Occurrences

Mahābhārata
Kātyāyanasmṛti
Viṣṇupurāṇa
Yājñavalkyasmṛti
Mṛgendraṭīkā
Tantrāloka
Śivasūtravārtika
Śukasaptati

Mahābhārata
MBh, 5, 116, 13.2 paurajānapadārthaṃ tu mamārtho nātmabhogataḥ //
MBh, 12, 104, 41.1 purāṇi caiṣām anusṛtya bhūmipāḥ pureṣu bhogānnikhilān ihājayan /
MBh, 12, 284, 6.1 kṛtārtho bhogato bhūtvā sa vai ratiparāyaṇaḥ /
MBh, 13, 57, 20.2 annapānapradānena tṛpyate kāmabhogataḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 335.2 bhogāt tatra na siddhiḥ syād bhogam anyatra kalpayet //
KātySmṛ, 1, 701.1 sandhiś ca parivṛttiś ca viṣamā vā tribhogataḥ /
Viṣṇupurāṇa
ViPur, 3, 13, 15.2 anulepanapuṣpādibhogādanyatra pārthiva //
Yājñavalkyasmṛti
YāSmṛ, 2, 27.1 āgamo 'bhyadhiko bhogād vinā pūrvakramāgatāt /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 1.1 jagato janmavaj jantucakrasya bhogopayogiparikarasahitasya paunaḥpunyena tattadvividhayoniṣu udbhāvanaṃ janma sthitis tadicchāniruddhasya sarvalokasya svagocare niyogaḥ sthāpanaṃ dhvaṃsa ādānaṃ jagadyonāv upasaṃhāraḥ tirobhāvo yathānurūpād bhogād apracyāvaḥ saṃrakṣaṇākhyayāny atroktaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 3.1 svasaṃskārocitād bhogād apracyāvaḥ śarīriṇām //
Tantrāloka
TĀ, 4, 156.2 pūrvaṃ hi bhogātpaścādvā śaṅkeyaṃ vyavatiṣṭhate //
TĀ, 8, 90.1 anyavarṣeṣu paśuvad bhogātkarmātivāhanam /
TĀ, 16, 203.1 bhukte bhogānmokṣo naivaṃ nirbījadīkṣāyām /
TĀ, 16, 239.2 jananādbhogataḥ karmakṣaye syādapavṛktatā //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 25.1, 8.0 bhaviṣyad api saṃruddhaṃ yenedaṃ taddhi bhogataḥ //
Śukasaptati
Śusa, 2, 3.19 mama punarbhogānnirvighnānnirvighnajātismaraṇaṃ ca /