Occurrences

Garbhopaniṣat
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Kālikāpurāṇa
Mātṛkābhedatantra
Narmamālā
Rasārṇava
Tantrasāra
Toḍalatantra
Śukasaptati
Bhāvaprakāśa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Garbhopaniṣat
GarbhOp, 1, 6.2 ekākī tena dahye 'haṃ gatās te phalabhoginaḥ //
Mahābhārata
MBh, 5, 101, 20.1 kaḥ pitā jananī cāsya katamasyaiṣa bhoginaḥ /
MBh, 6, BhaGī 16, 14.2 īśvaro 'ham ahaṃ bhogī siddho 'haṃ balavānsukhī //
MBh, 12, 172, 31.2 upagataphalabhogino niśāmya vratam idam ājagaraṃ śuciścarāmi //
MBh, 12, 284, 9.2 karoti yena bhogī syām iti tasmād vinaśyati //
MBh, 12, 327, 53.3 yuge yuge bhaviṣyadhvaṃ pravṛttiphalabhoginaḥ //
MBh, 13, 101, 62.1 agradātāgrabhogī syād balavarṇasamanvitaḥ /
MBh, 13, 149, 11.1 dānena bhogī bhavati medhāvī vṛddhasevayā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 79.2 bhavati vipulatejaḥsvāsthyakīrtiprabhāvaḥ svakuśalaphalabhogī bhūmipālaś cirāyuḥ //
Harṣacarita
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Kūrmapurāṇa
KūPur, 1, 27, 21.2 prajāstṛptāḥ sadā sarvāḥ sadānandāśca bhoginaḥ //
KūPur, 1, 47, 42.1 nityapuṣṭā nirātaṅkā nityānandāśca bhoginaḥ /
KūPur, 2, 26, 43.2 te pūjayanti bhūteśaṃ keśavaṃ cāpi bhoginaḥ //
KūPur, 2, 44, 29.1 sarveśvarāḥ sarvavandyāḥ śāśvatānantabhoginaḥ /
Liṅgapurāṇa
LiPur, 1, 39, 15.1 prajāstṛptāḥ sadā sarvāḥ sarvānandāś ca bhoginaḥ /
LiPur, 1, 52, 26.2 nānājñānārthasampannā durbalāścālpabhoginaḥ //
LiPur, 1, 65, 144.2 akṣayo rathagītaś ca sarvabhogī mahābalaḥ //
LiPur, 1, 71, 71.1 tasmātte bhogino daityā liṅgārcanaparāyaṇāḥ /
LiPur, 2, 15, 25.2 kathayanti jñaśabdena puruṣaṃ guṇabhoginam //
Matsyapurāṇa
MPur, 109, 24.1 na te gacchanti vai svargaṃ dātāro yatra bhoginaḥ /
Viṣṇupurāṇa
ViPur, 2, 5, 9.1 bhakṣyabhojyamahāpānam uditairatibhogibhiḥ /
Yājñavalkyasmṛti
YāSmṛ, 3, 218.1 tato niṣkalmaṣībhūtāḥ kule mahati bhoginaḥ /
Bhāratamañjarī
BhāMañj, 5, 223.1 lakṣmīḥ kamalinīḥ bhṛṅgā rājyacandanabhoginaḥ /
BhāMañj, 6, 59.2 yajñaśeṣāśinaḥ puṇyadrumāḥ kevalabhoginaḥ //
Garuḍapurāṇa
GarPur, 1, 63, 19.2 śatavarṣāṇi jīvecca bhogī rudra na saṃśayaḥ //
GarPur, 1, 65, 20.2 mahābhogī māṃsagandhe yajvā syānmadagandhini //
GarPur, 1, 65, 28.1 ekabaliḥ śatāyuḥ syācchrībhogī dvivaliḥ smṛtaḥ /
GarPur, 1, 65, 34.1 unnatairbhogino nimnairniḥsvāḥ pīnairdhanānvitāḥ /
GarPur, 1, 65, 59.2 sampūrṇaṃ bhogināṃ kāntaṃ śmaśru snigdhaṃ śubhaṃ mṛdu //
GarPur, 1, 65, 63.1 bhogī vai nimnagaṇḍaḥ syānmantrī sampūrṇagaṇḍakaḥ /
Kālikāpurāṇa
KālPur, 56, 58.2 dīrghāyuḥ kāmabhogī ca dhanavānabhijāyate //
Mātṛkābhedatantra
MBhT, 14, 7.1 svargabhogī bhavaty eva maraṇe nādhikāritā /
MBhT, 14, 9.1 prasādabhogī yo devi sa paśur nātra saṃśayaḥ /
Narmamālā
KṣNarm, 1, 118.2 viyogī nijadārāṇāṃ bhogī narakasampadām //
Rasārṇava
RArṇ, 12, 264.2 valīpalitanirmukto bhogī caiva puraṃdaraḥ //
Tantrasāra
TantraS, 11, 3.0 tatra kecit āhuḥ jñānābhāvāt ajñānamūlaḥ saṃsāraḥ tadapagame jñānodayāt śaktipāta iti teṣāṃ samyak jñānodaya eva vikṛta iti vācyam karmajanyatve karmaphalavat bhogatvaprasaṅge bhogini ca śaktipātābhyupagatau atiprasaṅgaḥ īśvarecchānimittatve tu jñānodayasya anyonyāśrayatā vaiyarthyaṃ ca īśvare rāgādiprasaṅgaḥ viruddhayoḥ karmaṇoḥ samabalayoḥ anyonyapratibandhe karmasāmyaṃ tataḥ śaktipāta iti cet na kramikatve virodhāyogāt virodhe 'pi anyasya aviruddhasya karmaṇo bhogadānaprasaṅgāt aviruddhakarmāpravṛttau tadaiva dehapātaprasaṅgāt jātyāyuṣpradaṃ karma na pratibadhyate bhogapradam eva tu pratibadhyate iti cet kutaḥ tatkarmasadbhāve yadi śaktiḥ patet tarhi sā bhogapradāt kiṃ bibhiyāt //
TantraS, Viṃśam āhnikam, 38.0 adṛṣṭamaṇḍalo 'pi mūrtiyāgena parvadināni pūjayan varṣād eva putrakoktaṃ phalam eti vinā saṃdhyānuṣṭhānādibhiḥ iti vṛddhānāṃ bhogināṃ strīṇāṃ vidhir ayam śaktipāte sati upadeṣṭavyo guruṇā //
Toḍalatantra
ToḍalT, Navamaḥ paṭalaḥ, 27.1 na bhogī bhogamāpnoti yogī yogo na labhyate /
Śukasaptati
Śusa, 5, 6.1 bhoginaḥ kañcukāsaktāḥ krūrāḥ kuṭilagaminaḥ /
Śusa, 7, 4.1 pitrarjitaṃ dravyaṃ bhoginaṃ kaṃ na karoti /
Bhāvaprakāśa
BhPr, 6, 2, 168.2 bhogilūtāvṛścikākhuviṣajvarakṛmivraṇān //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 180, 69.2 hastyaśvarathasampanno mahābhogī paraṃtapaḥ //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 31.2 dhīmān dharmaparo bhogī bhagavān bhayanāśanaḥ //