2 karmabhogena badhyantaḥ kliśyante ye 'lpabuddhayaḥ //
MBh, 12, 7, 17.1 abhuktvā pārthivān bhogān ṛṇānyanavadāya ca /
MBh, 12, 7, 40.2 na mamārtho 'sti rājyena na bhogair vā kurūttama //
MBh, 12, 14, 39.2 purāṇi bhogān vāsāṃsi dvijātibhyo nṛpottama //
MBh, 12, 15, 33.2 te 'pi bhogāya kalpante daṇḍenopanipīḍitāḥ //
MBh, 12, 15, 34.2 daṇḍasya hi bhayād bhīto bhogāyeha prakalpate //
MBh, 12, 15, 46.2 kāryastatra na śoko vai bhuṅkṣva bhogān yajasva ca //
MBh, 12, 17, 6.1 mānuṣān kāmabhogāṃstvam aiśvaryaṃ ca praśaṃsasi /
MBh, 12, 26, 2.1 na pārthivam idaṃ rājyaṃ na ca bhogāḥ pṛthagvidhāḥ /
MBh, 12, 28, 8.1 sa prasiktamanā bhogān visṛjya pitṛsaṃcitān /
MBh, 12, 30, 7.2 bhuñjānau mānuṣān bhogān yathāvat paryadhāvatām //
MBh, 12, 57, 25.2 taistulyaśca bhaved bhogaiśchatramātrājñayādhikaḥ //
MBh, 12, 64, 18.3 tyaktvā bhogān dharmakāmo hyaraṇyam icche gantuṃ satpathaṃ lokajuṣṭam //
MBh, 12, 71, 10.2 sāntvayenna ca bhogārtham anugṛhṇanna cākṣipet //
MBh, 12, 73, 24.2 teṣu bhogeṣu sarveṣu nabhīto labhate sukham //
MBh, 12, 82, 5.2 ardhabhoktāsmi bhogānāṃ vāgduruktāni ca kṣame //
MBh, 12, 84, 7.1 arthamānārghyasatkārair bhogair uccāvacaiḥ priyān /
MBh, 12, 88, 8.2 dhānyahairaṇyabhogena bhoktuṃ rāṣṭriya udyataḥ //
MBh, 12, 90, 6.2 nimantryaśca bhaved bhogair avṛttyā cet tadācaret //
MBh, 12, 95, 7.1 bhogeṣvadayamānasya bhūteṣu ca dayāvataḥ /
MBh, 12, 97, 11.2 sāntvena bhogadānena sa rājñāṃ paramo nayaḥ //
MBh, 12, 104, 41.1 purāṇi caiṣām anusṛtya bhūmipāḥ pureṣu bhogānnikhilān ihājayan /
MBh, 12, 104, 42.1 pradāya gūḍhāni vasūni nāma pracchidya bhogān avadhāya ca svān /
MBh, 12, 112, 18.2 vriyantām īpsitā bhogāḥ parihāryāśca puṣkalāḥ //
MBh, 12, 112, 25.2 na kāmaye sukhān bhogān aiśvaryaṃ vā tvadāśrayam //
MBh, 12, 117, 20.2 na mūlaphalabhogeṣu spṛhām apyakarot tadā //
MBh, 12, 143, 6.1 adya prabhṛti dehaṃ svaṃ sarvabhogair vivarjitam /
MBh, 12, 148, 3.1 hitvā suruciraṃ bhakṣyaṃ bhogāṃśca tapa āsthitaḥ /
MBh, 12, 161, 19.1 bhṛtyān bhogair dviṣo daṇḍair yo yojayati so 'rthavān /
MBh, 12, 170, 18.1 sa prasiktamanā bhogān visṛjya pitṛsaṃcitān /
MBh, 12, 181, 11.1 kāmabhogapriyāstīkṣṇāḥ krodhanāḥ priyasāhasāḥ /
MBh, 12, 184, 2.3 dānena bhoga ityāhustapasā sarvam āpnuyāt //
MBh, 12, 204, 9.2 tilapīḍair ivākramya bhogair ajñānasaṃbhavaiḥ //
MBh, 12, 211, 1.3 jagāma mokṣaṃ dharmajño bhogān utsṛjya mānuṣān //
MBh, 12, 212, 18.1 dravyatyāge tu karmāṇi bhogatyāge vratānyapi /
MBh, 12, 220, 16.1 śraiṣṭhyaṃ prāpya svajātīnāṃ bhuktvā bhogān anuttamān /
MBh, 12, 220, 64.1 muñcecchāṃ kāmabhogeṣu muñcemaṃ śrībhavaṃ madam /
MBh, 12, 220, 100.1 naśyantyarthāstathā bhogāḥ sthānam aiśvaryam eva ca /
MBh, 12, 251, 22.1 atiriktaiḥ saṃvibhajed bhogair anyān akiṃcanān /
MBh, 12, 254, 15.2 tathārthakāmabhogeṣu mamāpi vigatā spṛhā //
MBh, 12, 254, 38.2 mānuṣā mānuṣān eva dāsabhogena bhuñjate //
MBh, 12, 258, 19.1 bhoge bhāgye prasavane sarvalokanidarśane /
MBh, 12, 275, 13.2 iṣṭān bhogānnānurudhyet sukhaṃ vā na cintayed duḥkham abhyāgataṃ vā //
MBh, 12, 284, 6.1 kṛtārtho bhogato bhūtvā sa vai ratiparāyaṇaḥ /
MBh, 12, 287, 24.2 yastu bhogāṃstyajed ātmā sa vai bhoktuṃ vyavasyati //
MBh, 12, 309, 82.2 teṣām alpataro dharmaḥ kāmabhogam ajānatām //
MBh, 12, 309, 83.1 yastu bhogān parityajya śarīreṇa tapaścaret /
MBh, 12, 318, 19.1 apare dhanadhānyāni bhogāṃśca pitṛsaṃcitān /
MBh, 12, 342, 7.1 na me mano rajyati bhogakāle dṛṣṭvā yatīn prārthayataḥ paratra /
MBh, 13, 6, 13.1 tathā svargaśca bhogaśca niṣṭhā yā ca manīṣitā /
MBh, 13, 6, 45.1 vipulam api dhanaughaṃ prāpya bhogān striyo vā puruṣa iha na śaktaḥ karmahīno 'pi bhoktum /
MBh, 13, 28, 23.2 mataṅga tapyase kiṃ tvaṃ bhogān utsṛjya mānuṣān //
MBh, 13, 33, 3.2 sāntvena bhogadānena namaskāraistathārcayet //
MBh, 13, 34, 2.1 ete bhogair alaṃkārair anyaiścaiva kimicchakaiḥ /
MBh, 13, 38, 28.1 na kāmabhogān bahulānnālaṃkārārthasaṃcayān /
MBh, 13, 46, 9.1 strīpratyayo hi vo dharmo ratibhogāśca kevalāḥ /
MBh, 13, 57, 8.2 āyuḥprakarṣo bhogāśca labhyante tapasā vibho //
MBh, 13, 57, 20.2 annapānapradānena tṛpyate kāmabhogataḥ //
MBh, 13, 61, 8.1 yathā dānaṃ tathā bhoga iti dharmeṣu niścayaḥ /
MBh, 13, 62, 23.2 mahābhoge kule janma pretya prāpnoti bhārata //
MBh, 13, 82, 37.1 manasā cintitā bhogāstvayā vai divyamānuṣāḥ /
MBh, 13, 95, 83.1 evam ete mahātmāno bhogair bahuvidhair api /
MBh, 13, 105, 18.2 mandākinī vaiśravaṇasya rājño mahābhogā bhogijanapraveśyā /
MBh, 13, 110, 70.2 arcyate vai vimānasthaḥ kāmabhogaiśca sevyate //
MBh, 13, 118, 15.1 śabdaṃ sparśaṃ rasaṃ gandhaṃ bhogāṃścoccāvacān bahūn /
MBh, 13, 118, 17.2 mānuṣāstiryagāścaiva pṛthagbhogā viśeṣataḥ //
MBh, 13, 132, 13.2 agrāmyasukhabhogāśca te narāḥ svargagāminaḥ //
MBh, 13, 132, 43.1 apare ca mahābhogā mandabhogāstathāpare /
MBh, 13, 132, 56.2 upapannān sukhān bhogān upāśnāti mudā yutaḥ //
MBh, 13, 133, 6.1 tatroṣya suciraṃ kālaṃ bhuktvā bhogān anuttamān /
MBh, 13, 133, 7.2 mahābhoge kule devi dhanadhānyasamācite //
MBh, 13, 133, 12.1 na dhanāni na vāsāṃsi na bhogānna ca kāñcanam /
MBh, 13, 133, 15.1 kṣutpipāsāparītāśca sarvabhogabahiṣkṛtāḥ /
MBh, 13, 133, 15.2 nirāśāḥ sarvabhogebhyo jīvantyadhamajīvikām //
MBh, 13, 133, 16.1 alpabhogakule jātā alpabhogaratā narāḥ /
MBh, 13, 133, 16.1 alpabhogakule jātā alpabhogaratā narāḥ /
MBh, 13, 133, 29.1 tatrāsau vipulair bhogaiḥ sarvaratnasamāyutaḥ /
MBh, 13, 134, 43.1 na kāmeṣu na bhogeṣu naiśvarye na sukhe tathā /
MBh, 14, 17, 33.2 ihaivoccāvacān bhogān prāpnuvanti svakarmabhiḥ //
MBh, 14, 22, 18.3 ṛte 'smān asmadarthāṃstu bhogān bhuṅkte bhavān yadi //
MBh, 14, 22, 19.2 bhogān bhuṅkṣe rasān bhuṅkṣe yathaitanmanyate tathā //
MBh, 14, 22, 20.2 yadi saṃkalpamātreṇa bhuṅkte bhogān yathārthavat //
MBh, 14, 22, 23.2 bhogān apūrvān ādatsva nocchiṣṭaṃ bhoktum arhasi //
MBh, 14, 22, 28.1 agāram advāram iva praviśya saṃkalpabhogo viṣayān avindan /
MBh, 14, 28, 5.2 na sajjate karmasu bhogajālaṃ divīva sūryasya mayūkhajālam //
MBh, 14, 48, 19.3 kecinmokṣaṃ praśaṃsanti kecid bhogān pṛthagvidhān //
MBh, 14, 70, 20.1 tvatprabhāvārjitān bhogān aśnīma yadunandana /
MBh, 15, 2, 9.2 babhūva tad avāpnotu bhogāṃśceti vyavasthitāḥ //
MBh, 15, 6, 4.1 kiṃ me rājyena bhogair vā kiṃ yajñaiḥ kiṃ sukhena vā /
MBh, 15, 8, 14.2 mahadbhir iṣṭaṃ bhogāśca bhuktāḥ putrāśca pālitāḥ //
MBh, 15, 47, 20.1 yānam ācchādanaṃ bhogān dāsīś ca paricārikāḥ /
Manusmṛti
ManuS, 3, 40.2 paryāptabhogā dharmiṣṭhā jīvanti ca śataṃ samāḥ //
ManuS, 7, 15.2 bhayād bhogāya kalpante svadharmān na calanti ca //
ManuS, 7, 22.2 daṇḍasya hi bhayāt sarvaṃ jagad bhogāya kalpate //
ManuS, 7, 23.2 te 'pi bhogāya kalpante daṇḍenaiva nipīḍitāḥ //
ManuS, 7, 79.2 dharmārthaṃ caiva viprebhyo dadyād bhogān dhanāni ca //
ManuS, 8, 100.1 apsu bhūmivad ity āhuḥ strīṇāṃ bhoge ca maithune /
ManuS, 8, 149.2 rājasvaṃ śrotriyasvaṃ ca na bhogena praṇaśyati //
ManuS, 8, 150.2 tenārdhavṛddhir moktavyā tasya bhogasya niṣkṛtiḥ //
Rāmāyaṇa
Rām, Ay, 4, 12.1 rāma vṛddho 'smi dīrghāyur bhuktā bhogā mayepsitāḥ /
Rām, Ay, 4, 44.1 saumitre bhuṅkṣva bhogāṃs tvam iṣṭān rājyaphalāni ca /
Rām, Ay, 33, 2.1 tyaktabhogasya me rājan vane vanyena jīvataḥ /
Rām, Ay, 96, 9.2 naitad aupayikaṃ manye bhuktabhogasya bhojanam //
Rām, Ay, 96, 14.1 sarvabhogaiḥ parityaktaṃ rāmaṃ samprekṣya mātaraḥ /
Rām, Ay, 98, 33.1 iṣṭvā bahuvidhair yajñair bhogāṃś cāvāpya puṣkalān /
Rām, Ay, 100, 9.1 rājabhogān anubhavan mahārhān pārthivātmaja /
Rām, Ār, 1, 18.2 rājā tasmād varān bhogān bhuṅkte lokanamaskṛtaḥ //
Rām, Ār, 15, 26.1 tyaktvā rājyaṃ ca mānaṃ ca bhogāṃś ca vividhān bahūn /
Rām, Ār, 15, 30.2 saṃtyajya vividhān bhogān āryaṃ sarvātmanāśritaḥ //
Rām, Ār, 31, 2.1 pramattaḥ kāmabhogeṣu svairavṛtto niraṅkuśaḥ /
Rām, Ār, 31, 3.1 saktaṃ grāmyeṣu bhogeṣu kāmavṛttaṃ mahīpatim /
Rām, Ār, 35, 11.2 hitvā rājyaṃ ca bhogāṃś ca praviṣṭo daṇḍakāvanam //
Rām, Ār, 45, 4.2 bhuñjānā mānuṣān bhogān sarvakāmasamṛddhinī //
Rām, Ār, 46, 14.1 bhuñjānā mānuṣān bhogān divyāṃś ca varavarṇini /
Rām, Ki, 11, 33.2 gṛhyatām udayaḥ svairaṃ kāmabhogeṣu vānara //
Rām, Ki, 33, 15.1 sa tvaṃ grāmyeṣu bhogeṣu sakto mithyāpratiśravaḥ /
Rām, Ki, 40, 45.2 mattulyavibhavo bhogaiḥ sukhaṃ sa vihariṣyati //
Rām, Ki, 50, 15.2 śāśvataḥ kāmabhogaś ca gṛhaṃ cedaṃ hiraṇmayam //
Rām, Su, 14, 19.1 sarvān bhogān parityajya bhartṛsnehabalāt kṛtā /
Rām, Su, 14, 24.1 kāmabhogaiḥ parityaktā hīnā bandhujanena ca /
Rām, Su, 18, 22.2 bhuṅkṣva bhogān yathākāmaṃ piba bhīru ramasva ca /
Rām, Su, 18, 34.1 piba vihara ramasva bhuṅkṣva bhogān dhananicayaṃ pradiśāmi medinīṃ ca /
Rām, Su, 31, 13.2 bhuñjānā mānuṣān bhogān sarvakāmasamṛddhinī //
Rām, Yu, 52, 28.2 bhogāṃśca parivārāṃśca kāmāṃśca vasu dāpaya //
Rām, Yu, 55, 115.1 taṃ tasya bāhuṃ saha sālavṛkṣaṃ samudyataṃ pannagabhogakalpam /
Rām, Yu, 99, 20.3 bhraṃśitā kāmabhogebhyaḥ sāsmi vīravadhāt tava //
Rām, Yu, 112, 6.2 svargabhogaiḥ parityaktaṃ svargacyutam ivāmaram //
Rām, Utt, 3, 2.2 sarvabhogeṣvasaṃsakto nityaṃ dharmaparāyaṇaḥ //
Rām, Utt, 17, 21.2 vīryeṇa tapasā caiva bhogena ca balena ca /
Rām, Utt, 19, 19.2 śaṅke pramatto bhogeṣu na śṛṇoṣi balaṃ mama //
Rām, Utt, 34, 39.1 dārāḥ putrāḥ puraṃ rāṣṭraṃ bhogācchādanabhojanam /
Saundarānanda
SaundĀ, 2, 42.2 tena satsvapi bhogeṣu nāsevīndriyavṛttitā //
SaundĀ, 9, 43.1 na kāmabhogā hi bhavanti tṛptaye havīṃṣi dīptasya vibhāvasoriva /
SaundĀ, 9, 44.2 tathendriyārtheṣvajitendriyaścaranna kāmabhogairupaśāntimṛcchati //
SaundĀ, 10, 27.2 evaṃvidhā yatra sadānuvṛttā divaukasāṃ bhogavidhānavṛkṣāḥ //
SaundĀ, 10, 55.1 anarthabhogena vighātadṛṣṭinā pramādadaṃṣṭreṇa tamoviṣāgninā /
SaundĀ, 13, 55.1 kāmabhogabhogavadbhirātmadṛṣṭidṛṣṭibhiḥ pramādanaikamūrdhabhiḥ praharṣalolajihvakaiḥ /
Saṅghabhedavastu
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
Yogasūtra
YS, 2, 13.1 sati mūle tadvipāko jātyāyurbhogāḥ //
YS, 2, 18.1 prakāśakriyāsthitiśīlaṃ bhūtendriyātmake bhogāpavargārthaṃ dṛśyam //
YS, 3, 35.1 sattvapuruṣayor atyantāsaṃkīrṇayoḥ pratyayāviśeṣaḥ bhogaḥ parārthatvāt svārthasaṃyamāt puruṣajñānam //
Śvetāśvataropaniṣad
ŚvetU, 1, 9.1 jñājñau dvāv ajāv īśānīśāv ajā hyekā bhoktṛbhogārthayuktā /
ŚvetU, 4, 5.2 ajo hy eko juṣamāṇo 'nuśete jahāty enāṃ bhuktabhogām ajo 'nyaḥ //
Bhallaṭaśataka
BhallŚ, 1, 35.1 chinnas tṛptasuhṛt sa candanatarur yūyaṃ palāyyāgatā bhogābhyāsasukhāsikāḥ pratidinaṃ tā vismṛtās tatra vaḥ /
Bodhicaryāvatāra
BoCA, 3, 10.1 ātmabhāvāṃstathā bhogān sarvatrādhvagataṃ śubham /
BoCA, 3, 20.2 sattvānāmaprameyāṇāṃ yathābhogānyanekadhā //
BoCA, 3, 32.1 sukhabhogabubhukṣitasya vā janasārthasya bhavādhvacāriṇaḥ /
Daśakumāracarita
DKCar, 1, 1, 3.1 tatra vīrabhaṭapaṭalottaraṅgaturaṅgakuñjaramakarabhīṣaṇasakalaripugaṇakaṭakajalanidhimathanamandarāyamāṇasamuddaṇḍabhujadaṇḍaḥ purandarapurāṅgaṇavanaviharaṇaparāyaṇataruṇagaṇikāgaṇajegīyamānayātimānayā śaradindukundaghanasāranīhārahāramṛṇālamarālasuragajanīrakṣīragiriśāṭṭahāsakailāsakāśanīkāśamūrtyā racitadigantarālapūrtyā kīrtyābhitaḥ surabhitaḥ svarlokaśikharoruruciraratnaratnākaravelāmekhalāyitadharaṇīramaṇīsaubhāgyabhogabhāgyavān anavaratayāgadakṣiṇārakṣitaśiṣṭaviśiṣṭavidyāsambhārabhāsurabhūsuranikaraḥ viracitārātisaṃtāpena pratāpena satatatulitaviyanmadhyahaṃsaḥ rājahaṃso nāma ghanadarpakandarpasaundaryasodaryahṛdyaniravadyarūpo bhūpo babhūva //
DKCar, 2, 3, 213.1 prasādhitātmā devapādavirahṛduḥkhadurbhagān bhogān nirviśan bhūyo 'sya pitṛsakhasya siṃhavarmaṇo lekhyāccaṇḍavarmaṇaścampābhiyogamavagamya śatruvadho mitrarakṣā cobhayamapi karaṇīyameva ityalaghunā laghusamutthānena sainyacakreṇābhyasaram //
DKCar, 2, 4, 53.0 śrutvā tāmanekajanmaramaṇīmasakṛdāśliṣya harṣāśrumukho muhurmuhuḥ sāntvayitvā tatprabhāvadarśite mahati mandire 'harniśaṃ bhūmidurlabhānbhogānanvabhūvam //
DKCar, 2, 6, 252.1 bhartā tu bhavatyāḥ kenacidgraheṇādhiṣṭhitaḥ pāṇḍurogadurbalo bhoge cāsamarthaḥ sthito 'bhūt //
DKCar, 2, 8, 89.0 tatrāpi bhogayogyamalpālpaṃ vayaḥkhaṇḍam //
Divyāvadāna
Divyāv, 1, 2.0 asmāt parāntake vāsavagrāme balaseno nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanapratispardhī //
Divyāv, 1, 60.0 sa kathayati tāta kasyārthe tvaṃ nityameva kṛṣikarmānte udyuktaḥ sa kathayati putra yathā tvamupariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍasi ramasi paricārayasi yadyahamapi evameva krīḍeyaṃ rameyaṃ paricārayeyam nacirādevāsmākaṃ bhogāstanutvaṃ parikṣayaṃ paryādānaṃ gaccheyuḥ //
Divyāv, 1, 181.1 ārogyamadena mattakā ye dhanabhogamadena mattakāḥ /
Divyāv, 1, 523.0 tena prasādajātena yattatrāvaśiṣṭam aparaṃ ca dattvā mahatīṃ pūjāṃ kṛtvā praṇidhānaṃ ca kṛtam anenāhaṃ kuśalamūlenāḍhye mahādhane mahābhoge kule jāyeyam //
Divyāv, 1, 527.0 yadanena kāśyapasya samyaksambuddhasya stūpe kārāṃ kṛtvā praṇidhānaṃ kṛtam tasya karmaṇo vipākenāḍhye mahādhane mahābhoge kule jātaḥ //
Divyāv, 2, 2.0 tena khalu samayena sūrpārake nagare bhavo nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī //
Divyāv, 2, 17.0 sā saṃlakṣayati mama svāminā anekairupāyaśatairbhogāḥ samudānītāḥ //
Divyāv, 2, 408.0 yāvadapareṇa samayena dārukarṇibhrātrorbhogāstanutvaṃ parikṣayaṃ paryādānaṃ gatāḥ //
Divyāv, 2, 417.0 tau kathayataḥ tena dāsīputreṇa mahāsamudramavatīryāvatīrya bhogāḥ samudānītā yena tvaṃ bhuñjāno vikatthase //
Divyāv, 2, 672.0 tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta āyuṣmatā pūrṇena karma kṛtam yenāḍhye mahādhane mahābhoge kule jātaḥ kiṃ karma kṛtam yena dāsyāḥ kukṣau upapannaḥ pravrajya ca sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam bhagavānāha pūrṇena bhikṣavo bhikṣuṇā karmāṇi kṛtāni upacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitāni avaśyambhāvīni //
Divyāv, 2, 699.0 yat saṃghasyopasthānaṃ kṛtam tenāḍhye mahādhane mahābhoge kule jātaḥ //
Divyāv, 8, 97.0 tena khalu samayena vārāṇasyāṃ priyaseno nāma sārthavāhaḥ prativasati āḍhyo mahādhano mahābhogo vaiśravaṇadhanapratispardhī //
Divyāv, 8, 295.0 yatra maghaḥ sārthavāhaḥ prativasati abhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto medhāvī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī dvīpāntaradvīpagamanavidhijño mahāsamudrayānapātrayāyī //
Divyāv, 10, 20.1 tasmiṃśca samaye vārāṇasyāmanyatamo gṛhapatirāḍhyo mahādhano mahābhogo vistīrṇaparivāraḥ //
Divyāv, 13, 2.1 tena khalu punaḥ samayena śiśumāragirau bodho nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī //
Divyāv, 13, 479.0 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadantāyuṣmatā svāgatena karma kṛtaṃ yenāḍhye kule mahādhane mahābhoge jātaḥ kiṃ karma kṛtaṃ yena kroḍamallako jāto durāgata iti ca saṃjñā saṃvṛttā kiṃ karma kṛtam yena bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam tejodhātuṃ samāpadyamānānāṃ cāgratāyāṃ nirdiṣṭo bhagavānāha svāgatenaiva bhikṣavo bhikṣuṇā karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyabhāvīni svāgatena karmāṇi kṛtāni upacitāni ko 'nyaḥ pratyanubhaviṣyati //
Divyāv, 13, 482.1 bhūtapūrvaṃ bhikṣavo 'nyatamasmin karvaṭake gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanapratispardhī //
Divyāv, 13, 499.1 yattūpakāraḥ kṛtaḥ anenāhaṃ kuśalamūlena āḍhye mahādhane mahābhoge kule jāyeyam evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 13, 501.1 yadanena pratyekabuddhe kārāḥ kṛtāḥ tenāḍhye mahādhane mahābhoge kule jātaḥ //
Divyāv, 18, 175.1 tena caivamupalabdhaṃ yo 'saṃviditameva buddhapramukhaṃ bhikṣusaṃghaṃ bhojayati sa sahasaiva bhogairabhyudgacchati //
Divyāv, 18, 525.1 kiṃ pratiṣṭhito 'syārthena tena tasyā abhihitaṃ kimetat tataḥ sā vṛddhā kathayati bhavānevamabhirūpaśca yuvā ca asmin vayasi taruṇayuvatyā sārdhaṃ śobhethāḥ krīḍan raman paricārayan kimeva kāmabhogaparihīnastiṣṭhasi vaṇigdārakastaṃ śrutvā lajjāvyapatrāpyasaṃlīnacetāstasyā vṛddhāyāstadvacanaṃ nādhivāsayati //
Divyāv, 19, 2.1 rājagṛhe nagare subhadro nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogaḥ //
Divyāv, 19, 457.1 tasyānaṅgaṇo nāma gṛhapatirāḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī //
Divyāv, 19, 577.1 athānaṅgaṇo gṛhapatirvipaśyinaṃ samyaksambuddhamanayā vibhūtyā traimāsyaṃ praṇītenāhāreṇa saṃtarpya pādayor nipatya praṇidhānaṃ kartumārabdho yanmayā evaṃvidhe sadbhūtadakṣiṇīye kārā kṛtā anenāhaṃ kuśalamūlena āḍhye mahādhane mahābhoge kule jāyeyaṃ divyamānuṣīṃ śriyaṃ pratyanubhaveyam evaṃvidhānāṃ dharmāṇāṃ lābhī syām evaṃvidhameva śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 19, 581.1 yadvipaśyini tathāgate kārāṃ kṛtvā praṇidhānaṃ kṛtaṃ tasya karmaṇo vipākena āḍhye mahādhane mahābhoge kule jātaḥ //
Divyāv, 20, 15.1 rājā bhikṣavaḥ kanakavarṇa āḍhyo mahādhano mahābhogaḥ //
Divyāv, 20, 35.1 ya ime daridrā alpadhanā alpānnapānabhogāḥ te katham yāpayiṣyanti tasyaitadabhavad yannvahaṃ jambudvīpādannādyaṃ saṃhareyaṃ sarvajāmbudvīpān sattvān gaṇayeyam //
Harivaṃśa
HV, 18, 31.1 prītātmā dāsyati sa te grāmān bhogāṃś ca puṣkalān /
HV, 19, 22.2 brāhmaṇaṃ vipulair arthair bhogaiś ca samayojayan //
Kirātārjunīya
Kir, 11, 23.2 bhogān bhogān ivāheyān adhyāsyāpan na durlabhā //
Kir, 15, 12.2 nā sukho 'yaṃ navābhogo dharaṇistho hi rājasaḥ //
Kumārasaṃbhava
KumSaṃ, 8, 64.2 lakṣyate dviradabhogadūṣitaṃ samprasīdad iva mānasaṃ saraḥ //
Kāmasūtra
KāSū, 4, 1, 35.3 bhogeṣv anutsekaḥ /
KāSū, 4, 2, 68.1 udyānagamanair bhogair dānaistajjñātipūjanaiḥ /
KāSū, 5, 5, 12.1 tatra cāpānakānte nagarastriyo yathāparicayam antaḥpurikāṇāṃ pṛthak pṛthag bhogāvāsakān praviśya kathābhir āsitvā pūjitāḥ prapītāścopapradoṣaṃ niṣkrāmayeyuḥ //
KāSū, 5, 5, 14.15 etayā vṛttyarthināṃ mahāmātrābhitaptānāṃ balād vigṛhītānāṃ vyavahāre durbalānāṃ svabhogenāsaṃtuṣṭānāṃ rājani prītikāmānāṃ rājyajaneṣu paṅktim icchatāṃ sajātair bādhyamānānāṃ sajātān bādhitukāmānāṃ sūcakānām anyeṣāṃ kāryavaśināṃ jāyā vyākhyātāḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 302.2 mṛtasākṣi pramāṇaṃ tu svalpabhogeṣu tadviduḥ //
KātySmṛ, 1, 320.1 pranaṣṭāgamalekhyena bhogārūḍhena vādinā /
KātySmṛ, 1, 325.1 cirantanam avijñātaṃ bhogaṃ lobhān na cālayet //
KātySmṛ, 1, 328.2 dānahetus tathā kālād bhogas tripuruṣāgataḥ //
KātySmṛ, 1, 330.1 na bhogaṃ kalpayet strīṣu devarājadhaneṣu ca /
KātySmṛ, 1, 332.2 pañcāśadābdiko bhogas taddhanasyāpahārakaḥ //
KātySmṛ, 1, 335.2 bhogāt tatra na siddhiḥ syād bhogam anyatra kalpayet //
KātySmṛ, 1, 335.2 bhogāt tatra na siddhiḥ syād bhogam anyatra kalpayet //
KātySmṛ, 1, 500.1 gṛhāt toṣaḥ phalaṃ kṣetrād bhogalābhaḥ prakīrtitaḥ //
KātySmṛ, 1, 501.1 ādhibhogas tv aśeṣo yo vṛddhis tu parikalpitaḥ /
KātySmṛ, 1, 501.2 prayogo yatra caivaṃ syād ādhibhogaḥ sa ucyate //
KātySmṛ, 1, 516.1 dravyaṃ gṛhītvā vṛddhyarthaṃ bhogayogyaṃ dadāti cet /
KātySmṛ, 1, 701.1 sandhiś ca parivṛttiś ca viṣamā vā tribhogataḥ /
KātySmṛ, 1, 733.1 tasmin bhogaḥ prayoktavyaḥ sarvasākṣiṣu tiṣṭhati /
KātySmṛ, 1, 855.2 bhoga eva tu kartavyo na dānaṃ na ca vikrayaḥ //
KātySmṛ, 1, 891.2 bandhūnām avibhaktānāṃ bhogaṃ naiva pradāpayet //
Kāvyālaṃkāra
KāvyAl, 2, 13.1 na te dhīr dhīra bhogeṣu ramaṇīyeṣu saṃgatā /
Kūrmapurāṇa
KūPur, 1, 1, 49.1 bhuktvā tān vaiṣṇavān bhogān yogināmapyagocarān /
KūPur, 1, 11, 109.2 ajā vibhāvarī saumyā bhoginī bhogadāyinī //
KūPur, 1, 16, 62.1 samāsyatāṃ bhavatā tatra nityaṃ bhuktvā bhogān devatānāmalabhyān /
KūPur, 1, 36, 5.2 sa bhuktvā vipulān bhogāṃstat tīrthaṃ bhajate punaḥ //
KūPur, 1, 36, 10.2 bhuktvā tu vipulān bhogāṃstat tīrthaṃ bhajate punaḥ //
KūPur, 1, 36, 13.2 bhuktvā tu vipulān bhogāṃstat tīrthaṃ bhajate punaḥ //
KūPur, 1, 44, 24.1 tatra ye bhoganiratāḥ svadharmaṃ paryupāsate /
KūPur, 1, 44, 24.2 teṣāṃ tad racitaṃ sthānaṃ nānābhogasamanvitam //
KūPur, 1, 44, 27.1 tatra bhogābhilipsūnāṃ bhaktānāṃ parameṣṭhinaḥ /
KūPur, 1, 46, 44.2 krīḍanti muditā nityaṃ vilāsairbhogatatparāḥ //
KūPur, 1, 47, 59.2 nānāvarṇavicitrāṅgair nānābhogaratipriyaiḥ //
KūPur, 2, 6, 26.1 vetālagaṇabhūtānāṃ svāmī bhogaphalapradaḥ /
KūPur, 2, 11, 89.1 ye 'nye ca kāmabhogārthaṃ yajante hyanyadevatāḥ /
KūPur, 2, 11, 93.1 ye 'rcayanti sadā liṅgaṃ tyaktvā bhogānaśeṣataḥ /
KūPur, 2, 20, 23.2 tasmād bhogāpavargārthaṃ śrāddhaṃ kuryurdvijātayaḥ //
KūPur, 2, 26, 41.1 bhogakāmastu śaśinaṃ balakāmaḥ samīraṇam /
KūPur, 2, 33, 121.2 kālāgniṃ yogināmīśaṃ bhogamokṣaphalapradam //
KūPur, 2, 37, 18.2 karoti bhogān manasi pravṛttiṃ māyānubhūyanta itiva samyak //
KūPur, 2, 38, 20.2 jīved varṣaśataṃ sāgraṃ tatra bhogasamanvitaḥ //
KūPur, 2, 39, 86.2 rūpavān jāyate loke dhanabhogasamanvitaḥ //
KūPur, 2, 39, 92.1 sarvabhogasamāyukto vimānaiḥ sārvakāmikaiḥ /
KūPur, 2, 44, 125.2 bhuktvā ca vipulānsvarge bhogāndivyānsuśobhanān //
Laṅkāvatārasūtra
LAS, 2, 101.34 ye punaranye mahāmate śramaṇā vā brāhmaṇā vā niḥsvabhāvaghanālātacakragandharvanagarānutpādamāyāmarīcyudakacandrasvapnasvabhāvabāhyacittadṛśyavikalpānādikālaprapañcadarśanena svacittavikalpapratyayavinivṛttirahitāḥ parikalpitābhidhānalakṣyalakṣaṇābhidheyarahitā dehabhogapratiṣṭhāsamālayavijñānaviṣayagrāhyagrāhakavisaṃyuktaṃ nirābhāsagocaramutpādasthitibhaṅgavarjyaṃ svacittotpādānugataṃ vibhāvayiṣyanti nacirātte mahāmate bodhisattvā mahāsattvāḥ saṃsāranirvāṇasamatāprāptā bhaviṣyanti /
LAS, 2, 112.1 dehabhogapratiṣṭhānaṃ vijñānaṃ khyāyate nṛṇām /
LAS, 2, 126.15 dehabhogapratiṣṭhāgativikalpamātre mahāmate śaśaśṛṅgaṃ nāstyastivinivṛttaṃ na kalpayettathā mahāmate sarvabhāvānāṃ nāstyastivinivṛttaṃ kalpayitavyam /
LAS, 2, 127.18 devabhogapratiṣṭhānamālayaṃ khyāyate nṛṇām //
LAS, 2, 132.8 tadyathā mahāmate ālayavijñānaṃ svacittadṛśyadehapratiṣṭhābhogaviṣayaṃ yugapadvibhāvayati evameva mahāmate niṣyandabuddho yugapatsattvagocaraṃ paripācya ākaniṣṭhabhavanavimānālayayogaṃ yogināmarpayati /
LAS, 2, 132.59 dehabhogapratiṣṭhāgatisvabhāvalakṣaṇaṃ mahāmate ālayavijñānaṃ grāhyagrāhakalakṣaṇena pravartamānaṃ bālā utpādasthitibhaṅgadṛṣṭidvayapatitāśayā utpādaṃ sarvabhāvānāṃ sadasatorvikalpayanti /
LAS, 2, 132.76 yadā punarmahāmate trayāṇāmapyeṣāmanyatame deśyamāne svacittadṛśyadehālayabhogapratiṣṭhācintyaviṣaye deśyamāne nottrasati na saṃtrasati na saṃtrāsamāpadyate veditavyamayaṃ tathāgatayānābhisamayagotraka iti /
LAS, 2, 137.19 dehabhogapratiṣṭhābhaṃ ye cittaṃ nābhijānate /
LAS, 2, 143.5 tatra kathaṃ mahāmate bodhisattvo mahāsattvaḥ svacittadṛśyavibhāvanākuśalo bhavati yaduta sa evaṃ pratyavekṣate svacittamātramidaṃ traidhātukamātmātmīyarahitaṃ nirīham āyūhaniyūhavigatam anādikālaprapañcadauṣṭhulyavāsanābhiniveśavāsitaṃ traidhātukavicitrarūpopacāropanibaddhaṃ dehabhogapratiṣṭhāgativikalpānugataṃ vikalpyate khyāyate ca /
LAS, 2, 143.39 svacittadṛśyadehabhogapraviṣṭhānatvāt svasāmānyalakṣaṇabāhyabhāvābhāvān mahāmate krameṇa yugapadvā notpadyante /
Liṅgapurāṇa
LiPur, 1, 3, 14.1 tāmevājāmajo 'nyastu bhuktabhogāṃ jahāti ca /
LiPur, 1, 8, 24.1 bhogena tṛptirnaivāsti viṣayāṇāṃ vicārataḥ /
LiPur, 1, 8, 72.1 sarvakarmāṇi bhogārthaṃ yaccinoti citiḥ smṛtā /
LiPur, 1, 10, 35.1 patanti cātmabhogārthaṃ bhakto bhāvena mucyate /
LiPur, 1, 21, 87.2 ye cāpyanye tvāṃ prasannā viśuddhāḥ svakarmabhiste divyabhogā bhavanti //
LiPur, 1, 48, 15.2 amarāvatīsamā divyā sarvabhogasamanvitā //
LiPur, 1, 48, 19.2 sarvabhogayutaṃ puṇyaṃ dīrghikābhirnagottamam //
LiPur, 1, 48, 28.1 yogabhūmiḥ kvacittasmin bhogabhūmiḥ kvacitkvacit /
LiPur, 1, 50, 13.1 vidyādharāṇāṃ viprendrā viśvabhogasamanvitam /
LiPur, 1, 65, 105.2 svasti svastisvabhāvaś ca bhogī bhogakaro laghuḥ //
LiPur, 1, 70, 15.2 puruṣo bhogasaṃbandhāttena cāsau matiḥ smṛtaḥ //
LiPur, 1, 70, 19.2 bhogasya jñānaniṣṭhatvāttena khyātiriti smṛtaḥ //
LiPur, 1, 70, 22.2 cinoti yasmādbhogārthaṃ tenāsau citirucyate //
LiPur, 1, 71, 70.2 pūjayā bhogasaṃpattiravaśyaṃ jāyate dvijāḥ //
LiPur, 1, 73, 25.2 ye vāñchanti mahābhogān rājyaṃ ca tridaśālaye /
LiPur, 1, 74, 17.2 dhātujaṃ dhanadaṃ sākṣāddārujaṃ bhogasiddhidam //
LiPur, 1, 75, 28.1 svapne ca vipulān bhogān bhuktvā martyaḥ sukhī bhavet /
LiPur, 1, 75, 28.2 duḥkhī ca bhogaṃ duḥkhaṃ ca nānubhūtaṃ vicārataḥ //
LiPur, 1, 76, 5.2 tatra bhuktvā mahābhogān vimānaiḥ sārvakāmikaiḥ //
LiPur, 1, 76, 7.2 bhuktvā caiva bhuvarloke bhogān divyān suśobhanān //
LiPur, 1, 76, 16.1 tatra bhuktvā mahābhogānkalpalakṣaṃ sukhī naraḥ /
LiPur, 1, 76, 26.2 tatra bhuktvā mahābhogān yāvad ābhūtasaṃplavam //
LiPur, 1, 76, 34.2 tatra bhuktvā mahābhogān yāvadābhūtasaṃplavam //
LiPur, 1, 76, 37.2 tatra bhuktvā mahābhogānaṇimādiguṇairyutaḥ //
LiPur, 1, 76, 40.1 bhuktvā tu vipulāṃstatra bhogān yugaśataṃ naraḥ /
LiPur, 1, 76, 54.2 tatra bhuktvā mahābhogān yāvad icchā dvijottamāḥ //
LiPur, 1, 77, 11.1 gatvā śivapuraṃ ramyaṃ bhuktvā bhogān yathepsitān /
LiPur, 1, 77, 21.1 gatvā śivapuraṃ divyaṃ bhuktvā bhogānyathepsitān /
LiPur, 1, 77, 27.2 yaścātmabhogasiddhyarthamapi rudrālaye sakṛt //
LiPur, 1, 77, 103.1 tatra bhuktvā mahābhogānkalpakoṭiśataṃ naraḥ /
LiPur, 1, 78, 25.2 bhāgyavanto vimucyante bhuktvā bhogānihaiva te //
LiPur, 1, 80, 6.1 sakaladuritahīnaṃ sarvadaṃ bhogamukhyaṃ muditakuraravṛndaṃ nāditaṃ nāgavṛndaiḥ /
LiPur, 1, 80, 40.1 nānāprabhāvasaṃyuktā nānābhogaratipriyāḥ /
LiPur, 1, 81, 5.1 bhogadaṃ yogadaṃ caiva kāmadaṃ muktidaṃ śubham /
LiPur, 1, 81, 54.1 vidyārthī labhate vidyāṃ bhogārthī bhogamāpnuyāt /
LiPur, 1, 81, 54.1 vidyārthī labhate vidyāṃ bhogārthī bhogamāpnuyāt /
LiPur, 1, 82, 114.1 vidyārthī labhate vidyāṃ bhogārthī bhogamāpnuyāt /
LiPur, 1, 82, 114.1 vidyārthī labhate vidyāṃ bhogārthī bhogamāpnuyāt /
LiPur, 1, 83, 7.2 bhuñjanbhogānavāpnoti brahmalokaṃ ca gacchati //
LiPur, 1, 85, 63.1 atīva bhogado devi sthitinyāsaḥ kuṭuṃbinām /
LiPur, 1, 85, 124.1 prasannā vipulān bhogāndadyānmuktiṃ ca śāśvatīm /
LiPur, 1, 85, 125.2 japena bhogān jayate ca mṛtyuṃ japena siddhiṃ labhate ca muktim //
LiPur, 1, 86, 28.2 tasmādaṣṭaguṇaṃ bhogaṃ tathā ṣoḍaśadhā sthitam //
LiPur, 1, 86, 39.2 duḥkhābhilāṣaniṣṭhānāṃ duḥkhabhogādisaṃpadām //
LiPur, 1, 86, 151.2 svargalokamanuprāpya bhuktvā bhogānanukramāt //
LiPur, 1, 87, 2.2 krīḍase vividhairbhogaiḥ kathaṃ vaktumihārhasi //
LiPur, 1, 94, 22.1 dharaṇi tvaṃ mahābhoge bhūmistvaṃ dhenuravyaye /
LiPur, 1, 107, 54.1 bhuṅkṣva bhogānyathākāmaṃ bāndhavaiḥ paśya vatsa me /
LiPur, 2, 9, 43.2 tathaiva bhogasaṃskārairbhagavānantakāntakaḥ //
LiPur, 2, 21, 49.1 samarcanāya tattvasya tasya bhogeśvarasya vai /
LiPur, 2, 22, 82.2 bhuktvaiva vipulān bhogānihaiva dhanadhānyavān //
LiPur, 2, 24, 34.1 mūlena namaskāraṃ vijñāpyāvāhanasthāpanasaṃnirodhasānnidhyapādyācamanīyārghyagandhapuṣpadhūpanaivedyācamanīyahastodvartanamukhavāsādyupacārayuktaṃ brahmāṅgabhogamārgeṇa pūjayet //
LiPur, 2, 24, 40.1 bhogārthī bhogamāpnoti rājyārthī rājyamāpnuyāt /
LiPur, 2, 24, 40.1 bhogārthī bhogamāpnoti rājyārthī rājyamāpnuyāt /
LiPur, 2, 39, 9.2 aindrān bhogāṃściraṃ bhuktvā ruciraiśvaryavānbhavet //
Matsyapurāṇa
MPur, 4, 19.1 evaṃ śarīramāsādya bhuktvā bhogānaśeṣataḥ /
MPur, 11, 66.2 sarvabhogamaye gehe yathendrabhavane tathā //
MPur, 15, 19.2 lokāḥ kāmadughā nāma kāmabhogaphalapradāḥ //
MPur, 19, 7.2 daityatve bhogarūpeṇa paśutve ca tṛṇaṃ bhavet //
MPur, 19, 9.2 manuṣyatve 'nnapānāni nānābhogarasaṃ bhavet //
MPur, 33, 11.2 na kāmaye jarāṃ tāta kāmabhogapraṇāśinīm /
MPur, 70, 15.1 smarantyo vipulānbhogāndivyamālyānulepanān /
MPur, 72, 28.2 śūdrastūṣṇīṃ smaranbhaumamāste bhogavivarjitaḥ //
MPur, 103, 6.2 kiṃ no rājyena govinda kiṃ bhogairjīvitena vā //
MPur, 106, 39.2 bhuktvā tu vipulān bhogāṃstattīrthaṃ bhajate punaḥ //
MPur, 106, 42.2 bhuktvā tu vipulānbhogāṃstattīrthaṃ labhate punaḥ //
MPur, 107, 11.2 sa bhuktvā vipulānbhogāṃstattīrthaṃ smarate punaḥ //
MPur, 107, 16.2 bhuktvā tu vipulānbhogāṃstattīrthaṃ bhajate punaḥ //
MPur, 107, 19.2 bhuktvā tu vipulānbhogāṃstattīrthaṃ bhajate punaḥ //
MPur, 109, 5.1 gatiṃ ca paramāṃ divyāṃ bhogāṃścaiva yathepsitān /
MPur, 109, 19.1 dātā vai labhate bhogān gāṃ ca yatkarmaṇaḥ phalam /
MPur, 119, 30.1 lakṣayutsaṅgagato 'ṅghristu śeṣabhogapraśāyinaḥ /
MPur, 130, 26.1 divyabhogopabhogāni nānāratnayutāni ca /
MPur, 145, 19.2 manojñaistatra tairbhogaiḥ sukhino hyupapedire //
MPur, 154, 332.1 yadi hyasya śarīrasya bhogamicchasi sāṃpratam /
Nāradasmṛti
NāSmṛ, 2, 1, 39.2 rakṣaṇaṃ vardhanaṃ bhoga iti tasya vidhiḥ kramāt //
NāSmṛ, 2, 1, 76.2 āgamaḥ kāraṇaṃ tatra na bhogas tatra kāraṇam //
NāSmṛ, 2, 1, 77.1 anāgamaṃ bhujyate yan na tad bhogo 'tivartate /
NāSmṛ, 2, 1, 80.2 putreṇa so 'rthaḥ saṃśodhyo na taṃ bhogo 'tivartate //
NāSmṛ, 2, 1, 119.2 siddhir atrobhayasyāsya bhogo yady asti nānyathā //
NāSmṛ, 2, 11, 6.2 tatpradeśānumānāc ca pramāṇair bhogadarśanaiḥ //
NāSmṛ, 2, 11, 24.2 rājaprasādād anyatra na tadbhogaḥ paraṃ nayet //
Nāṭyaśāstra
NāṭŚ, 2, 89.1 latābandhāśca kartavyāścaritaṃ cātmabhogajam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 23, 19.0 pūrvottaraśarīreṣu bhogalopābhivyaktimātratvāt //
PABh zu PāśupSūtra, 5, 39, 48.0 yadāyaṃ puruṣo jarājarjaritaḥ kṛśaśarīraḥ śithilīkṛtanayanakapolanāsikābhrūdaśanāvaraṇaḥ krauñcajānuriva nirviṇṇo 'kṣidūṣikādiṣvapakarṣaṇādiṣv asamartho vihaṃga iva lūnapakṣo laṅghanaplavanadhāvanādiṣv asamarthaḥ pūrvātītāni bhogavyāyāmaśilpakarmāṇy anusmaramāṇaḥ smṛtivaikalyam āpanno 'vaśyaṃ kleśamanubhavati //
PABh zu PāśupSūtra, 5, 43, 13.0 patiḥ pālane patirdarśane bhoge ca //
Saṃvitsiddhi
SaṃSi, 1, 154.2 cirātivṛttāḥ prāgjanmabhogā na smṛtigocarāḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 40.2, 1.10 nirupabhogaṃ bhogarahitam /
SKBh zu SāṃKār, 40.2, 1.11 tat sūkṣmaśarīraṃ pitṛmātṛjena bāhyenopacayena kriyādharmagrahaṇād bhogeṣu samarthaṃ bhavatītyarthaḥ /
SKBh zu SāṃKār, 42.2, 1.3 śabdādyupalabdhir brahmādilokeṣu gandhādibhogāvāptiḥ /
SKBh zu SāṃKār, 43.2, 1.19 ataḥ kāryāśrayiṇa ucyante 'nnādiviṣayabhoganimittā jāyante /
Tantrākhyāyikā
TAkhy, 2, 315.1 bhogā īdṛśo me bhavantu //
Viṣṇupurāṇa
ViPur, 1, 12, 18.2 tataḥ samastabhogānāṃ tadante ceṣyate tapaḥ //
ViPur, 1, 12, 85.2 yauvane 'khilabhogāḍhyo darśanīyojjvalākṛtiḥ //
ViPur, 2, 8, 46.1 dināderdīrghahrasvatvaṃ tadbhogenaiva jāyate /
ViPur, 2, 12, 46.2 ityādikarmāśritamārgadṛṣṭaṃ bhūrādibhogāśca phalāni teṣām //
ViPur, 2, 13, 29.2 saṃtyaktarājyabhogarddhisvajanasyāpi bhūpateḥ //
ViPur, 3, 13, 15.2 anulepanapuṣpādibhogādanyatra pārthiva //
ViPur, 3, 14, 23.1 ratnavastramahīyānamahābhogādikaṃ vasu /
ViPur, 4, 2, 68.2 mano'nukūlabhakṣyabhojyānulepanavastrabhūṣaṇādibhogopabhogā mṛdūni śayanāni sarvasaṃpatsamavetam etad gārhasthyam /
ViPur, 4, 4, 68.1 tataḥ param asau strībhogaṃ tatyāja //
ViPur, 4, 15, 1.3 avāpa nihato bhogān aprāpyān amarair api //
ViPur, 4, 15, 7.1 rajodrekapreritaikāgramatis tadbhāvanāyogāt tato 'vāptavadhahaitukīṃ niratiśayām evākhilatrailokyādhikyakāriṇīṃ daśānanatve bhogasaṃpadam avāpa //
ViPur, 5, 17, 30.1 yatrāmbu vinyasya balirmanojñānavāpa bhogānvasudhātalasthaḥ /
ViPur, 5, 19, 26.1 bhuktvā ca bhogānvipulāṃstvamante matprasādajam /
ViPur, 5, 24, 3.1 bhuktvā divyānmahābhogānbhaviṣyasi mahākule /
ViPur, 6, 7, 9.2 rājyaṃ yāgāṃś ca vividhān bhogaiḥ puṇyakṣayaṃ tathā //
ViPur, 6, 7, 18.1 pañcabhūtātmakair bhogaiḥ pañcabhūtātmakaṃ vapuḥ /
ViPur, 6, 8, 61.1 jñānapravṛttiniyamaikyamayāya puṃso bhogapradānapaṭave triguṇātmakāya /
Viṣṇusmṛti
ViSmṛ, 5, 185.1 sāgamena tu bhogena bhuktaṃ samyag yadā tu yat /
ViSmṛ, 90, 29.1 yadīcched vipulān bhogāṃścandrasūryagrahopagān /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 24.1, 1.4 yo hy anena bhogenāparāmṛṣṭaḥ sa puruṣaviśeṣa īśvaraḥ /
YSBhā zu YS, 2, 5.1, 13.1 tathānātmany ātmakhyātir bāhyopakaraṇeṣu cetanācetaneṣu bhogādhiṣṭhāne vā śarīre puruṣopakaraṇe vā manasy anātmany ātmakhyātir iti //
YSBhā zu YS, 2, 6.1, 2.1 bhoktṛbhogyaśaktyor atyantavibhaktayor atyantāsaṃkīrṇayor avibhāgaprāptāviva satyāṃ bhogaḥ kalpate svarūpapratilambhe tu tayoḥ kaivalyam eva bhavati kuto bhoga iti //
YSBhā zu YS, 2, 6.1, 2.1 bhoktṛbhogyaśaktyor atyantavibhaktayor atyantāsaṃkīrṇayor avibhāgaprāptāviva satyāṃ bhogaḥ kalpate svarūpapratilambhe tu tayoḥ kaivalyam eva bhavati kuto bhoga iti //
YSBhā zu YS, 2, 13.1, 3.1 sa ca vipākas trividho jātir āyur bhoga iti //
YSBhā zu YS, 2, 13.1, 17.1 tasminn āyuṣi tenaiva karmaṇā bhogaḥ sampadyata iti //
YSBhā zu YS, 2, 13.1, 18.1 asau karmāśayo janmāyurbhogahetutvāt trivipāko 'bhidhīyata iti //
YSBhā zu YS, 2, 13.1, 20.1 dṛṣṭajanmavedanīyas tv ekavipākārambhī bhogahetutvād dvivipākārambhī vā bhogāyurhetutvān nandīśvaravan nahuṣavad veti //
YSBhā zu YS, 2, 13.1, 20.1 dṛṣṭajanmavedanīyas tv ekavipākārambhī bhogahetutvād dvivipākārambhī vā bhogāyurhetutvān nandīśvaravan nahuṣavad veti //
YSBhā zu YS, 2, 14.1, 1.1 te janmāyurbhogāḥ puṇyahetukāḥ sukhaphalā apuṇyahetukā duḥkhaphalā iti //
YSBhā zu YS, 2, 15.1, 8.1 yā bhogeṣv indriyāṇāṃ tṛpter upaśāntis tat sukham //
YSBhā zu YS, 2, 15.1, 10.1 na cendriyāṇāṃ bhogābhyāsena vaitṛṣṇyaṃ kartuṃ śakyam //
YSBhā zu YS, 2, 15.1, 12.1 yato bhogābhyāsam anu vivardhante rāgāḥ kauśalāni cendriyāṇām iti //
YSBhā zu YS, 2, 15.1, 13.1 tasmād anupāyaḥ sukhasya bhogābhyāsa iti //
YSBhā zu YS, 2, 16.1, 2.1 vartamānaṃ ca svakṣaṇe bhogārūḍham iti na tatkṣaṇāntare heyatām āpadyate //
YSBhā zu YS, 2, 18.1, 7.1 tat tu nāprayojanam api tu prayojanam urarīkṛtya pravartata iti bhogāpavargārthaṃ hi tad dṛśyaṃ puruṣasyeti //
YSBhā zu YS, 2, 18.1, 8.1 tatreṣṭāniṣṭaguṇasvarūpāvadhāraṇam avibhāgāpannaṃ bhogaḥ bhoktuḥ svarūpāvadhāraṇam apavarga iti //
YSBhā zu YS, 2, 18.1, 11.1 tāv etau bhogāpavargau buddhikṛtau buddhāv eva vartamānau kathaṃ puruṣe vyapadiśyete iti //
YSBhā zu YS, 2, 21.1, 2.1 tatsvarūpaṃ tu pararūpeṇa pratilabdhātmakaṃ bhogāpavargārthatāyāṃ kṛtāyāṃ puruṣeṇa na dṛśyata iti //
YSBhā zu YS, 2, 23.1, 2.1 tasmāt saṃyogād dṛśyasyopalabdhir yā sa bhogaḥ yā tu draṣṭuḥ svarūpopalabdhiḥ so 'pavargaḥ //
YSBhā zu YS, 2, 32.1, 12.1 syānnityamukto 'mṛtabhogabhāgī //
YSBhā zu YS, 3, 35.1, 3.1 tayor atyantāsaṃkīrṇayoḥ pratyayāviśeṣo bhogaḥ puruṣasya darśitaviṣayatvāt //
YSBhā zu YS, 3, 35.1, 4.1 sa bhogapratyayaḥ sattvasya parārthatvād dṛśyaḥ //
YSBhā zu YS, 3, 44.1, 23.1 athaiṣa pañcamaṃ rūpam arthavattvaṃ bhogāpavargārthatā guṇeṣvanvayinī guṇās tanmātrabhūtabhautikeṣv iti sarvam arthavat //
YSBhā zu YS, 4, 10.1, 5.1 tasmād anādivāsanānuviddham idaṃ cittaṃ nimittavaśāt kāścid eva vāsanāḥ pratilabhya puruṣasya bhogāyopāvartata iti //
YSBhā zu YS, 4, 12.1, 4.1 kiṃca bhogabhāgīyasya vāpavargabhāgīyasya vā karmaṇaḥ phalam utpitsu yadi nirupākhyam iti tad uddeśena tena nimittena kuśalānuṣṭhānaṃ na yujyate //
YSBhā zu YS, 4, 16.1, 1.5 tayoḥ saṃbandhād upalabdhiḥ puruṣasya bhoga iti //
Yājñavalkyasmṛti
YāSmṛ, 1, 316.1 bhogāṃś ca dadyād viprebhyo vasūni vividhāni ca /
YāSmṛ, 2, 27.1 āgamo 'bhyadhiko bhogād vinā pūrvakramāgatāt /
YāSmṛ, 2, 59.1 gopyādhibhoge no vṛddhiḥ sopakāre ca hāpite /
YāSmṛ, 2, 157.2 utpanne svāmino bhogas tadabhāve mahīpateḥ //
YāSmṛ, 2, 181.1 deśaṃ kālaṃ ca bhogaṃ ca jñātvā naṣṭe balābalam /
Śatakatraya
ŚTr, 1, 20.1 vidyā nāma narasya rūpam adhikaṃ pracchannaguptaṃ dhanaṃ vidyā bhogakarī yaśaḥsukhakarī vidyā gurūṇāṃ guruḥ /
ŚTr, 1, 43.1 dānaṃ bhogo nāśas tisro gatayo bhavanti vittasya /
ŚTr, 1, 48.1 ājñā kīrtiḥ pālanaṃ brāhmaṇānāṃ dānaṃ bhogo mitrasaṃrakṣaṇaṃ ca /
ŚTr, 3, 7.1 bhogā na bhuktā vayam eva bhuktāstapo na taptaṃ vayam eva taptāḥ /
ŚTr, 3, 10.1 nivṛttā bhogecchā puruṣabahumāno 'pi galitaḥ samānāḥ svaryātāḥ sapadi suhṛdo jīvitasamāḥ /
ŚTr, 3, 32.1 bhoge rogamayaṃ kule cyutibhayaṃ vitte nṛpālād bhayaṃ māne dainyabhayaṃ bale ripubhayaṃ rūpe jarāyā bhayam /
ŚTr, 3, 35.1 bhogās tuṅgataraṅgabhaṅgataralāḥ prāṇāḥ kṣaṇadhvaṃsinaḥ stokānyeva dināni yauvanasukhaṃ sphūrtiḥ priyāsu sthitā /
ŚTr, 3, 36.1 bhogā meghavitānamadhyavilasatsaudāminīcañcalā āyur vāyuvighaṭṭitābjapaṭalīlīnāmbuvad bhaṅguram /
ŚTr, 3, 37.1 āyuḥ kallolalolaṃ katipayadivasasthāyinī yauvanaśrīrarthāḥ saṅkalpakalpā ghanasamayataḍidvibhramā bhogapūgāḥ /
ŚTr, 3, 40.1 bhogā bhaṅguravṛttayo bahuvidhās tair eva cāyaṃ bhavastat kasyeha kṛte paribhramata re lokāḥ kṛtaṃ ceṣṭitaiḥ /
ŚTr, 3, 42.2 bhogaḥ ko 'pi sa eva ekaḥ paramo nityodito jṛmbhate bhoḥ sādho kṣaṇabhaṅgure tad itare bhoge ratiṃ mā kṛthāḥ //
ŚTr, 3, 42.2 bhogaḥ ko 'pi sa eva ekaḥ paramo nityodito jṛmbhate bhoḥ sādho kṣaṇabhaṅgure tad itare bhoge ratiṃ mā kṛthāḥ //
ŚTr, 3, 65.2 atītam ananusmarann api ca bhāvyasaṃkalpayannatarkitasamāgamānubhavāmi bhoga nāham //
ŚTr, 3, 72.2 yasyānuṣaṅgiṇa ime bhuvanādhipatyabhogādayaḥ kṛpaṇalokamatā bhavanti //
ŚTr, 3, 99.1 mātar lakṣmi bhajasva kaṃcid aparaṃ matkāṅkṣiṇī mā sma bhūrbhogeṣu spṛhayālavas tava vaśe kā niḥspṛhāṇām asi /
ŚTr, 3, 107.1 trailokyādhipatitvam eva virasaṃ yasmin mahāśāsane tallabdhvāsanavastramānaghaṭane bhoge ratiṃ mā kṛthāḥ /
ŚTr, 3, 107.2 bhogaḥ ko 'pi sa eka eva paramo nityoditā jṛmbhaṇe yatsvādād virasā bhavanti viṣayās trailokyarājyādayaḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 6, 3.1 saumye navāṅgakalagne ripubalabhogaṃ karoty asāhāryam /
Abhidhānacintāmaṇi
AbhCint, 1, 72.1 antarāyā dānalābhavīryabhogopabhogagāḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 3, 14.2 yadṛcchayāgato bhogo na duḥkhāya na tuṣṭaye //
Aṣṭāvakragīta, 4, 1.2 hantātmajñasya dhīrasya khelato bhogalīlayā /
Aṣṭāvakragīta, 16, 2.1 bhogaṃ karma samādhiṃ vā kuru vijña tathāpi te /
Aṣṭāvakragīta, 17, 5.1 yas tu bhogeṣu bhukteṣu na bhavaty adhivāsitaḥ /
Aṣṭāvakragīta, 17, 6.2 bhogamokṣanirākāṅkṣī viralo hi mahāśayaḥ //
Aṣṭāvakragīta, 18, 2.1 arjayitvākhilān arthān bhogān āpnoti puṣkalān /
Aṣṭāvakragīta, 18, 53.1 vilasanti mahābhogair viśanti girigahvarān /
Aṣṭāvakragīta, 18, 68.2 bhogamokṣanirākāṅkṣī sadā sarvatra nīrasaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 14, 26.2 vayaṃ vratair yac caraṇāpaviddhām āśāsmahe 'jāṃ bata bhuktabhogām //
BhāgPur, 3, 15, 45.2 pauṃsnaṃ vapur darśayānam ananyasiddhair autpattikaiḥ samagṛṇan yutam aṣṭabhogaiḥ //
BhāgPur, 3, 22, 34.2 yad ābhraṃśayituṃ bhogā na śekur bhagavatparam //
BhāgPur, 3, 27, 24.1 bhuktabhogā parityaktā dṛṣṭadoṣā ca nityaśaḥ /
BhāgPur, 4, 12, 13.2 bhogaiḥ puṇyakṣayaṃ kurvannabhogairaśubhakṣayam //
BhāgPur, 4, 12, 13.2 bhogaiḥ puṇyakṣayaṃ kurvannabhogairaśubhakṣayam //
BhāgPur, 4, 21, 11.3 ārabdhāneva bubhuje bhogānpuṇyajihāsayā //
BhāgPur, 4, 25, 37.2 mayopanītāngṛhṇānaḥ kāmabhogānśataṃ samāḥ //
BhāgPur, 10, 3, 40.2 grāmyānbhogān abhuñjāthāṃ yuvāṃ prāptamanorathau //
BhāgPur, 11, 2, 18.1 sa bhuktabhogāṃ tyaktvemāṃ nirgatas tapasā harim /
BhāgPur, 11, 10, 23.2 bhuñjīta devavat tatra bhogān divyān nijārjitān //
BhāgPur, 11, 11, 44.1 sthaṇḍile mantrahṛdayair bhogair ātmānam ātmani /
BhāgPur, 11, 17, 30.1 evaṃvṛtto gurukule vased bhogavivarjitaḥ /
BhāgPur, 11, 19, 23.1 madarthe 'rthaparityāgo bhogasya ca sukhasya ca /
Bhāratamañjarī
BhāMañj, 1, 954.2 tatkāmadhenunirdiṣṭāndivyānbhogānavāptavān //
BhāMañj, 5, 266.2 dāne viṣayabhoge ca dhanahīnaḥ karoti kim //
BhāMañj, 5, 271.2 bhoge pariṇatāṃ lakṣmīṃ kastyaktuṃ svayamīśvaraḥ //
BhāMañj, 5, 352.1 bandhubhogo vibhūtīnāṃ priyabhogo mṛgīdṛśām /
BhāMañj, 5, 352.1 bandhubhogo vibhūtīnāṃ priyabhogo mṛgīdṛśām /
BhāMañj, 5, 352.2 vidvadbhogaśca sūktīnāṃ satataṃ navayauvanam //
BhāMañj, 6, 120.1 trayīdharmajuṣaḥ svargabhogalābhakṣayākulāḥ /
BhāMañj, 13, 172.2 bhogāśayā kṛto yena gurubandhusutakṣayaḥ //
BhāMañj, 13, 718.1 nave vayasi bhogārhe naveṣu vibhaveṣu ca /
BhāMañj, 13, 752.1 bhuñjāno vividhānbhogānnirāhāro 'thavā kvacit /
BhāMañj, 13, 792.1 ahaṃkārapravṛttānāṃ bhogaiśvaryasukhārthinām /
BhāMañj, 13, 849.1 dravyatyāgaḥ karma hanti bhogatyāgo vratakriyām /
BhāMañj, 13, 963.2 māṃsamatsyamadhuprāyaṃ dhūrtairbhogāya kalpitam //
BhāMañj, 13, 1057.1 ratyai bhogā vimūḍhānāṃ sā duḥkhāya viyoginām /
BhāMañj, 13, 1058.1 satāṃ bhogaviyogeṣu nirvedo nāma jāyate /
BhāMañj, 13, 1159.1 saṅgatyāgaḥ padaṃ mukterbhogābhyāso gṛhaṃ śucaḥ /
BhāMañj, 13, 1397.2 uvāca bhogasaṃkalpabhaṅgaṃ mā me kṛthāḥ prabho //
BhāMañj, 13, 1410.2 maṅgalālaṃkṛtaḥ sragvī bhogaiḥ śuddhairmanoramaiḥ //
BhāMañj, 13, 1553.1 divyānbhogānmayā dṛṣṭvā pṛṣṭo vaivasvataḥ smayāt /
BhāMañj, 14, 60.1 tato bhogakṣaye garbhaṃ jarāyupariveṣṭitam /
BhāMañj, 16, 69.1 matirvibhūtayo bhogāḥ prabhāvāḥ śaktayo guṇāḥ /
Devīkālottarāgama
DevīĀgama, 1, 79.2 tathāpi bhogamicchantaḥ siddhimicchanti sādhakāḥ //
Garuḍapurāṇa
GarPur, 1, 40, 16.2 vastrālaṃkārabhogāṃśca hyaṅganyāsaṃ ca dhūpakam //
GarPur, 1, 51, 2.2 nyāyenopārjayedvittaṃ dānabhogaphalaṃ ca tat //
GarPur, 1, 51, 20.2 bhogakāmo hi śaśinaṃ balakāmaḥ samīraṇam //
GarPur, 1, 53, 9.1 bhuktabhogo gāyanebhyo dadyādveśyādikāsu ca /
GarPur, 1, 61, 4.2 viṣādāvasthabhogasthe jvarāvasthaṃ vyavasthitam //
GarPur, 1, 61, 6.1 śoko bhogo jvaraḥ kampaḥ sukhaṃ ceti kramātphalam /
GarPur, 1, 63, 9.2 bhogāḍhyāḥ samajaṭharā niḥsvāḥ syurghaṭasannibhāḥ //
GarPur, 1, 65, 24.1 samakakṣāśca bhogāḍhyā nimnakakṣā dhanojjhitāḥ /
GarPur, 1, 65, 61.1 nirmāṃsaiś cipiṭair bhogāḥ kṛpaṇā hrasvakarṇakāḥ /
GarPur, 1, 65, 71.1 dṛk snigdhā vipulā bhoge alpāyuradhikonnatā /
GarPur, 1, 89, 25.2 bhogairaśeṣairvidhivannāgaiḥ kāmānabhīpsubhiḥ //
GarPur, 1, 89, 26.2 tatraiva vidhivanmantrabhogasampatsamanvitaiḥ //
GarPur, 1, 89, 70.2 tasya tuṣṭā vayaṃ bhogānātmajaṃ dhyānamuttamam //
GarPur, 1, 114, 46.2 bhogāsvādeṣu viśvāsaṃ kaḥ prājñaḥ kartumarhati //
GarPur, 1, 114, 63.1 etadevānumanyeta bhogā hi kṣaṇabhaṅginaḥ /
Hitopadeśa
Hitop, 2, 103.2 upekṣā buddhihīnatvaṃ bhogo 'mātyasya dūṣaṇam //
Hitop, 2, 125.2 bhogasya bhājanaṃ rājā na rājā kāryabhājanam /
Hitop, 2, 162.3 guṇaghātinaś ca bhoge khalā na ca sukhāny avighnāni //
Kathāsaritsāgara
KSS, 1, 3, 19.2 ārādhito 'smi tenāyaṃ bhogārthaṃ nirmito bhuvi //
KSS, 1, 4, 132.2 rājye me bhuṅkṣva bhogāṃstvaṃ bhuktvā māṃ mā sma gā iti //
KSS, 1, 4, 135.2 bhogāya kāṇabhūte matsahitaḥ sakalasainyayutaḥ //
KSS, 1, 7, 55.1 vidyāḥ prāpnuhi bhogāṃśca bhuvi bhuṅkṣva tatastava /
KSS, 1, 7, 110.2 tyaktānyabhogalipsena tadgaṇatvaṃ mayā vṛtam //
KSS, 3, 1, 17.2 bhogān sa bubhuje rājā jigāya ca ripūn punaḥ //
KSS, 3, 3, 30.2 divyān sa rājā bubhuje bhogān bhūtalavarty api //
KSS, 3, 3, 92.1 tadduḥkhadahyamāno 'ntarvirakto bhogasaṃpadi /
KSS, 3, 4, 221.1 atiṣṭhadatha tatraiva divyaṃ bhogamavāpya saḥ /
KSS, 3, 4, 229.2 yukto divyena bhogena tvāmupaiṣyati cācirāt //
KSS, 3, 4, 376.2 muktvā divyamimaṃ bhogaṃ vastumujjayinīṃ priye //
KSS, 3, 5, 100.2 visasmāra yathābhīṣṭān api bhogān svadeśajān //
KSS, 3, 6, 175.2 prāpto mānuṣabhogārthī tvatsakāśaṃ tadājñayā //
KSS, 4, 1, 26.1 ity āptaśāpas tadbhītyā tyaktabhogaspṛho 'tha saḥ /
KSS, 4, 3, 37.2 durantā bhogatṛṣṇeva bhṛśaṃ jajvāla tasya sā //
KSS, 5, 1, 72.1 dṛṣṭā mayā ca sā bhogabhūmiḥ sukṛtakarmaṇām /
KSS, 5, 3, 68.2 candraprabhā śaktidevaṃ taistair bhogairupācarat //
KSS, 6, 1, 78.2 satyaṃ karmaiva balavad bhogadāyi śubhāśubham //
KSS, 6, 1, 209.2 śaśvad bhavet tadanurūpavicitrabhogaḥ sarvo hi nāma sasurāsura eṣa sargaḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 53.2 astaṃgate dinakare tu tadardhaśasyaṃ aiśvaryabhogamatulaṃ khalu cārdharātre //
Maṇimāhātmya
MaṇiMāh, 1, 18.2 bhogadā mokṣadāś caiva rogadoṣavighātakāḥ //
MaṇiMāh, 1, 28.2 dadāti vipulān bhogān jñānamārgaṃ sudurlabham //
MaṇiMāh, 1, 35.5 saṃgrāme jayate ripūn bahuvidhān bhogān maṇir yacchati //
Mātṛkābhedatantra
MBhT, 3, 1.2 sarvatrāhaṃ śrutā nātha bhogaṃ cendriyapuṣṭidam /
MBhT, 3, 1.3 bhogena mokṣam āpnoti kathaṃ vadasi yogabhṛt //
MBhT, 3, 2.2 bhogena labhate yogaṃ bhogena kulasādhanam /
MBhT, 3, 2.2 bhogena labhate yogaṃ bhogena kulasādhanam /
MBhT, 3, 2.3 bhogena siddhim āpnoti bhogena mokṣam āpnuyāt //
MBhT, 3, 2.3 bhogena siddhim āpnoti bhogena mokṣam āpnuyāt //
MBhT, 3, 3.1 tasmād bhogaṃ sadā kāryaṃ bāhyapūjā yathecchayā /
MBhT, 3, 40.2 suratvaṃ bhogamātreṇa surā tena prakīrtitā //
MBhT, 5, 4.2 bhogayogyaṃ pradātavyaṃ madhuparkaṃ sureśvari //
MBhT, 6, 26.2 bhogayogyaṃ pradātavyaṃ madhuparkaṃ yathocitam //
MBhT, 8, 16.2 bhogayogyaṃ pradātavyaṃ madhuparkaṃ sureśvari //
MBhT, 9, 8.2 bhogayogyaṃ pradātavyaṃ madhuparkaṃ nivedayet //
MBhT, 10, 18.1 yajñāvaśeṣabhogena sa yajñī nātra saṃśayaḥ /
MBhT, 12, 64.2 bhogayogyaṃ pradātavyaṃ madhuparkaṃ yathoditam //
MBhT, 14, 3.2 bhogas tu trividho devi divyavīrapaśukramāt /
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 14.2 bhogasāmyāvimokṣau ca yau neṣṭāv ātmavādibhiḥ //
MṛgT, Vidyāpāda, 4, 13.1 bhogasādhanamākṣipya kṛtvā kāraṇasaṃśrayam /
MṛgT, Vidyāpāda, 10, 7.2 bhogakriyāvidhau jantor nijaguḥ kartṛkārakam //
MṛgT, Vidyāpāda, 10, 13.2 bhogabhūmiṣu nā bhuṅkte bhogān kālānuvartinaḥ //
MṛgT, Vidyāpāda, 10, 15.1 sasādhanasya bhogasya karmatantratayā jaguḥ /
MṛgT, Vidyāpāda, 10, 16.1 bhogo 'rthaḥ sarvatattvānāṃ so 'pi karmanibandhanaḥ /
MṛgT, Vidyāpāda, 10, 30.1 vaśyākrāntis tatparijñānayogo bhogānicchā vighnasaṃghavyapāyaḥ /
MṛgT, Vidyāpāda, 10, 30.2 bhogāsaktir nyakkṛtir dehalabdhir vighnaś cārthāsteṣu sāṃsiddhikeṣu //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 1.1 jagato janmavaj jantucakrasya bhogopayogiparikarasahitasya paunaḥpunyena tattadvividhayoniṣu udbhāvanaṃ janma sthitis tadicchāniruddhasya sarvalokasya svagocare niyogaḥ sthāpanaṃ dhvaṃsa ādānaṃ jagadyonāv upasaṃhāraḥ tirobhāvo yathānurūpād bhogād apracyāvaḥ saṃrakṣaṇākhyayāny atroktaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 1.1 jagato janmavaj jantucakrasya bhogopayogiparikarasahitasya paunaḥpunyena tattadvividhayoniṣu udbhāvanaṃ janma sthitis tadicchāniruddhasya sarvalokasya svagocare niyogaḥ sthāpanaṃ dhvaṃsa ādānaṃ jagadyonāv upasaṃhāraḥ tirobhāvo yathānurūpād bhogād apracyāvaḥ saṃrakṣaṇākhyayāny atroktaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 3.1 svasaṃskārocitād bhogād apracyāvaḥ śarīriṇām //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 1.0 tasya ca viniyogasya vibhajanasya muktiḥ phalam anuṣaṅgataḥ anuniṣpannatayā muktir api vakṣyamāṇā bhautikadīkṣādibhiḥ samabhilaṣitabhogopabhogāt parataḥ parakaivalyāvirbhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 4.0 bhuktvā bhogān suciram amarastrīnikāyair upetāḥ srastotkaṇṭhāḥ śivapadaparaiśvaryabhājo bhavantīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 12.1 phalaṃ cehānyasarvadarśanadṛṣṭād bhogāpavargalakṣaṇāt phalāt prakṛṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 1.1 pramāṇaprameyavyavahārāṅgīkaraṇe sati advaitahānir ataḥ svābhyupagamavirodhaḥ tadapahnave tu niṣpramāṇakatvam kiṃca bhogasāmyam avimokṣaś cātmavādibhir anabhyupagatau doṣau prasajyete //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 2.1 sarvair evātmavādibhiḥ pratyakṣavirodhabhīrubhir dṛśyamānaṃ bhogavaicitryam avaśyābhyupeyam ātmanāṃ ca muktir eṣṭavyā niḥśreyasahetutayaiva śāstrāṇāṃ pravṛtteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 4.1 tathā na kartṛtvaṃ na karmāṇīty abhyupagamāt vicitraphaladāyināṃ pratiniyatajantukṛtatvena bhogapratiniyamakāriṇāṃ karmaṇām evābhāvād bhogasāmyaprasaṅgo durnivāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 4.1 tathā na kartṛtvaṃ na karmāṇīty abhyupagamāt vicitraphaladāyināṃ pratiniyatajantukṛtatvena bhogapratiniyamakāriṇāṃ karmaṇām evābhāvād bhogasāmyaprasaṅgo durnivāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 5.1 ātmanānātve hi kaścit duḥkhitaḥ kaścit sukhita iti bhogavaicitryam upapannaṃ nānyathā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 25.2 ajo hy eko juṣamāṇo 'nuśete jahāty enāṃ bhuktabhogām ajo 'nya iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 1.0 abhoktuḥ puruṣasya bhogāyatanena dehena bhogasādhanair indriyair bhoktavyair indriyārthair bhogena ca sukhaduḥkhavedanātmanā phalena kiṃ prayojanam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 1.0 abhoktuḥ puruṣasya bhogāyatanena dehena bhogasādhanair indriyair bhoktavyair indriyārthair bhogena ca sukhaduḥkhavedanātmanā phalena kiṃ prayojanam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 2.0 yataś cāsya bhogas tadadhikaraṇatatsādhanasahito 'sti ato bhoktṛtvam apahnotum aśakyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 20.0 tattadyoniśarīropabhogabhuktavicitrakarmakṣayatas tatsāmyād vā atyutkaṭamalaparipākavaśapravṛttaśaktipātāpasāritamalasyāvāptānugrahasya jantor nirastasamastapāśatvād āvirbhūtasarvārthatattvakartṛkasya muktātmanaḥ saṃsāryatāhetoḥ paśutvasyābhāvāc chivasvarūpa eva bhagavān bhavati na tu paśorivāsya kutsitabhavabhogopabhogahetur bhavatīti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 10.2 bhavabhoktṛbhogasādhanatadupādānādi yo vijānāti /
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 12.2, 1.0 etān kārakair bhogasādhanais tattvabhāvabhuvanādibhir yuktān svatejasā nijecchāśaktyā samyagadhiṣṭhāya svārthasiddhyartham ityātmīyasya vyāpārasya sampattaye yadvā svairātmabhir arthyata ityartho bhogāpavargalakṣaṇaḥ puruṣārthaḥ tasya niṣpattyarthaṃ niyojayati na tūnmattavat nāpy aprayojanaṃ prayojanānuddeśena mandasyāpyapravṛtteḥ naca krīḍārthaṃ rāgādivirahiṇas tadasaṃbhavāt nāpyātmanimittaṃ paripūrṇatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 12.2, 1.0 etān kārakair bhogasādhanais tattvabhāvabhuvanādibhir yuktān svatejasā nijecchāśaktyā samyagadhiṣṭhāya svārthasiddhyartham ityātmīyasya vyāpārasya sampattaye yadvā svairātmabhir arthyata ityartho bhogāpavargalakṣaṇaḥ puruṣārthaḥ tasya niṣpattyarthaṃ niyojayati na tūnmattavat nāpy aprayojanaṃ prayojanānuddeśena mandasyāpyapravṛtteḥ naca krīḍārthaṃ rāgādivirahiṇas tadasaṃbhavāt nāpyātmanimittaṃ paripūrṇatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 14.1, 1.0 ityante bhogasādhanaṃ tanukaraṇabhuvanādi upasaṃhṛtya kāraṇe māyākhye līnaṃ kṛtvā tac ca māyākhyaṃ kāraṇam antarnihitātmavrātamadhiṣṭhāya saṃsāriṇāṃ bhavādhvabhramaṇaśrāntānāṃ viśramārtham avatiṣṭhate niruddhavyāpārāṃs tāṃs tān karotītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 4.2 yo yatrābhilaṣed bhogānsa tatraiva niyojitaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 11.1, 2.0 tābhiḥ śarīrendriyajātyāyurbhogakāraṇaṃ karma dehabhājāṃ tatsvāpe pācayati phaladānonmukhamāpādayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 15.2, 1.0 yāni kila jñānāni malaśaktyāvṛtatvādbhoganiṣpādanāya vyañjakaṃ kalādyapekṣante tāni vyañjakasya kalādeḥ svalpaprakāśakaraṇāt tathāvidhavyañjanabhāji jñeyaviṣaye vyāghātavantyapi bhavanti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 1.2, 3.0 viśvasya jagato nimittaṃ pravartanaheturātmā tadbhogasādhanāya tanukaraṇabhuvanādīnāmutpatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 5.2, 1.0 yadi hy aṇur anādyavidyoparuddhacicchaktir na bhavet tadānīṃ nityavyāpakacicchaktyāspadatve satyapi kathaṃ bhavāvasthāyāṃ bhogalakṣaṇasyārthasya niṣpattaye paśoridaṃ pāśavaṃ paśūcitaṃ kalādyuttejanaṃ svasāmarthyasyānviṣyaty apekṣate muktinimittaṃ ca kathaṃ śāmbhavaṃ balam anveṣate nānyathā balaṃ pratīkṣate pāśānabhyupagame sati svabhāvata evāmalacitsvarūpatvāt tadanveṣaṇasyānarthakyāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 4.0 yasmācca pratipuruṣanaiyatyam na hi śarīrendriyaviṣayāṇāṃ sādhāraṇyaṃ bhogasāmyaprasaṅgāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 5.0 yataśca tat saṃtatatvaṃ tattatprāṇisaṃtatatvena kila janmāntare 'pi śarīrendriyādi sthitaṃ yathā jātyāyurbhogapradebhyaḥ karmabhyaḥ āyuḥpradasyopakṣīṇatvāt mṛtasyāpi tasyaiva jātibhogade karmaṇī saṃtatyā tv avatiṣṭhete na tv anyam upasarpataḥ tābhyāṃ ca tattajjātidehendriyayogaḥ kriyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 5.0 yataśca tat saṃtatatvaṃ tattatprāṇisaṃtatatvena kila janmāntare 'pi śarīrendriyādi sthitaṃ yathā jātyāyurbhogapradebhyaḥ karmabhyaḥ āyuḥpradasyopakṣīṇatvāt mṛtasyāpi tasyaiva jātibhogade karmaṇī saṃtatyā tv avatiṣṭhete na tv anyam upasarpataḥ tābhyāṃ ca tattajjātidehendriyayogaḥ kriyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 5.2, 2.1 sṛṣṭāv iti sṛṣṭisamanantaram evāsya yathāsvaṃ bhogaḥ pravartate ante ca saṃhāre māyāyāṃ saṃskārarūpatayā vartate /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 4.2, 2.0 tasyā anugrāhakaṃ samarthakaṃ kalākhyaṃ tattvaṃ harati bhogamuktyartham adhovartino 'ṇūn iti haro 'nanteśaḥ māyāṃ vikṣobhya prasavonmukhīṃ kṛtvā kurute abhivyanaktītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 7.2, 1.0 jantoranāsāditabhogasyāṇoryo bhogakriyāvidhis tasminnutpādye iti anena prāguktena prakāreṇa etat ātmakalākhyaṃ kartṛkārakaṃ nijagur upadidiśur guravaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 7.2, 1.0 jantoranāsāditabhogasyāṇoryo bhogakriyāvidhis tasminnutpādye iti anena prāguktena prakāreṇa etat ātmakalākhyaṃ kartṛkārakaṃ nijagur upadidiśur guravaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 13.2, 1.0 ityevam uktanītyā kalottejitakartṛtvaḥ san pravṛtto bhogodyuktaḥ nā puruṣaḥ kālenānuvartinas tāsu tāsu bhogabhūmiṣu sukhaduḥkhādirūpān bhogān bhuṅkte //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 13.2, 1.0 ityevam uktanītyā kalottejitakartṛtvaḥ san pravṛtto bhogodyuktaḥ nā puruṣaḥ kālenānuvartinas tāsu tāsu bhogabhūmiṣu sukhaduḥkhādirūpān bhogān bhuṅkte //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 15.2, 1.0 avaśyaṃ tāvad bhogas tatsādhanāni ca bhoktuḥ karmādhīnāni tadapekṣāṃ vinā bhogavaicitryasyānupapatter ityuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 15.2, 1.0 avaśyaṃ tāvad bhogas tatsādhanāni ca bhoktuḥ karmādhīnāni tadapekṣāṃ vinā bhogavaicitryasyānupapatter ityuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 16.2, 1.0 mā bhūn niyatitattvaṃ tadanyānyapi bhogasādhanāni tattvāni karmanibandhanānyeva teṣāṃ cāvaśyaṃ karmāpekṣitvāt karmaiva kevalaṃ bhogasādhanam astu yadvinā anyāni akiṃcitkārīṇi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 16.2, 1.0 mā bhūn niyatitattvaṃ tadanyānyapi bhogasādhanāni tattvāni karmanibandhanānyeva teṣāṃ cāvaśyaṃ karmāpekṣitvāt karmaiva kevalaṃ bhogasādhanam astu yadvinā anyāni akiṃcitkārīṇi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 30.2, 2.0 kiṃ kimityatrāha vaśyākrāntirityādi vaśyākrāntiḥ sāṃsiddhikād dharmāt tatparijñānayogas tādṛgvidhājjñānāt bhogeṣvanabhilāṣo vairāgyāt vighnasamūhāpagama aiśvaryāt bhogeṣvāsaktiḥ sāṃsiddhikād adharmāt nyakkṛtir nyakkāras tathāvidhād ajñānāt dehalabdhir avairāgyāt kāryeṣu vighno'naiśvaryāditi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 30.2, 2.0 kiṃ kimityatrāha vaśyākrāntirityādi vaśyākrāntiḥ sāṃsiddhikād dharmāt tatparijñānayogas tādṛgvidhājjñānāt bhogeṣvanabhilāṣo vairāgyāt vighnasamūhāpagama aiśvaryāt bhogeṣvāsaktiḥ sāṃsiddhikād adharmāt nyakkṛtir nyakkāras tathāvidhād ajñānāt dehalabdhir avairāgyāt kāryeṣu vighno'naiśvaryāditi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 4.2 bhogabhūmiṣu nā bhuṅkte bhogān kālānuvartinaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 8.0 satyaṃ kiṃtu bhogaikasādhanatvavivakṣayaivam uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 5.0 bhogābhiṣvaṅgahetunā rāgeṇa bhojakena ca bhāvyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 6.0 na ca bhogyasya bhogahetoścābhedaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 17.1, 2.2 bhogo'rthaḥ sarvatattvānāṃ so'pi karmanibandhanaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 17.1, 5.0 tasmāt tanukaraṇabhogādivaicitryamātra eva caritārthatvāt kāryāntare pramāṇābhāvācca na karmaṇo rāgakāryasaṃpādakatvam api tu uktaprayojanaḥ kalājanyo rāgaḥ siddhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 9.2, 1.0 ātmano bhokturindriyair bhogasādhanairarthaiśca śabdādibhirbhogyaiḥ saṃnikarṣe satyapi sarveṣāṃ devānāmindriyāṇāṃ yasmānna pravṛttiḥ apitu kasyacideva ato yattadindriyaṃ pravṛttaṃ tasya pravṛttau kārakamastīti yuktito'numānādavasīyate //
Narmamālā
KṣNarm, 2, 16.1 bhogasaubhāgyayaśasāṃ prasiddhipratipādanam /
KṣNarm, 3, 9.2 sajjīkṛtaṃ śrīsacivairbhogamitrairniyoginaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 152.0 tasmātkāvye doṣābhāvaguṇālaṃkāramayatvalakṣaṇena nāṭye caturvidhābhinayarūpeṇa nibiḍanijamohasaṃkaṭakāriṇā vibhāvādisādhāraṇīkaraṇātmanābhidhāto dvitīyenāṃśena bhāvakatvavyāpāreṇa bhāvyamāno raso 'nubhavasmṛtyādivilakṣaṇena rajastamo'nuvedhavaicitryabalād drutivistāravikāsalakṣaṇena sattvodrekaprakāśānandamayanijasaṃvidviśrāntilakṣaṇena parabrahmāsvādasavidhena bhogena paraṃ bhujyata iti //
NŚVi zu NāṭŚ, 6, 32.2, 154.0 pratītyādivyatiriktaśca saṃsāre ko bhoga iti na vidmaḥ //
Rasahṛdayatantra
RHT, 1, 9.1 bhūtalavidheyatāyāḥ phalamarthāste ca vividhabhogaphalāḥ /
RHT, 1, 9.2 bhogāḥ santi śarīre tadanityamaho vṛthā sakalam //
RHT, 1, 10.1 iti dhanaśarīrabhogān matvānityān sadaiva yatanīyam /
RHT, 18, 46.2 puṃstvāderucchrāyaprado bhūtvā bhogāndatte //
Rasaratnasamuccaya
RRS, 1, 38.1 bhūtalavidheyatāyāḥ phalamarthāste ca vividhabhogaphalāḥ /
RRS, 1, 38.2 bhogāśca santi śarīre tadanityamato vṛthā sakalam //
RRS, 1, 39.1 iti dhanaśarīrabhogānmatvānityānsadaiva yatanīyam /
RRS, 6, 54.2 caranti sarvalokeṣu nityā bhogaparāyaṇāḥ //
Rasaratnākara
RRĀ, R.kh., 5, 21.2 śarīrakāntijanakā bhogadā vajrayoṣitaḥ //
RRĀ, Ras.kh., 3, 220.2 bhuñjānaḥ sarvabhogāṃśca yogināṃ sa priyo bhavet /
RRĀ, V.kh., 4, 163.1 tārasya rañjanamidaṃ sukhabhogahetuṃ kṛtvā vivekamatibhirbhuvane janānām /
RRĀ, V.kh., 15, 128.2 jīrṇe raṃjanasāraṇāmukhamatho baddhvātha baddhvā rasaṃ kuryātkāṃcanamabhramerusadṛśaṃ dānāya bhogāya vai //
RRĀ, V.kh., 18, 133.2 bhuñjāno divyabhogāṃśca krīḍate bhairavo yathā //
Rasendracintāmaṇi
RCint, 1, 13.0 tatrādyayoḥ kevalaṃ pakvakaṣāyāṇāmapi kathañcana sādhyatvāccarame tu punarbhogalolupānām apyadhikāritvāttābhyāṃ samīcīno'yamiti kasya na pratibhāti //
RCint, 8, 247.1 bhojyaṃ yojyaṃ yatheṣṭaṃ lalitalalanayā dīyamānaṃ mudā yacchṛṅgārābhreṇa kāmī yuvatijanaśatāṃ bhogayogādatuṣṭaḥ /
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 2.2 yogād ardhanimīlitāmbujavaśāt sambhogabhogetarāvasthādvaṃdvabhavānubhūtijanitakrīḍāsukhāny anvabhūt //
Rasārṇava
RArṇ, 1, 57.1 siddhyupāyopadeśo'yam ubhayorbhogamokṣadaḥ /
RArṇ, 12, 337.3 krīḍate khecarair bhogaiḥ svecchayā śivatāṃ vrajet //
Ratnadīpikā
Ratnadīpikā, 1, 50.1 śarīrakāntijanakā bhogadā bahuyoṣitaḥ /
Rājamārtaṇḍa
RājMār zu YS, 3, 44.1, 5.0 arthavattvaṃ teṣveva guṇeṣu bhogāpavargasampādanākhyā śaktiḥ //
RājMār zu YS, 3, 51.1, 8.0 saṅgakaraṇe punarviṣayabhoge nipatati //
Rājanighaṇṭu
RājNigh, Śālyādivarga, 4.2 tasmād eṣāṃ yeṣu bhogopayogās tānyasmābhir vyākriyante kiyanti //
RājNigh, Rogādivarga, 70.2 pādonaṃ syādbhojanaṃ bhogamanyadvidyāccheṣaṃ vātadoṣaprasūtyai //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 6.2 iti dhanaśarīrabhogānmatvā nityān sadaiva yatanīyam /
SDS, Rāseśvaradarśana, 43.3 prāpyate yena talliṅgaṃ bhogārogyāmṛtāmaram iti //
Smaradīpikā
Smaradīpikā, 1, 50.1 padminī svalpabhogā ca laghubhogā ca citriṇī /
Smaradīpikā, 1, 50.1 padminī svalpabhogā ca laghubhogā ca citriṇī /
Smaradīpikā, 1, 50.2 śaṅkhinī bahubhogā ca gajabhogā ca hastinī //
Smaradīpikā, 1, 50.2 śaṅkhinī bahubhogā ca gajabhogā ca hastinī //
Spandakārikā
SpandaKār, Tṛtīyo niḥṣyandaḥ, 18.1 bhuṅkte paravaśo bhogaṃ tadbhāvātsaṃsaredataḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 20.2, 8.0 bhūrūpādipañcakātmakaṃ meyapadaṃ tatra carantyo bhūcaryas tadā bhogamayyā āśyānībhāvatayā tanmayatvamāpannāḥ bhūcaryaḥ suprabuddhasya citprakāśaśarīratayātmānaṃ darśayantya itareṣāṃ sarvato 'py avacchinnatāṃ prathayantyaḥ sthitāḥ ity evaṃ pramātrantaḥkaraṇabahiṣkaraṇaprameyarūpatayaiva tāni catvāri cakrāṇi guṇādispandamayāny aprabuddhabuddhīṃl laukikāṃs tathā bindunādādiprathāmātrasaṃtuṣṭān yoginas tattattvaprasararūpe saṃsāre pātayanti //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 16.0 tathā dīkṣādipravṛttānām ācāryādīnāṃ karaṇarūpāḥ sarve mantrās tatspandatattvarūpaṃ balam ākramya anuprāṇakatvena avaṣṭabhya ācāryādīnām eva sambandhinārādhakacittena saha mokṣabhogasādhanādyadhikārāya pravartante tatraiva śāntavācakaśabdātmakaśarīrarūpā ata eva ca nirañjanāḥ śuddhāḥ samyak pralīyante viśrāmyanti //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 18.2, 1.0 puryaṣṭakotthitaṃ bhogaṃ bhuṅkte //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 18.2, 2.0 yata eva pratyayeṣu sukhādipratyayodbhavaḥ ata evāsau pratyayodbhavāt paśuḥ paravaśaḥ śabdānuvedhakrameṇa pade pade brāhmyādidevībhir ākṣipyamāṇaḥ na tu suprabuddhavat svatantraḥ tasya puryaṣṭakasya bhāvādeva punaḥpunarudbodhitavicitravāsanaḥ saṃsaret tattadbhogocitabhogāyatanāni śarīrāṇyarjayitvā gṛhṇāti cotsṛjati ca //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 18.2, 2.0 yata eva pratyayeṣu sukhādipratyayodbhavaḥ ata evāsau pratyayodbhavāt paśuḥ paravaśaḥ śabdānuvedhakrameṇa pade pade brāhmyādidevībhir ākṣipyamāṇaḥ na tu suprabuddhavat svatantraḥ tasya puryaṣṭakasya bhāvādeva punaḥpunarudbodhitavicitravāsanaḥ saṃsaret tattadbhogocitabhogāyatanāni śarīrāṇyarjayitvā gṛhṇāti cotsṛjati ca //
Tantrasāra
TantraS, 3, 33.0 māyāyāṃ punaḥ sphaṭībhūtabhedavibhāgā māyīyavarṇatāṃ bhajante ye paśyantīmadhyamāvaikharīṣu vyāvahārikatvam āsādya bahīrūpatattvasvabhāvatāpattiparyantāḥ te ca māyīyā api śarīrakalpatvena yadā dṛśyante yadā ca teṣām uktanayair etaiḥ jīvitasthānīyaiḥ śuddhaiḥ parāmarśaiḥ pratyujjīvanaṃ kriyate tadā te savīryā bhavanti te ca tādṛśā bhogamokṣapradāḥ ity evaṃ sakalaparāmarśaviśrāntimātrarūpaṃ pratibimbitasamastatattvabhūtabhuvanabhedam ātmānaṃ paśyato nirvikalpatayā śāṃbhavena samāveśena jīvanmuktatā //
TantraS, 4, 27.0 tatra parameśvaraḥ pūrṇasaṃvitsvabhāvaḥ pūrṇataiva asya śaktiḥ kulaṃ sāmarthyam ūrmiḥ hṛdayaṃ sāraṃ spandaḥ vibhūtiḥ trīśikā kālī karṣaṇī caṇḍī vāṇī bhogo dṛk nityā ityādibhiḥ āgamabhāṣābhiḥ tattadanvarthapravṛttābhiḥ abhidhīyate tena tena rūpeṇa dhyāyināṃ hṛdi āstām iti //
TantraS, 8, 18.0 iyati sākṣāt śivaḥ kartā aśuddhaṃ punar adhvānam anantāparanāmāghoreśaḥ sṛjati īśvarecchāvaśena prakṣubdhabhogalolikānām aṇūnāṃ bhogasiddhyartham //
TantraS, 8, 18.0 iyati sākṣāt śivaḥ kartā aśuddhaṃ punar adhvānam anantāparanāmāghoreśaḥ sṛjati īśvarecchāvaśena prakṣubdhabhogalolikānām aṇūnāṃ bhogasiddhyartham //
TantraS, 8, 24.0 pralayakevalasya tu jṛmbhamāṇa eva āsta iti malopodbalitaṃ karma saṃsāravaicitryabhoge nimittam iti tadbhogavāsanānuviddhānām aṇūnāṃ bhogasiddhaye śrīmān aghoreśaḥ sṛjati iti yuktam uktaṃ malasya ca prakṣobha īśvarecchābalād eva jaḍasya svataḥ kutracid api asāmarthyāt //
TantraS, 8, 24.0 pralayakevalasya tu jṛmbhamāṇa eva āsta iti malopodbalitaṃ karma saṃsāravaicitryabhoge nimittam iti tadbhogavāsanānuviddhānām aṇūnāṃ bhogasiddhaye śrīmān aghoreśaḥ sṛjati iti yuktam uktaṃ malasya ca prakṣobha īśvarecchābalād eva jaḍasya svataḥ kutracid api asāmarthyāt //
TantraS, 8, 24.0 pralayakevalasya tu jṛmbhamāṇa eva āsta iti malopodbalitaṃ karma saṃsāravaicitryabhoge nimittam iti tadbhogavāsanānuviddhānām aṇūnāṃ bhogasiddhaye śrīmān aghoreśaḥ sṛjati iti yuktam uktaṃ malasya ca prakṣobha īśvarecchābalād eva jaḍasya svataḥ kutracid api asāmarthyāt //
TantraS, 9, 51.0 kiṃca yasya yad yadā rūpaṃ sphuṭaṃ sthiram anubandhi tat jāgrat tasyaiva tadviparyayaḥ svapnaḥ yaḥ layākalasya bhogaḥ sarvāvedanaṃ suṣuptaṃ yo vijñānākalasya bhogaḥ bhogyābhinnīkaraṇaṃ turyaṃ mantrādīnāṃ sa bhogaḥ bhāvānāṃ śivābhedas turyātītaṃ sarvātītam //
TantraS, 9, 51.0 kiṃca yasya yad yadā rūpaṃ sphuṭaṃ sthiram anubandhi tat jāgrat tasyaiva tadviparyayaḥ svapnaḥ yaḥ layākalasya bhogaḥ sarvāvedanaṃ suṣuptaṃ yo vijñānākalasya bhogaḥ bhogyābhinnīkaraṇaṃ turyaṃ mantrādīnāṃ sa bhogaḥ bhāvānāṃ śivābhedas turyātītaṃ sarvātītam //
TantraS, 9, 51.0 kiṃca yasya yad yadā rūpaṃ sphuṭaṃ sthiram anubandhi tat jāgrat tasyaiva tadviparyayaḥ svapnaḥ yaḥ layākalasya bhogaḥ sarvāvedanaṃ suṣuptaṃ yo vijñānākalasya bhogaḥ bhogyābhinnīkaraṇaṃ turyaṃ mantrādīnāṃ sa bhogaḥ bhāvānāṃ śivābhedas turyātītaṃ sarvātītam //
TantraS, 11, 3.0 tatra kecit āhuḥ jñānābhāvāt ajñānamūlaḥ saṃsāraḥ tadapagame jñānodayāt śaktipāta iti teṣāṃ samyak jñānodaya eva vikṛta iti vācyam karmajanyatve karmaphalavat bhogatvaprasaṅge bhogini ca śaktipātābhyupagatau atiprasaṅgaḥ īśvarecchānimittatve tu jñānodayasya anyonyāśrayatā vaiyarthyaṃ ca īśvare rāgādiprasaṅgaḥ viruddhayoḥ karmaṇoḥ samabalayoḥ anyonyapratibandhe karmasāmyaṃ tataḥ śaktipāta iti cet na kramikatve virodhāyogāt virodhe 'pi anyasya aviruddhasya karmaṇo bhogadānaprasaṅgāt aviruddhakarmāpravṛttau tadaiva dehapātaprasaṅgāt jātyāyuṣpradaṃ karma na pratibadhyate bhogapradam eva tu pratibadhyate iti cet kutaḥ tatkarmasadbhāve yadi śaktiḥ patet tarhi sā bhogapradāt kiṃ bibhiyāt //
TantraS, 11, 3.0 tatra kecit āhuḥ jñānābhāvāt ajñānamūlaḥ saṃsāraḥ tadapagame jñānodayāt śaktipāta iti teṣāṃ samyak jñānodaya eva vikṛta iti vācyam karmajanyatve karmaphalavat bhogatvaprasaṅge bhogini ca śaktipātābhyupagatau atiprasaṅgaḥ īśvarecchānimittatve tu jñānodayasya anyonyāśrayatā vaiyarthyaṃ ca īśvare rāgādiprasaṅgaḥ viruddhayoḥ karmaṇoḥ samabalayoḥ anyonyapratibandhe karmasāmyaṃ tataḥ śaktipāta iti cet na kramikatve virodhāyogāt virodhe 'pi anyasya aviruddhasya karmaṇo bhogadānaprasaṅgāt aviruddhakarmāpravṛttau tadaiva dehapātaprasaṅgāt jātyāyuṣpradaṃ karma na pratibadhyate bhogapradam eva tu pratibadhyate iti cet kutaḥ tatkarmasadbhāve yadi śaktiḥ patet tarhi sā bhogapradāt kiṃ bibhiyāt //
TantraS, 11, 3.0 tatra kecit āhuḥ jñānābhāvāt ajñānamūlaḥ saṃsāraḥ tadapagame jñānodayāt śaktipāta iti teṣāṃ samyak jñānodaya eva vikṛta iti vācyam karmajanyatve karmaphalavat bhogatvaprasaṅge bhogini ca śaktipātābhyupagatau atiprasaṅgaḥ īśvarecchānimittatve tu jñānodayasya anyonyāśrayatā vaiyarthyaṃ ca īśvare rāgādiprasaṅgaḥ viruddhayoḥ karmaṇoḥ samabalayoḥ anyonyapratibandhe karmasāmyaṃ tataḥ śaktipāta iti cet na kramikatve virodhāyogāt virodhe 'pi anyasya aviruddhasya karmaṇo bhogadānaprasaṅgāt aviruddhakarmāpravṛttau tadaiva dehapātaprasaṅgāt jātyāyuṣpradaṃ karma na pratibadhyate bhogapradam eva tu pratibadhyate iti cet kutaḥ tatkarmasadbhāve yadi śaktiḥ patet tarhi sā bhogapradāt kiṃ bibhiyāt //
TantraS, 11, 3.0 tatra kecit āhuḥ jñānābhāvāt ajñānamūlaḥ saṃsāraḥ tadapagame jñānodayāt śaktipāta iti teṣāṃ samyak jñānodaya eva vikṛta iti vācyam karmajanyatve karmaphalavat bhogatvaprasaṅge bhogini ca śaktipātābhyupagatau atiprasaṅgaḥ īśvarecchānimittatve tu jñānodayasya anyonyāśrayatā vaiyarthyaṃ ca īśvare rāgādiprasaṅgaḥ viruddhayoḥ karmaṇoḥ samabalayoḥ anyonyapratibandhe karmasāmyaṃ tataḥ śaktipāta iti cet na kramikatve virodhāyogāt virodhe 'pi anyasya aviruddhasya karmaṇo bhogadānaprasaṅgāt aviruddhakarmāpravṛttau tadaiva dehapātaprasaṅgāt jātyāyuṣpradaṃ karma na pratibadhyate bhogapradam eva tu pratibadhyate iti cet kutaḥ tatkarmasadbhāve yadi śaktiḥ patet tarhi sā bhogapradāt kiṃ bibhiyāt //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
TantraS, 11, 7.0 sa cāyaṃ śaktipāto navadhā tīvramadhyamandasya utkarṣamādhyasthyanikarṣaiḥ punas traividhyāt tatra utkṛṣṭatīvrāt tadaiva dehapāte parameśatā madhyatīvrāt śāstrācāryānapekṣiṇaḥ svapratyayasya prātibhajñānodayaḥ yadudaye bāhyasaṃskāraṃ vinaiva bhogāpavargapradaḥ prātibho gurur ity ucyate tasya hi na samayyādikalpanā kācit atrāpi tāratamyasadbhāvaḥ icchāvaicitryāt iti saty api prātibhatve śāstrādyapekṣā saṃvādāya syād api iti nirbhittisabhittyādibahubhedatvam ācāryasya prātibhasyāgameṣu uktam sarvathā pratibhāṃśo balīyān tatsaṃnidhau anyeṣām anadhikārāt //
TantraS, 11, 13.0 tīvrās tridhā utkṛṣṭamadhyāt śaktipātāt kṛtadīkṣāko 'pi svātmanaḥ śivatāyāṃ na tathā dṛḍhapratipattiḥ bhavati pratipattiparipākakrameṇa tu dehānte śiva eva madhyamadhyāt tu śivatotsuko 'pi bhogaprepsuḥ bhavati iti tathaiva dīkṣāyāṃ jñānabhājanam sa ca yogābhyāsalabdham anenaiva dehena bhogaṃ bhuktvā dehānte śiva eva //
TantraS, 11, 13.0 tīvrās tridhā utkṛṣṭamadhyāt śaktipātāt kṛtadīkṣāko 'pi svātmanaḥ śivatāyāṃ na tathā dṛḍhapratipattiḥ bhavati pratipattiparipākakrameṇa tu dehānte śiva eva madhyamadhyāt tu śivatotsuko 'pi bhogaprepsuḥ bhavati iti tathaiva dīkṣāyāṃ jñānabhājanam sa ca yogābhyāsalabdham anenaiva dehena bhogaṃ bhuktvā dehānte śiva eva //
TantraS, 11, 14.0 nikṛṣṭamadhyāt tu dehāntareṇa bhogaṃ bhuktvā śivatvam eti iti //
TantraS, 11, 15.0 madhyas tu tridhā bhogotsukatā yadā pradhānabhūtā tadā mandatvaṃ pārameśvaramantrayogopāyatayā yatas tatra autsukyam pārameśamantrayogādeś ca yato mokṣaparyantatvam ataḥ śaktipātarūpatā //
TantraS, Caturdaśam āhnikam, 16.0 tata itthaṃ vicārayet bhogecchoḥ śubhaṃ na śodhayet //
TantraS, Caturdaśam āhnikam, 22.0 tato yadi bhogecchuḥ syāt tato yatraiva tattve bhogecchā asya bhavati tatraiva samastavyastatayā yojayet //
TantraS, Caturdaśam āhnikam, 22.0 tato yadi bhogecchuḥ syāt tato yatraiva tattve bhogecchā asya bhavati tatraiva samastavyastatayā yojayet //
TantraS, Caturdaśam āhnikam, 27.0 bhogecchoḥ bhogasthāne yojanikārtham aparā śuddhatattvasṛṣṭyartham anyā //
TantraS, Viṃśam āhnikam, 35.0 tatra madhye guruḥ tadāvaraṇakrameṇa gurvādisamayyantaṃ vīraḥ śaktiḥ iti krameṇa ity evaṃ cakrasthityā vā paṅktisthityā vā āsīta tato gandhadhūpapuṣpādibhiḥ krameṇa pūjayet tataḥ pātraṃ sadāśivarūpaṃ dhyātvā śaktyamṛtadhyātena āsavena pūrayitvā tatra bhoktrīṃ śaktiṃ śivatayā pūjayitvā tayaiva devatācakratarpaṇaṃ kṛtvā naraśaktiśivātmakatritayamelakaṃ dhyātvā āvaraṇāvataraṇakrameṇa mokṣabhogaprādhānyaṃ bahir antaś ca tarpaṇaṃ kuryāt punaḥ pratisaṃcaraṇakrameṇa evaṃ pūrṇaṃ bhramaṇaṃ cakraṃ puṣṇāti //
TantraS, Dvāviṃśam āhnikam, 21.1 nijanijabhogābhogapravikāsamayasvarūpaparimarśe /
Tantrāloka
TĀ, 1, 123.2 avacchedānavacchidbhyāṃ bhogamokṣārthibhirjanaiḥ //
TĀ, 1, 318.1 prayojanaṃ bhogamokṣadānenātra vidhiḥ sphuṭaḥ /
TĀ, 4, 19.1 bhoge rajyeta durbuddhistadvanmokṣe 'pi rāgataḥ /
TĀ, 4, 23.1 na tu saṃtoṣataḥ sveṣu bhogeṣvāśīḥpravartanāt /
TĀ, 4, 156.2 pūrvaṃ hi bhogātpaścādvā śaṅkeyaṃ vyavatiṣṭhate //
TĀ, 4, 170.1 tato 'ntaḥsthitasarvātmabhāvabhogoparāgiṇī /
TĀ, 5, 2.2 abhīṣṭe vastuni prāptirniścitā bhogamokṣayoḥ //
TĀ, 5, 126.1 artheṣu tadbhogavidhau tadutthe duḥkhe sukhe vā galitābhiśaṅkam /
TĀ, 6, 68.2 madhyāhnamadhyaniśayorabhijinmokṣabhogadā //
TĀ, 8, 29.1 tatra bhīmairlokapuruṣaiḥ pīḍyante bhogaparyantam /
TĀ, 8, 36.2 anyathā ye tu vartante tadbhoganiratātmakāḥ //
TĀ, 8, 78.2 bhārataṃ navasāhasraṃ cāpavatkarmabhogabhūḥ //
TĀ, 8, 79.2 harikinnaravarṣe ca bhogabhūrna tu karmabhūḥ //
TĀ, 8, 90.1 anyavarṣeṣu paśuvad bhogātkarmātivāhanam /
TĀ, 8, 120.2 abhimānato yatheṣṭaṃ bhogasthānaṃ nivāsaśca //
TĀ, 8, 231.1 tanubhogāḥ punareṣāmadhaḥ prabhūtātmakāḥ proktāḥ /
TĀ, 8, 248.2 tato bhogaphalāvāptibhedādbhedo 'yamucyate //
TĀ, 8, 275.1 te sarve 'tra vinihitā rudrāśca tadutthabhogabhujaḥ /
TĀ, 8, 330.1 māyāmayaśarīrāste bhogaṃ svaṃ paribhuñjate /
TĀ, 8, 380.2 tasminbhogaḥ samuddiṣṭa ityatredaṃ ca varṇitam //
TĀ, 8, 434.2 yatra yadā parabhogān bubhukṣate tatra yojanaṃ kāryam //
TĀ, 11, 38.2 yatra yatra hi bhogecchā tatprādhānyopayogataḥ //
TĀ, 11, 41.1 śiṣyaṃ ca gatabhogāśamuditaḥ śaṃbhunā yataḥ /
TĀ, 11, 59.1 vikalpasya svakaṃ rūpaṃ bhogāveśamayaṃ sphuṭam /
TĀ, 11, 85.2 śodhanaṃ bahudhā tattadbhogaprāptyekatānatā //
TĀ, 16, 19.2 tato 'pi bhogayāgena vidyāṅgaṃ bhairavāṣṭakam //
TĀ, 16, 168.2 bhogamokṣānusandhānāddvividhā sā prakīrtitā //
TĀ, 16, 169.2 dvidhā bhogaḥ śubhe śuddhiḥ kālatrayavibhedini //
TĀ, 16, 175.1 bhogasya śodhakācchodhyādanusandheśca tādṛśāt /
TĀ, 16, 177.1 śubhānāṃ karmaṇāṃ cātra sadbhāve bhogacitratā /
TĀ, 16, 178.1 bhogaśca sadya utkrāntyā dehenaivātha saṃgataḥ /
TĀ, 16, 188.2 pañcatriṃśaddhā punareṣā bhogāpavargasandhānāt //
TĀ, 16, 189.1 yasmāddvātriṃśaddhā bhogaḥ śubhaśuddhyaśuddhikālabhidā /
TĀ, 16, 193.2 bhoge sādhye yadyadbahu kartavyaṃ tadāśrayenmatimān //
TĀ, 16, 201.1 iti kecittadayuktaṃ sa vicitro bhoga eva kathitaḥ syāt /
TĀ, 16, 203.1 bhukte bhogānmokṣo naivaṃ nirbījadīkṣāyām /
TĀ, 16, 239.2 jananādbhogataḥ karmakṣaye syādapavṛktatā //
TĀ, 16, 273.2 sa yadvakti tadeva syānmantro bhogāpavargadaḥ //
TĀ, 16, 294.2 mantrābhyāsena bhogaṃ vā mokṣaṃ vāpi prasādhayan //
TĀ, 16, 297.1 svabalenaiva bhogaṃ vā mokṣaṃ vā labhate budhaḥ /
TĀ, 16, 299.1 daiśikāyatta eva syādbhoge muktau ca sarvathā /
TĀ, 16, 303.2 yaḥ punarlaukikaṃ bhogaṃ rājyasvargādikaṃ śiśuḥ //
TĀ, 16, 304.1 tyaktvā lokottaraṃ bhogamīpsustasya śubheṣvapi /
TĀ, 16, 307.2 śubhapākakramopāttaphalabhogasamāptitaḥ //
TĀ, 16, 309.1 aśubhāṃśaviśuddhau syād bhogasyaivānupakṣayaḥ /
TĀ, 16, 309.2 bhuñjānasyāsya satataṃ bhogānmāyālayāntataḥ //
TĀ, 17, 37.1 jananaṃ bhogabhoktṛtvaṃ militvaikātha saṃskriyā /
TĀ, 17, 37.2 tato 'sya teṣu bhogeṣu kuryāttanmayatāṃ layam //
TĀ, 17, 42.2 jātasya bhogabhoktṛtvaṃ karomyatha parāparām //
TĀ, 17, 44.1 bhoge layaṃ karomīti punarmantraṃ tameva ca /
TĀ, 17, 76.2 yato 'dhikārabhogākhyau dvau pāśau tu sadāśive //
TĀ, 17, 92.2 bhogān samastavyastatvabhedairante paraṃ padam //
TĀ, 17, 94.1 muktipradā bhogamokṣapradā vā yā prakīrtitā /
TĀ, 17, 97.1 iyataiva śivaṃ yāyāt sadyo bhogān vibhujya vā /
TĀ, 19, 28.1 kālasyollaṅghya bhogo hi kṣaṇiko 'syāstu kiṃ tataḥ /
TĀ, 19, 55.1 sarvaṃ bhogaṃ virūpaṃ tu matvā dehaṃ tyajedyadi /
TĀ, 21, 13.2 gurvādipūjārahito bāhye bhogāya sā yataḥ //
TĀ, 21, 47.2 kṛtāyāṃ bhogavaicitryaṃ hetuvaicitryayogataḥ //
TĀ, 21, 48.1 parokṣadīkṣaṇe māyottīrṇe bhogāya yojayet /
TĀ, 21, 48.2 bhogānīpsā durlabhā hi satī vā bhogahānaye //
TĀ, 21, 48.2 bhogānīpsā durlabhā hi satī vā bhogahānaye //
TĀ, 26, 2.2 sā saṃskriyāyai mokṣāya bhogāyāpi dvayāya vā //
TĀ, 26, 57.2 santi bhoge viśeṣāśca vicitrāḥ kāraṇeritāḥ //
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 42.2 brahmavidyāsvarūpeyaṃ bhogamokṣaphalapradā //
ToḍalT, Navamaḥ paṭalaḥ, 24.2 etadanyaṃ mahāyogaṃ bhogārthī nahi labhyate //
ToḍalT, Navamaḥ paṭalaḥ, 27.1 na bhogī bhogamāpnoti yogī yogo na labhyate /
ToḍalT, Navamaḥ paṭalaḥ, 27.2 etattattvena deveśi bhogo yogāyate dhruvam //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 4.1, 11.0 bhogye 'pi bhoktā sadaiva tiṣṭhati bhoktary api bhogo nityaṃ vibhāti //
Ānandakanda
ĀK, 1, 2, 232.1 dṛśyādṛśyasvarūpaṃ tvāṃ bhogamokṣapradaṃ param /
ĀK, 1, 2, 248.2 bhogamokṣapradā puṇyā putrārogyapravardhanī //
ĀK, 1, 6, 3.1 yogināṃ bhogayuktānāṃ dehavedhaṃ sureśvari /
ĀK, 1, 7, 10.2 dehajyotiḥprajananā bhogakāntisukhapradāḥ //
ĀK, 1, 11, 39.1 bhuñjānaḥ sarvabhogāṃśca kṣutpipāsāvivarjitaḥ /
ĀK, 1, 16, 33.2 śreṣṭhaḥ sarvarasāyaneṣu viduṣāṃ bhogārthināṃ yogināṃ siddhiṃ samyagihātanoti vapuṣaḥ saṃsevanād anvaham //
ĀK, 1, 23, 537.1 krīḍate khecarair bhogaiḥ svecchayā śivatāṃ vrajet /
Āryāsaptaśatī
Āsapt, 2, 304.1 nāgarabhogānumitasvavadhūsaundaryagarvataralasya /
Āsapt, 2, 410.1 bhogākṣamasya rakṣāṃ dṛṅmātreṇaiva kurvato 'nabhimukhasya /
Āsapt, 2, 410.2 vṛddhasya pramadāpi śrīr api bhṛtyasya bhogāya //
Āsapt, 2, 670.1 hṛtakāñcivallibandhottarajaghanād aparabhogabhuktāyāḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 35.2, 3.0 buddhyādīnāṃ yogaṃ melakaṃ dharatīti yogadharam avyaktaṃ hi prakṛtirūpaṃ puruṣārthapravṛttaṃ buddhyādimelakaṃ bhogasaṃpādakaṃ sṛjati //
ĀVDīp zu Ca, Śār., 1, 42.2, 9.0 evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni //
ĀVDīp zu Ca, Śār., 1, 42.2, 11.0 na ca taiḥ syāt prayojanam iti bhādīnām ātmārthatvenāsatyātmani bhādyutpatteḥ prayojanaṃ na syāt prayojanābhāvāccotpādo na syāt sarveṣāmeva hi bhāvānām ātmasthau dharmādharmau puruṣabhogārthamutpādakau asati bhoktari bhojyenāpi na bhavitavyaṃ kāraṇābhāvāt //
ĀVDīp zu Ca, Śār., 1, 51.2, 8.0 kriyopabhoga iti kriyāyāṃ tatphalabhoge ca //
ĀVDīp zu Ca, Śār., 1, 53.2, 5.0 mohāddhi bhāveṣu icchā dveṣaśca bhavati tataḥ pravṛttiḥ pravṛtterdharmādharmau tau ca śarīraṃ janayato bhogārtham //
ĀVDīp zu Ca, Śār., 1, 97.2, 3.0 bhogatṛṣṇayā hi pravartamāno dharmādharmān duḥkhaśarīrotpādakān upādatte sarvopadhātyāgāttu na rāgadveṣābhyāṃ kvacit pravartate apravartamānaśca na dharmādharmānupādatte evam anāgatadharmādharmoparamaḥ upāttadharmādharmayostu rāgadveṣaśūnyasyopabhogād eva kṣayaḥ tena sarvathā karmakṣayād duḥkhaśarīrābhāva iti bhāvaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 3.1, 10.0 bhinnavedyaprathātraiva māyīyaṃ janmabhogadam //
ŚSūtraV zu ŚSūtra, 3, 25.1, 8.0 bhaviṣyad api saṃruddhaṃ yenedaṃ taddhi bhogataḥ //
ŚSūtraV zu ŚSūtra, 3, 25.1, 9.0 ity uktanītyā prārabdhaprāptabhogopabhogabhūḥ //
ŚSūtraV zu ŚSūtra, 3, 38.1, 7.0 tattadviṣayabhogeṣu vidyudvatsphuratā kṣaṇam //
Śukasaptati
Śusa, 2, 3.17 ato 'syāḥ śīlaprabhāvātkevalaṃ jātismaraṇameva na bhogāḥ śunikā ca saṃjātā /
Śusa, 2, 3.19 mama punarbhogānnirvighnānnirvighnajātismaraṇaṃ ca /
Śyainikaśāstra
Śyainikaśāstra, 1, 5.1 nṛṇāṃ prāgdṛṣṭabhogāptyai vinodā manaso mude /
Śyainikaśāstra, 1, 16.1 kṣayahetuśca bhogo'pi śrūyate karmaṇāṃ yathā /
Śyainikaśāstra, 1, 18.1 pūrvakarma kṛtaṃ bhogaiḥ kṣīyate'harniśaṃ tathā /
Śyainikaśāstra, 1, 23.2 bhogaḥ phalānāṃ prāptānāṃ sa tu saṃgavivarjitaḥ //
Śyainikaśāstra, 1, 24.2 bhuñjan bhogān muktipātramasaktistatra kāraṇam //
Śyainikaśāstra, 1, 27.1 sukṛtaiḥ prāpyate sampat sā ca bhogāya ceṣyate /
Śyainikaśāstra, 1, 27.2 sa bhogo'ṣṭādaśavidhairvyasanaiścānubadhyate //
Śyainikaśāstra, 1, 30.2 taṃ dānabhogavidhaye sujano niyuṅkte samyak tayoḥ pariṇatiḥ suṣamānupaiti //
Śyainikaśāstra, 6, 51.2 lakṣyaprāptau bhogarūpastadaprāptau tathetaraḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 9.2 śarīrakāntijanakā bhogadā vajrayoṣitaḥ //
Gheraṇḍasaṃhitā
GherS, 3, 96.2 kulīnāya pradātavyaṃ bhogamuktipradāyakam //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 98.2 bhuktveha bhogān vividhān śivalokaṃ vrajed asau //
GokPurS, 3, 57.2 pāpaṃ nirayabhogāya puṇyaṃ svargasukhāya hi //
GokPurS, 3, 68.2 tataḥ svarājyam āsādya bhuktvā bhogān yathepsitān //
GokPurS, 4, 55.2 tāvat te svarmahīyante divyabhogopabhoginaḥ //
GokPurS, 4, 66.2 tāvat svarge mahīyante divyabhogaiḥ samanvitāḥ //
GokPurS, 11, 79.1 iha datvā sarvabhogāṃstasmai dāsyāmi matpadam /
GokPurS, 12, 83.1 devaiḥ sākaṃ devapure bhuktvā bhogān anekaśaḥ /
GokPurS, 12, 89.2 bhuktvā bhogān yathākāmaṃ putrapautrādibhir yutaḥ //
GokPurS, 12, 90.1 tato vairāgyam āpanno rājyabhogeṣu bhūmipaḥ /
GokPurS, 12, 94.1 bhogān bhuktvā devavat tatra labhyān kṣīṇe puṇye martyalokaṃ prapadya /
GokPurS, 12, 94.2 rājā bhūtvā hy aṅgadeśe dvijendrāḥ patnyā sārdhaṃ bhūtale bhūri bhogān //
Haribhaktivilāsa
HBhVil, 1, 65.3 daridrā rogiṇo ruṣṭā rāgiṇo bhogalālasāḥ //
HBhVil, 1, 157.3 viśeṣāt kṛṣṇamanavo bhogamokṣaikasādhanam //
HBhVil, 4, 13.1 tato bhuktvā sarvabhogān tīrtvā saṃsārasāgaram /
HBhVil, 5, 256.1 sthaṇḍile mantrahṛdayair bhogair ātmānam ātmani /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 94.2 ayaṃ śubhakaro yogo bhogayukto'pi muktidaḥ //
HYP, Tṛtīya upadeshaḥ, 103.2 ayaṃ puṇyakaro yogo bhoge bhukte'pi muktidaḥ //
Janmamaraṇavicāra
JanMVic, 1, 48.0 tad evam āṇavīṃ vṛttim ālambya bhagavān vicitraiḥ jātyāyurbhogaiḥ jarāyujāṇḍajodbhedajasvedajādijātaṃ prādurbhāvayati //
JanMVic, 1, 118.1 evam asau bhagavān svātantryaśaktimahimnā paśudaśām avalambamāno bhogopadānapravaṇaḥ sampūrṇadehaprāṇabalaḥ san uktena ṣaḍadhvajālakrameṇa prabuddhaḥ śarīraparigraham āsādayati krameṇa bhukteṣu karmasu ṣaḍbhir bhāvavikārair jarārogādibhiḥ kāyayantre vighaṭamāne dehastambho vepathur nāḍīcakrasaṃkocaḥ kvacid viparyayeṇa tadvikāso marmabhaṅgaḥ śoṣa ityādi pūrvasaṃsthāpanopamardakaṃ sarvam upapadyate yāvat vinaśyati vināśaś ca kṣaṇiko 'sya yady api tathāpi sthūlayā vṛttyā daśabhir daśabhir abhivyaktaḥ proktaḥ //
JanMVic, 1, 129.0 ayam atra saṃkṣepārthaḥ sambhavabhogaḥ janmabhogaḥ sthitibhogaś ca iti tisraḥ śarīrasya prāgavasthā bhavanti hi tathā hi jaṭhare cetanāyāṃ saṃjātāyāṃ garbhabhogaḥ prasavasamaye janmabhogaḥ prasūtasya bālyādivayaḥparāvṛttyā vicitraḥ sthitibhogaḥ //
JanMVic, 1, 129.0 ayam atra saṃkṣepārthaḥ sambhavabhogaḥ janmabhogaḥ sthitibhogaś ca iti tisraḥ śarīrasya prāgavasthā bhavanti hi tathā hi jaṭhare cetanāyāṃ saṃjātāyāṃ garbhabhogaḥ prasavasamaye janmabhogaḥ prasūtasya bālyādivayaḥparāvṛttyā vicitraḥ sthitibhogaḥ //
JanMVic, 1, 129.0 ayam atra saṃkṣepārthaḥ sambhavabhogaḥ janmabhogaḥ sthitibhogaś ca iti tisraḥ śarīrasya prāgavasthā bhavanti hi tathā hi jaṭhare cetanāyāṃ saṃjātāyāṃ garbhabhogaḥ prasavasamaye janmabhogaḥ prasūtasya bālyādivayaḥparāvṛttyā vicitraḥ sthitibhogaḥ //
JanMVic, 1, 129.0 ayam atra saṃkṣepārthaḥ sambhavabhogaḥ janmabhogaḥ sthitibhogaś ca iti tisraḥ śarīrasya prāgavasthā bhavanti hi tathā hi jaṭhare cetanāyāṃ saṃjātāyāṃ garbhabhogaḥ prasavasamaye janmabhogaḥ prasūtasya bālyādivayaḥparāvṛttyā vicitraḥ sthitibhogaḥ //
JanMVic, 1, 129.0 ayam atra saṃkṣepārthaḥ sambhavabhogaḥ janmabhogaḥ sthitibhogaś ca iti tisraḥ śarīrasya prāgavasthā bhavanti hi tathā hi jaṭhare cetanāyāṃ saṃjātāyāṃ garbhabhogaḥ prasavasamaye janmabhogaḥ prasūtasya bālyādivayaḥparāvṛttyā vicitraḥ sthitibhogaḥ //
JanMVic, 1, 129.0 ayam atra saṃkṣepārthaḥ sambhavabhogaḥ janmabhogaḥ sthitibhogaś ca iti tisraḥ śarīrasya prāgavasthā bhavanti hi tathā hi jaṭhare cetanāyāṃ saṃjātāyāṃ garbhabhogaḥ prasavasamaye janmabhogaḥ prasūtasya bālyādivayaḥparāvṛttyā vicitraḥ sthitibhogaḥ //
JanMVic, 1, 130.0 mṛtibhogaḥ yiyāsutā ca dve caramāvasthe tatra mṛtibhogaḥ vicitrā śarīrapīḍā yiyāsutā ātivāhikaśarīrasambaddhā tām eva ca yiyāsutām uddiśya yaṃ yaṃ vāpi smaran bhāvam //
JanMVic, 1, 130.0 mṛtibhogaḥ yiyāsutā ca dve caramāvasthe tatra mṛtibhogaḥ vicitrā śarīrapīḍā yiyāsutā ātivāhikaśarīrasambaddhā tām eva ca yiyāsutām uddiśya yaṃ yaṃ vāpi smaran bhāvam //
JanMVic, 1, 131.2 mṛtibhogaḥ samasto 'yaṃ marmacchin mūḍhatākṣagaḥ /
Kokilasaṃdeśa
KokSam, 2, 53.2 kiṃciddaṣṭādharakisalayāṃ prāṅmayā bhogakāle śītkurvāṇāṃ dhutakaratalāṃ tvāṃ priye smārayanti //
Mugdhāvabodhinī
MuA zu RHT, 1, 7.2, 11.1 ityādayo mahāsiddhā rasabhogaprasādataḥ /
MuA zu RHT, 1, 9.2, 9.0 bhūtalavidheyatāyāḥ bhūtale pṛthivīmaṇḍale yā vidheyatā sarvakarmapravīṇatā tasyā arthāḥ kāryāṇi kathaṃbhūtāḥ vividhabhogaphalāḥ vividhāśca te bhogāśca vividhabhogāḥ nānābhogāḥ phalaṃ yeṣāṃ te tathoktāḥ //
MuA zu RHT, 1, 9.2, 9.0 bhūtalavidheyatāyāḥ bhūtale pṛthivīmaṇḍale yā vidheyatā sarvakarmapravīṇatā tasyā arthāḥ kāryāṇi kathaṃbhūtāḥ vividhabhogaphalāḥ vividhāśca te bhogāśca vividhabhogāḥ nānābhogāḥ phalaṃ yeṣāṃ te tathoktāḥ //
MuA zu RHT, 1, 9.2, 9.0 bhūtalavidheyatāyāḥ bhūtale pṛthivīmaṇḍale yā vidheyatā sarvakarmapravīṇatā tasyā arthāḥ kāryāṇi kathaṃbhūtāḥ vividhabhogaphalāḥ vividhāśca te bhogāśca vividhabhogāḥ nānābhogāḥ phalaṃ yeṣāṃ te tathoktāḥ //
MuA zu RHT, 1, 9.2, 9.0 bhūtalavidheyatāyāḥ bhūtale pṛthivīmaṇḍale yā vidheyatā sarvakarmapravīṇatā tasyā arthāḥ kāryāṇi kathaṃbhūtāḥ vividhabhogaphalāḥ vividhāśca te bhogāśca vividhabhogāḥ nānābhogāḥ phalaṃ yeṣāṃ te tathoktāḥ //
MuA zu RHT, 1, 9.2, 11.0 bhogāḥ śarīre santi bhavanti //
MuA zu RHT, 1, 9.2, 13.0 ata eva bhogānām āśrayāḥ śarīram //
MuA zu RHT, 1, 10.2, 1.0 sarvasādhanaṃ śarīraṃ matvābhimataṃ diśati bho janāḥ sadā sarvasmin kāle aharniśaṃ yatanīyam kiṃ kṛtvā dhanaśarīrabhogān anityān naśvarān matvā yatanīyam iti //
MuA zu RHT, 18, 46.2, 16.0 puṃstvādyān ākāśagamanaparyantān bhogān dadātītyabhiprāyaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 98.1 tadyathāpi nāma śāriputra iha syāt kasmiṃścideva grāme vā nagare vā nigame vā janapade vā janapadapradeśe vā rāṣṭre vā rājadhānyāṃ vā gṛhapatirjīrṇo vṛddho mahallako 'bhyatītavayo'nuprāpta āḍhyo mahādhano mahābhogaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 31.1 dānena bhogānāpnoti ityevaṃ śaṅkaro 'bravīt /
SkPur (Rkh), Revākhaṇḍa, 21, 34.1 ātmanā saha bhogāṃśca vividhān labhate sukhī /
SkPur (Rkh), Revākhaṇḍa, 21, 45.1 tasmingṛhe vasitvā tu krīḍābhogasamanvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 50.2 kanyāstrīṇi sahasrāṇi pātāle bhogabhāginaḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 51.2 divyabhogaiḥ susampannaḥ krīḍate kālam īpsatam //
SkPur (Rkh), Revākhaṇḍa, 26, 80.1 na me kāryaṃ hi bhogena bhuṅkṣva rājyamanāmayam /
SkPur (Rkh), Revākhaṇḍa, 26, 167.1 kalpakoṭiśataṃ sāgraṃ bhuktvā bhogān yathepsitān /
SkPur (Rkh), Revākhaṇḍa, 28, 127.2 muktvā manoramānbhogāṃs tadā gacchenmahītalam //
SkPur (Rkh), Revākhaṇḍa, 45, 26.1 martyeṣu vividhān bhogān bhokṣyasi tvaṃ yathepsitān /
SkPur (Rkh), Revākhaṇḍa, 51, 24.1 dātā sa gacchate tatra yatra bhogāḥ sanātanāḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 43.2 nānāvidhair mahābhogaiḥ śivaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 53, 5.2 kṣatradharmaṃ samāśritya bhogānbhuṅkte sa kāmataḥ //
SkPur (Rkh), Revākhaṇḍa, 55, 5.1 svasthānaṃ gaccha śīghraṃ tvaṃ bhuktvā bhogānyathepsitān /
SkPur (Rkh), Revākhaṇḍa, 67, 91.1 pariṇīya tu māṃ tvaṃ hi bhuṅkṣva bhogānmayā saha /
SkPur (Rkh), Revākhaṇḍa, 72, 60.2 tyāgino bhogasaṃyuktā dharmākhyānaratāḥ sadā //
SkPur (Rkh), Revākhaṇḍa, 106, 18.1 śaṅkareṇa samaṃ tasmādbhogaṃ bhuṅkte hyanuttamam /
SkPur (Rkh), Revākhaṇḍa, 148, 25.1 upabhujya yathānyāyaṃ divyānbhogānanuttamān /
SkPur (Rkh), Revākhaṇḍa, 154, 8.1 upabhujya mahābhogānkālena mahatā tataḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 3.2 śubhāśubhaphalaistāta bhuktabhogā narāstviha /
SkPur (Rkh), Revākhaṇḍa, 159, 48.1 devatve mānavatve ca dānabhogādikāḥ kriyāḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 98.2 bhunakti vividhānbhogānuktakālaṃ na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 102.1 tatra bhuktvā mahābhogāndivyaiśvaryasamanvitān /
SkPur (Rkh), Revākhaṇḍa, 161, 4.2 bhuñjanti vividhānbhogānkrīḍanti ca yathāsukham //
SkPur (Rkh), Revākhaṇḍa, 184, 31.2 tatra bhuktākhilānbhogāñjāyate bhuvi bhūpatiḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 90.1 vaktavyaśca sahasrākṣo nāsmākaṃ bhogakāraṇāt /
SkPur (Rkh), Revākhaṇḍa, 194, 23.2 dhanadhānyasamāyuktaḥ sarvabhogasamanvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 37.2 divyaṃ lokamavāpsyanti divyabhogasamanvitāḥ //
SkPur (Rkh), Revākhaṇḍa, 195, 15.1 yairdattāni narairbhogabhāginaḥ pretya ceha te /
SkPur (Rkh), Revākhaṇḍa, 195, 22.2 svargamokṣapradāṃ puṇyāṃ bhogadāṃ vittadāmatha //
SkPur (Rkh), Revākhaṇḍa, 196, 4.1 tatra bhuktvā yathākāmaṃ sarvān bhogān yathepsitān /
Sātvatatantra
SātT, 2, 2.2 provāca yogam amalaṃ viśadāśayebhyo bhogān viraktiparatāṃ svayam ācacāra //
SātT, 5, 33.2 bhogānuṣaktamanasaḥ sukhaduḥkhatvam āvṛtāḥ //
SātT, 7, 17.2 asaṅgarahito bhogaḥ kriyate puruṣeṇa yat /
SātT, 7, 19.2 bhogas tṛtīyaḥ puruṣair indriyākhyaḥ prakīrtitaḥ //
SātT, 9, 10.2 bhogāvasāne te yānti narakaṃ svatamomayam //
SātT, 9, 37.1 nivṛttam ācaran yogī bhogecchātyaktamānasaḥ /
SātT, 9, 50.1 kāmabhogāvasāne taṃ te chetsyanti viniścitam /
Uḍḍāmareśvaratantra
UḍḍT, 5, 16.1 yā bhogaśeṣe kāntasya liṅgaṃ vāmāṅghriṇā spṛśet /
UḍḍT, 9, 61.3 japet siddhā bhaved devī śobhanā bhogadāyinī //
UḍḍT, 13, 12.0 oṃ drīṃ gomukhi gomukhi sahasrasutālā bhīmabhogapiśitabhūmau āgacchatu svāhā //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 17, 4.1 yāvantaḥ pṛthivyāṃ bhogā yāvanto jātavedasi /