Occurrences

Atharvaveda (Śaunaka)
Mahābhārata
Manusmṛti
Daśakumāracarita
Pañcārthabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Rājamārtaṇḍa
Tantrasāra
Tantrāloka
Āyurvedadīpikā
Haṭhayogapradīpikā

Atharvaveda (Śaunaka)
AVŚ, 12, 1, 60.2 bhujiṣyaṃ pātraṃ nihitaṃ guhā yad āvir bhoge abhavan mātṛmadbhyaḥ //
Mahābhārata
MBh, 5, 37, 53.2 bhoge cāyuṣi viśvāsaṃ kaḥ prājñaḥ kartum arhati //
MBh, 12, 258, 19.1 bhoge bhāgye prasavane sarvalokanidarśane /
Manusmṛti
ManuS, 8, 100.1 apsu bhūmivad ity āhuḥ strīṇāṃ bhoge ca maithune /
Daśakumāracarita
DKCar, 2, 6, 252.1 bhartā tu bhavatyāḥ kenacidgraheṇādhiṣṭhitaḥ pāṇḍurogadurbalo bhoge cāsamarthaḥ sthito 'bhūt //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 43, 13.0 patiḥ pālane patirdarśane bhoge ca //
Yājñavalkyasmṛti
YāSmṛ, 2, 59.1 gopyādhibhoge no vṛddhiḥ sopakāre ca hāpite /
Śatakatraya
ŚTr, 3, 32.1 bhoge rogamayaṃ kule cyutibhayaṃ vitte nṛpālād bhayaṃ māne dainyabhayaṃ bale ripubhayaṃ rūpe jarāyā bhayam /
ŚTr, 3, 42.2 bhogaḥ ko 'pi sa eva ekaḥ paramo nityodito jṛmbhate bhoḥ sādho kṣaṇabhaṅgure tad itare bhoge ratiṃ mā kṛthāḥ //
ŚTr, 3, 107.1 trailokyādhipatitvam eva virasaṃ yasmin mahāśāsane tallabdhvāsanavastramānaghaṭane bhoge ratiṃ mā kṛthāḥ /
Bhāratamañjarī
BhāMañj, 5, 266.2 dāne viṣayabhoge ca dhanahīnaḥ karoti kim //
BhāMañj, 5, 271.2 bhoge pariṇatāṃ lakṣmīṃ kastyaktuṃ svayamīśvaraḥ //
Garuḍapurāṇa
GarPur, 1, 65, 71.1 dṛk snigdhā vipulā bhoge alpāyuradhikonnatā /
Hitopadeśa
Hitop, 2, 162.3 guṇaghātinaś ca bhoge khalā na ca sukhāny avighnāni //
Rājamārtaṇḍa
RājMār zu YS, 3, 51.1, 8.0 saṅgakaraṇe punarviṣayabhoge nipatati //
Tantrasāra
TantraS, 8, 24.0 pralayakevalasya tu jṛmbhamāṇa eva āsta iti malopodbalitaṃ karma saṃsāravaicitryabhoge nimittam iti tadbhogavāsanānuviddhānām aṇūnāṃ bhogasiddhaye śrīmān aghoreśaḥ sṛjati iti yuktam uktaṃ malasya ca prakṣobha īśvarecchābalād eva jaḍasya svataḥ kutracid api asāmarthyāt //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
Tantrāloka
TĀ, 4, 19.1 bhoge rajyeta durbuddhistadvanmokṣe 'pi rāgataḥ /
TĀ, 16, 193.2 bhoge sādhye yadyadbahu kartavyaṃ tadāśrayenmatimān //
TĀ, 16, 299.1 daiśikāyatta eva syādbhoge muktau ca sarvathā /
TĀ, 17, 44.1 bhoge layaṃ karomīti punarmantraṃ tameva ca /
TĀ, 26, 57.2 santi bhoge viśeṣāśca vicitrāḥ kāraṇeritāḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 51.2, 8.0 kriyopabhoga iti kriyāyāṃ tatphalabhoge ca //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 103.2 ayaṃ puṇyakaro yogo bhoge bhukte'pi muktidaḥ //