Occurrences

Ṛgveda
Matsyapurāṇa

Ṛgveda
ṚV, 2, 14, 10.1 adhvaryavaḥ payasodhar yathā goḥ somebhir īm pṛṇatā bhojam indram /
ṚV, 2, 17, 8.1 bhojaṃ tvām indra vayaṃ huvema dadiṣ ṭvam indrāpāṃsi vājān /
ṚV, 3, 53, 7.1 ime bhojā aṅgiraso virūpā divas putrāso asurasya vīrāḥ /
ṚV, 4, 45, 7.2 yena sadyaḥ pari rajāṃsi yātho haviṣmantaṃ taraṇim bhojam accha //
ṚV, 4, 51, 3.1 ucchantīr adya citayanta bhojān rādhodeyāyoṣaso maghonīḥ /
ṚV, 5, 41, 4.2 pūṣā bhagaḥ prabhṛthe viśvabhojā ājiṃ na jagmur āśvaśvatamāḥ //
ṚV, 5, 53, 16.1 stuhi bhojān stuvato asya yāmani raṇan gāvo na yavase /
ṚV, 6, 23, 9.1 taṃ vaḥ sakhāyaḥ saṃ yathā suteṣu somebhir īm pṛṇatā bhojam indram /
ṚV, 7, 18, 21.2 na te bhojasya sakhyam mṛṣantādhā sūribhyaḥ sudinā vy ucchān //
ṚV, 8, 3, 24.2 turīyam id rohitasya pākasthāmānam bhojaṃ dātāram abravam //
ṚV, 8, 25, 21.2 bhojeṣv asmāṁ abhy uc carā sadā //
ṚV, 8, 70, 13.2 upastutim bhojaḥ sūrir yo ahrayaḥ //
ṚV, 10, 42, 3.1 kim aṅga tvā maghavan bhojam āhuḥ śiśīhi mā śiśayaṃ tvā śṛṇomi /
ṚV, 10, 107, 8.1 na bhojā mamrur na nyartham īyur na riṣyanti na vyathante ha bhojāḥ /
ṚV, 10, 107, 8.1 na bhojā mamrur na nyartham īyur na riṣyanti na vyathante ha bhojāḥ /
ṚV, 10, 107, 9.1 bhojā jigyuḥ surabhiṃ yonim agre bhojā jigyur vadhvaṃ yā suvāsāḥ /
ṚV, 10, 107, 9.1 bhojā jigyuḥ surabhiṃ yonim agre bhojā jigyur vadhvaṃ yā suvāsāḥ /
ṚV, 10, 107, 9.2 bhojā jigyur antaḥpeyaṃ surāyā bhojā jigyur ye ahūtāḥ prayanti //
ṚV, 10, 107, 9.2 bhojā jigyur antaḥpeyaṃ surāyā bhojā jigyur ye ahūtāḥ prayanti //
ṚV, 10, 107, 10.1 bhojāyāśvaṃ sam mṛjanty āśum bhojāyāste kanyā śumbhamānā /
ṚV, 10, 107, 10.1 bhojāyāśvaṃ sam mṛjanty āśum bhojāyāste kanyā śumbhamānā /
ṚV, 10, 107, 10.2 bhojasyedam puṣkariṇīva veśma pariṣkṛtaṃ devamāneva citram //
ṚV, 10, 107, 11.1 bhojam aśvāḥ suṣṭhuvāho vahanti suvṛd ratho vartate dakṣiṇāyāḥ /
ṚV, 10, 107, 11.2 bhojaṃ devāso 'vatā bhareṣu bhojaḥ śatrūn samanīkeṣu jetā //
ṚV, 10, 107, 11.2 bhojaṃ devāso 'vatā bhareṣu bhojaḥ śatrūn samanīkeṣu jetā //
ṚV, 10, 117, 3.1 sa id bhojo yo gṛhave dadāty annakāmāya carate kṛśāya /
ṚV, 10, 151, 2.2 priyam bhojeṣu yajvasv idam ma uditaṃ kṛdhi //
ṚV, 10, 151, 3.2 evam bhojeṣu yajvasv asmākam uditaṃ kṛdhi //
Matsyapurāṇa
MPur, 46, 28.2 jugupsamāno bhojatvaṃ rājarṣitvamavāptavān //