Occurrences

Aitareyabrāhmaṇa
Arthaśāstra
Mahābhārata
Daśakumāracarita
Harivaṃśa
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Nibandhasaṃgraha
Abhinavacintāmaṇi
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 8, 12, 5.0 tam etasyām āsandyām āsīnaṃ viśve devā abruvan na vā anabhyutkruṣṭa indro vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ viśve devā abhyudakrośann imaṃ devā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyaṃ rājānaṃ rājapitaram parameṣṭhinam pārameṣṭhyaṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājani purām bhettājany asurāṇāṃ hantājani brahmaṇo goptājani dharmasya goptājanīti //
AB, 8, 12, 5.0 tam etasyām āsandyām āsīnaṃ viśve devā abruvan na vā anabhyutkruṣṭa indro vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ viśve devā abhyudakrośann imaṃ devā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyaṃ rājānaṃ rājapitaram parameṣṭhinam pārameṣṭhyaṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājani purām bhettājany asurāṇāṃ hantājani brahmaṇo goptājani dharmasya goptājanīti //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 17, 5.0 tam etasyām āsandyām āsīnaṃ rājakartāro brūyur na vā anabhyutkruṣṭaḥ kṣatriyo vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ rājakartāro 'bhyutkrośantīmaṃ janā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyam parameṣṭhinam pārameṣṭhyaṃ rājānāṃ rājapitaraṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājany amitrāṇāṃ hantājani brāhmaṇānām goptājani dharmasya goptājanīti //
AB, 8, 17, 5.0 tam etasyām āsandyām āsīnaṃ rājakartāro brūyur na vā anabhyutkruṣṭaḥ kṣatriyo vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ rājakartāro 'bhyutkrośantīmaṃ janā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyam parameṣṭhinam pārameṣṭhyaṃ rājānāṃ rājapitaraṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājany amitrāṇāṃ hantājani brāhmaṇānām goptājani dharmasya goptājanīti //
Arthaśāstra
ArthaŚ, 1, 6, 5.1 yathā dāṇḍakyo nāma bhojaḥ kāmād brāhmaṇakanyām abhimanyamānaḥ sabandhurāṣṭro vinanāśa karālaśca vaidehaḥ //
Mahābhārata
MBh, 1, 79, 19.2 arājā bhojaśabdaṃ tvaṃ tatrāvāpsyasi sānvayaḥ //
MBh, 1, 80, 26.2 druhyor api sutā bhojā anostu mlecchajātayaḥ //
MBh, 1, 177, 6.1 aśvatthāmā ca bhojaśca sarvaśastrabhṛtāṃ varau /
MBh, 1, 210, 18.2 bhojavṛṣṇyandhakānāṃ ca samavāyo mahān abhūt //
MBh, 1, 210, 19.1 sa tathā satkṛtaḥ sarvair bhojavṛṣṇyandhakātmajaiḥ /
MBh, 1, 211, 2.2 bhojavṛṣṇyandhakāścaiva mahe tasya girestadā //
MBh, 1, 212, 12.1 kṣubdhāstenātha śabdena bhojavṛṣṇyandhakāstadā /
MBh, 1, 212, 32.2 anvapadyanta te sarve bhojavṛṣṇyandhakāstadā //
MBh, 1, 213, 29.1 ete cānye ca bahavo vṛṣṇibhojāndhakāstathā /
MBh, 1, 213, 34.2 vṛṣṇyandhakamahābhojaiḥ saṃvṛtaḥ puruṣottamaḥ //
MBh, 2, 4, 23.3 cāṇūro devarātaśca bhojo bhīmarathaśca yaḥ //
MBh, 2, 13, 6.1 yayātestveva bhojānāṃ vistaro 'tiguṇo mahān /
MBh, 2, 13, 20.1 caturyuḥ sa mahārāja bhoja indrasakho balī /
MBh, 2, 13, 24.1 udīcyabhojāśca tathā kulānyaṣṭādaśābhibho /
MBh, 2, 13, 31.2 bhojarājanyavṛddhaistu pīḍyamānair durātmanā //
MBh, 2, 13, 58.8 putrau cāndhakabhojasya vṛddho rājā ca te daśa //
MBh, 2, 28, 8.1 cakre tatra sa saṃgrāmaṃ saha bhojena bhārata /
MBh, 2, 41, 17.1 kathaṃ bhojasya puruṣe vargapāle durātmani /
MBh, 2, 42, 8.1 krīḍato bhojarājanyān eṣa raivatake girau /
MBh, 2, 55, 6.2 andhakā yādavā bhojāḥ sametāḥ kaṃsam atyajan //
MBh, 3, 13, 1.2 bhojāḥ pravrajitāñśrutvā vṛṣṇayaś cāndhakaiḥ saha /
MBh, 3, 13, 30.1 irāvatyāṃ tathā bhojaḥ kārtavīryasamo yudhi /
MBh, 3, 120, 19.1 savṛṣṇibhojāndhakayodhamukhyā samāgatā kṣatriyaśūrasenā /
MBh, 4, 67, 23.1 vṛṣṇyandhakāś ca bahavo bhojāś ca paramaujasaḥ /
MBh, 5, 7, 1.3 saha vṛṣṇyandhakaiḥ sarvair bhojaiśca śataśastathā //
MBh, 5, 19, 17.1 kṛtavarmā ca hārdikyo bhojāndhakabalaiḥ saha /
MBh, 5, 28, 9.2 nānāvidhāṃścaiva mahābalāṃśca rājanyabhojān anuśāsti kṛṣṇaḥ //
MBh, 5, 28, 11.1 śaineyā hi caitrakāścāndhakāśca vārṣṇeyabhojāḥ kaukurāḥ sṛñjayāśca /
MBh, 5, 56, 21.2 bhojaṃ tu kṛtavarmāṇaṃ yuyudhāno yuyutsati //
MBh, 5, 116, 2.2 jagāma bhojanagaraṃ draṣṭum auśīnaraṃ nṛpam //
MBh, 5, 126, 38.2 ugrasenaḥ kṛto rājā bhojarājanyavardhanaḥ //
MBh, 5, 155, 2.1 āhṛtīnām adhipater bhojasyātiyaśasvinaḥ /
MBh, 5, 155, 17.1 sa bhojarājaḥ sainyena mahatā parivāritaḥ /
MBh, 5, 162, 24.1 kṛtavarmā tvatiratho bhojaḥ praharatāṃ varaḥ /
MBh, 5, 168, 12.1 ajo bhojaśca vikrāntau pāṇḍaveṣu mahārathau /
MBh, 6, 10, 39.1 cedivatsāḥ karūṣāśca bhojāḥ sindhupulindakāḥ /
MBh, 6, 20, 14.1 mahārathair andhakavṛṣṇibhojaiḥ saurāṣṭrakair nairṛtair āttaśastraiḥ /
MBh, 6, 42, 16.2 purumitro jayo bhojaḥ saumadattiśca vīryavān //
MBh, 7, 13, 34.1 saptasaptatibhir bhojastaṃ viddhvā niśitaiḥ śaraiḥ /
MBh, 7, 38, 5.1 droṇaṃ karṇaṃ kṛpaṃ śalyaṃ drauṇiṃ bhojaṃ bṛhadbalam /
MBh, 7, 47, 8.1 mārttikāvatakaṃ bhojaṃ tataḥ kuñjaraketanam /
MBh, 7, 47, 32.1 aśvān asyāvadhīd bhojo gautamaḥ pārṣṇisārathī /
MBh, 7, 52, 16.1 purumitro jayo bhojaḥ kāmbojaśca sudakṣiṇaḥ /
MBh, 7, 63, 28.2 anu tasyābhavad bhojo jugopainaṃ tataḥ svayam //
MBh, 7, 67, 16.2 kirīṭamālī kaunteyo bhojānīkaṃ nyapātayat //
MBh, 7, 67, 18.1 tato bhojo naravyāghraṃ duḥsahaḥ kurusattama /
MBh, 7, 67, 20.1 bhojastu prahasan pārthaṃ vāsudevaṃ ca mādhavam /
MBh, 7, 67, 29.1 tāvavidhyat tato bhojaḥ sarvapāraśavaiḥ śaraiḥ /
MBh, 7, 67, 32.1 tāvanye dhanuṣī sajye kṛtvā bhojaṃ vijaghnatuḥ /
MBh, 7, 69, 1.3 droṇānīkaṃ vinirbhidya bhojānīkaṃ ca dustaram //
MBh, 7, 69, 29.1 yena bhojaśca hārdikyo bhavāṃśca tridaśopamaḥ /
MBh, 7, 70, 21.1 bhojam eke nyavartanta jalasaṃdham athāpare /
MBh, 7, 76, 13.2 droṇānīkaṃ mahārāja bhojānīkaṃ ca dustaram //
MBh, 7, 88, 51.1 atha bhojastvasaṃbhrānto nigṛhya turagān svayam /
MBh, 7, 88, 55.1 saṃdhāya ca camūṃ droṇo bhoje bhāraṃ niveśya ca /
MBh, 7, 88, 59.1 nigṛhītāstu bhojena bhojānīkepsavo raṇe /
MBh, 7, 88, 59.1 nigṛhītāstu bhojena bhojānīkepsavo raṇe /
MBh, 7, 89, 39.2 bhojānīkaṃ vyatikrānte katham āsan hi kauravāḥ //
MBh, 7, 90, 25.1 bhojastu kṣatasarvāṅgo bhīmasenena māriṣa /
MBh, 7, 92, 29.2 āsasāda raṇe bhojaṃ pratimānaṃ dhanuṣmatām //
MBh, 7, 96, 8.1 droṇānīkam atikrāntaṃ bhojānīkaṃ ca dustaram /
MBh, 7, 103, 20.1 bhojānīkaṃ samāsādya hārdikyenābhirakṣitam /
MBh, 7, 103, 22.1 bhojānīkam atikramya kāmbojānāṃ ca vāhinīm /
MBh, 7, 116, 16.1 eṣa droṇaṃ tathā bhojaṃ kṛtavarmāṇam eva ca /
MBh, 7, 165, 79.1 bhojānīkena śiṣṭena kaliṅgāraṭṭabāhlikaiḥ /
MBh, 8, 1, 44.1 duryodhanasya karṇasya bhojasya kṛtavarmaṇaḥ /
MBh, 8, 4, 67.1 aṃśumān bhojarājas tu sahasainyo mahārathaḥ /
MBh, 8, 4, 92.2 svayaṃ bhojaḥ kṛtavarmā kṛtāstro vyavasthito yoddhukāmas tvadarthe //
MBh, 8, 15, 10.1 dākṣiṇātyāṃś ca bhojāṃś ca krūrān saṃgrāmakarkaśān /
MBh, 8, 18, 73.1 tato 'sya samare bāṇaṃ bhojaḥ praharatāṃ varaḥ /
MBh, 8, 23, 7.1 bhīṣmo droṇaḥ kṛpaḥ karṇo bhavān bhojaś ca vīryavān /
MBh, 8, 51, 16.2 vrātyānāṃ vāṭadhānānāṃ bhojānāṃ cāpi māninām //
MBh, 8, 57, 51.2 kṛpaṃ ca bhojaṃ ca mahābhujāv ubhau tathaiva gāndhāranṛpaṃ sahānujam /
MBh, 8, 57, 56.1 tam abhyadhāvad visṛjañ śarān kṛpas tathaiva bhojas tava cātmajaḥ svayam /
MBh, 8, 57, 62.1 kṛpaś ca bhojaś ca tathātmajaś ca te tamonudaṃ vāridharā ivāpatan /
MBh, 8, 60, 24.1 kṛpo 'tha bhojaś ca tavātmajas tathā svayaṃ ca karṇo niśitair atāḍayat /
MBh, 8, 62, 42.2 jaghāna bhojaś ca hayān athāpatan viśastrakṛttāḥ kṛtavarmaṇā dvipāḥ //
MBh, 8, 64, 14.1 tatas tu duryodhanabhojasaubalāḥ kṛpaś ca śāradvatasūnunā saha /
MBh, 9, 2, 17.1 aśvatthāmā ca bhojaśca māgadhaśca mahābalaḥ /
MBh, 9, 10, 37.1 ṛśyavarṇāñ jaghānāśvān bhojo bhīmasya saṃyuge /
MBh, 9, 28, 54.2 bhojaṃ ca kṛtavarmāṇaṃ sahitāñ śaravikṣatān //
MBh, 9, 34, 13.1 āśrayāmāsa bhojastu duryodhanam ariṃdamaḥ /
MBh, 9, 53, 26.2 dhārtarāṣṭrabale śeṣāḥ kṛpo bhojaśca vīryavān /
MBh, 10, 1, 31.1 tato nidrāvaśaṃ prāptau kṛpabhojau mahārathau /
MBh, 10, 1, 54.2 suptau prābodhayat tau tu mātulaṃ bhojam eva ca //
MBh, 10, 3, 12.2 avāpya puruṣo bhoja kurute buddhivaikṛtam //
MBh, 10, 3, 15.1 sarvo hi puruṣo bhoja sādhvetad iti niścitaḥ /
MBh, 10, 5, 29.1 tam abrūtāṃ mahātmānau bhojaśāradvatāvubhau /
MBh, 10, 6, 1.3 akurvatāṃ bhojakṛpau kiṃ saṃjaya vadasva me //
MBh, 10, 8, 1.3 kaccit kṛpaśca bhojaśca bhayārtau na nyavartatām //
MBh, 10, 9, 53.2 yat tvayā kṛpabhojābhyāṃ sahitenādya me kṛtam //
MBh, 12, 4, 7.2 aśokaḥ śatadhanvā ca bhojo vīraśca nāmataḥ //
MBh, 12, 68, 54.1 rājā bhojo virāṭ samrāṭ kṣatriyo bhūpatir nṛpaḥ /
MBh, 12, 82, 14.2 akrūrabhojaprabhavāḥ sarve hyete tadanvayāḥ //
MBh, 12, 82, 29.1 mādhavāḥ kukurā bhojāḥ sarve cāndhakavṛṣṇayaḥ /
MBh, 12, 160, 78.1 uśīnaro vai dharmātmā tasmād bhojāḥ sayādavāḥ /
MBh, 14, 58, 17.1 upayātaṃ tu vārṣṇeyaṃ bhojavṛṣṇyandhakāstadā /
MBh, 14, 59, 33.1 sahaiva kṛpabhojābhyāṃ drauṇir yuddhād amucyata /
MBh, 14, 89, 6.2 rājānaṃ bhojarājanyavardhano viṣṇur abravīt //
MBh, 16, 2, 1.3 paśyato vāsudevasya bhojāścaiva mahārathāḥ //
MBh, 16, 2, 3.3 bhojāśca dvijavarya tvaṃ vistareṇa vadasva me //
MBh, 16, 4, 29.2 bhojāndhakā mahārāja śaineyaṃ paryavārayan //
MBh, 16, 4, 33.1 sa bhojaiḥ saha saṃyuktaḥ sātyakiścāndhakaiḥ saha /
MBh, 16, 4, 36.1 tato 'ndhakāśca bhojāśca śaineyā vṛṣṇayastathā /
MBh, 16, 6, 2.1 śrutvā vinaṣṭān vārṣṇeyān sabhojakukurāndhakān /
MBh, 16, 8, 38.2 bhojavṛṣṇyandhakastrīṇāṃ hatanāthāni niryayuḥ //
MBh, 16, 8, 67.2 bhojarājakalatraṃ ca hṛtaśeṣaṃ narottamaḥ //
MBh, 16, 9, 9.2 bhojavṛṣṇyandhakā brahmann anyonyaṃ tair hataṃ yudhi //
MBh, 18, 4, 14.3 sātyakipramukhān vīrān bhojāṃścaiva mahārathān //
Daśakumāracarita
DKCar, 2, 8, 6.0 so 'śrugadgadamagadat śrūyatāṃ mahābhāga vidarbho nāma janapadaḥ tasminbhojavaṃśabhūṣaṇam aṃśāvatāra iva dharmasya atisattvaḥ satyavādī vadānyaḥ vinītaḥ vinetā prajānām rañjitabhṛtyaḥ kīrtimān udagraḥ buddhimūrtibhyāmutthānaśīlaḥ śāstrapramāṇakaḥ śakyabhavyakalpārambhī saṃbhāvayitā budhān prabhāvayitā sevakān udbhāvayitā bandhūn nyagbhāvayitā śatrūn asaṃbaddhapralāpeṣv adattakarṇaḥ kadācid apyavitṛṣṇo guṇeṣu atinadīṣṇaḥ kalāsu nediṣṭho dharmārthasaṃhitāsu svalpe 'pi sukṛte sutarāṃ pratyupakartā pratyavekṣitā kośavāhanayoḥ yatnena parīkṣitā sarvādhyakṣāṇām ṣāḍguṇyopayoganipuṇaḥ manumārgeṇa praṇetā cāturvarṇyasya puṇyaślokaḥ puṇyavarmā nāmāsīt //
DKCar, 2, 8, 229.0 śrutvaitat aho bhāgyavānbhojavaṃśaḥ yasya tvamāryādatto nāthaḥ ityaprīyanta prakṛtayaḥ //
Harivaṃśa
HV, 9, 26.3 bhojavṛṣṇyandhakair guptāṃ vāsudevapurogamaiḥ //
HV, 23, 159.2 vītihotrāḥ sujātāś ca bhojāś cāvantayas tathā //
HV, 25, 7.1 bhojaś ca vijayaś caiva śāntidevāsutāv ubhau /
HV, 27, 15.2 tasyānvavāyaḥ sumahān bhojā ye mārtikāvatāḥ //
HV, 27, 21.2 nāśuddhakarmā nāyajvā yo bhojam abhito vrajet //
HV, 27, 22.1 pūrvasyāṃ diśi nāgānāṃ bhojasyety anumodanam /
HV, 27, 23.2 ā bhūmipālān bhojān svān atiṣṭhan kiṃkiṇīkinaḥ //
HV, 29, 1.3 adāt tad dhārayad babhrur bhojena śatadhanvanā //
HV, 29, 7.1 satyabhāmā tu tad vṛttaṃ bhojasya śatadhanvanaḥ /
HV, 29, 11.1 tadāroha rathaṃ śīghraṃ bhojaṃ hatvā mahābalam /
HV, 29, 12.1 tataḥ pravavṛte yuddhaṃ tumulaṃ bhojakṛṣṇayoḥ /
HV, 29, 13.1 anāptau ca vadhārhau ca kṛtvā bhojajanārdanau /
HV, 29, 14.1 apayāne tato buddhiṃ bhojaś cakre bhayārditaḥ /
HV, 29, 15.2 bhojasya vaḍavā rājan yayā kṛṣṇam ayodhayat //
HV, 29, 20.1 syamantakaṃ ca nāpaśyaddhatvā bhojaṃ mahābalam /
Kāmasūtra
KāSū, 1, 2, 34.1 yathā dāṇḍakyo nāma bhojaḥ kāmād brāhmaṇakanyām abhimanyamānaḥ sabandhurāṣṭro vinanāśa //
Kūrmapurāṇa
KūPur, 1, 23, 39.1 mahābhojakule jātā bhojā vaimārtikāstathā /
Liṅgapurāṇa
LiPur, 1, 2, 43.1 bhojarājasya daurātmyaṃ mātulasya harervibhoḥ /
LiPur, 1, 68, 17.1 vītihotrāś ca haryātā bhojāścāvantayas tathā /
LiPur, 1, 69, 9.2 tasyānvavāye sambhūtā bhojā vai daivatopamāḥ //
LiPur, 1, 69, 62.1 yastatpratikṛtau yatno bhojasyāsīdvṛthā hareḥ /
Matsyapurāṇa
MPur, 33, 20.2 arājyabhojaśabdaṃ tvaṃ tatra prāpsyasi sānvayaḥ //
MPur, 34, 30.2 druhyoścaiva sutā bhojā anostu mlecchajātayaḥ //
MPur, 43, 48.2 vītihotrāśca śāryāto bhojāścāvantayastathā //
MPur, 44, 69.1 nāśucirnāpyavidvān hi yo bhojeṣvabhyajāyata /
MPur, 44, 80.2 pratikṣetraḥ suto bhojo hṛdīkastasya cātmajaḥ //
MPur, 114, 52.2 auṇḍrā māṣā daśārṇāśca bhojāḥ kiṣkindhakaiḥ saha //
MPur, 163, 72.2 bhojāḥ pāṇḍyāśca vaṅgāśca kaliṅgāstāmraliptakāḥ //
Vaikhānasadharmasūtra
VaikhDhS, 3, 11.0 cāturvarṇyasaṃkareṇotpannānām anulomapratilomāntarālavrātyānām utpattiṃ nāma vṛttiṃ ca ūrdhvajātād adhojātāyāṃ jāto 'nulomo 'dharotpannād ūrdhvajātāyāṃ jātaḥ pratilomas tato 'nulomād anulomyāṃ jāto 'ntarālaḥ pratilomāt pratilomyāṃ jāto vrātyo bhavati brahmaṇo mukhād udbhūtā brāhmaṇā brāhmaṇyaś ca brahmarṣayaḥ patnyo babhūvus teṣāṃ gātrotpannād brāhmaṇyām asagotrāyāṃ vidhinā samantrakaṃ gṛhītāyāṃ jāto brāhmaṇaḥ śuddho bhavet vidhihīnam anyapūrvāyāṃ golako hartṛkāyāṃ kuṇḍaś ca viprau dvau ninditau syātāṃ tasmād adho bāhubhyām āt kṣatriyāt kṣatriyāyāṃ vidhivaj jātaḥ kṣatriyaḥ śuddhas tayor avidhikaṃ gūḍhotpanno 'śuddho bhojākhyo naivābhiṣecyaḥ paṭṭabandho rājñaḥ saināpatyaṃ karoti śuddhābhāve 'paṭṭabandho nṝn pāyāt tadvṛttaṃ rājavat syāt adhastād ūrubhyām ād vaiśyād vaiśyāyāṃ tathā vaiśyaḥ śuddho vidhivarjaṃ maṇikāro 'śuddho maṇimuktādivedhaḥ śaṅkhavalayakārī syāt //
Viṣṇupurāṇa
ViPur, 4, 13, 7.1 mahābhojas tvatidharmātmā tasyānvaye bhojāḥ mṛttikāvarapuranivāsino mārtikāvarā babhūvuḥ //
ViPur, 4, 13, 110.1 athākrūrapakṣīyair bhojaiḥ śatrughne sātvatasya prapautre vyāpādite bhojaiḥ sahākrūro dvārakām apahāyāpakrāntaḥ //
ViPur, 4, 13, 110.1 athākrūrapakṣīyair bhojaiḥ śatrughne sātvatasya prapautre vyāpādite bhojaiḥ sahākrūro dvārakām apahāyāpakrāntaḥ //
ViPur, 5, 1, 6.2 vasudevasya devakyāḥ saṃyoge bhojavardhanaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 12.1 madhubhojadaśārhārhakukurāndhakavṛṣṇibhiḥ /
BhāgPur, 1, 14, 25.3 madhubhojadaśārhārhasātvatāndhakavṛṣṇayaḥ //
BhāgPur, 3, 1, 29.1 kaccit sukhaṃ sātvatavṛṣṇibhojadāśārhakāṇām adhipaḥ sa āste /
BhāgPur, 3, 3, 24.1 puryāṃ kadācit krīḍadbhir yadubhojakumārakaiḥ /
BhāgPur, 3, 3, 25.1 tataḥ katipayair māsair vṛṣṇibhojāndhakādayaḥ /
BhāgPur, 3, 4, 28.2 nidhanam upagateṣu vṛṣṇibhojeṣv adhirathayūthapayūthapeṣu mukhyaḥ /
BhāgPur, 10, 1, 35.1 ityuktaḥ sa khalaḥ pāpo bhojānāṃ kulapāṃsanaḥ /
BhāgPur, 10, 1, 37.2 ślāghanīyaguṇaḥ śūrairbhavānbhojayaśaskaraḥ /
BhāgPur, 10, 1, 69.1 ugrasenaṃ ca pitaraṃ yadubhojāndhakādhipam /
BhāgPur, 10, 2, 19.2 bhojendragehe 'gniśikheva ruddhā sarasvatī jñānakhale yathā satī //
BhāgPur, 10, 2, 41.2 mābhūdbhayaṃ bhojapatermumūrṣorgoptā yadūnāṃ bhavitā tavātmajaḥ //
BhāgPur, 10, 4, 31.1 evaṃ cettarhi bhojendra puragrāmavrajādiṣu /
Bhāratamañjarī
BhāMañj, 7, 189.1 jaghāna mārttikaṃ bhojaṃ tathā kuñjaraketanam /
BhāMañj, 7, 288.2 parivarjya guruṃ prāyādbhojānīkaṃ manojavaḥ //
BhāMañj, 7, 289.1 vidhāya vimukhaṃ bhojaṃ prayāntaṃ savyasācinam /
BhāMañj, 7, 394.1 śabarānyavanānbhojānbarbarāṃstāmraliptikān /
BhāMañj, 7, 440.2 sa vrajanbhojakāmbojānvijitya vijayāgrajaḥ //
BhāMañj, 9, 68.2 bhojaśca bhūpatiśikhāmaṇilīḍhapādaṃ lakṣmīvilāsasadanaṃ śuśucustametya //
BhāMañj, 11, 9.1 krudhā krūrāṃ dhiyaṃ kṛtvā kṛpabhojau vibodhya saḥ /
BhāMañj, 11, 15.1 bhavānahaṃ ca bhojaśca kartāraḥ prātareva tat /
BhāMañj, 11, 23.1 kṛpabhojāvatikramya javāddrauṇirupāgataḥ /
BhāMañj, 11, 38.1 dvāri bhojakṛpau dhṛtvā vidrutānāṃ vadhāya saḥ /
BhāMañj, 11, 58.2 yodhānāṃ ca kṣayaṃ dvāri cakraturbhojagautamau //
Garuḍapurāṇa
GarPur, 1, 139, 39.2 mahābhojāttu bhojo 'bhūttadvṛṣṇeśca sumitrakaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 32.2, 5.1 tathā ca bhojaḥ garbho ruṇaddhi srotāṃsi rasaraktavahāni vai /
NiSaṃ zu Su, Śār., 3, 28.2, 8.0 bhoje'pi śukrārtavasya vartulākṛtiḥ ityādi //
NiSaṃ zu Su, Sū., 24, 7.5, 9.0 medojānāha tapasvinām bhojadarśanāt pramadā ekasminnaṅge atrocyata tatsthānadevāḥ asyādau nirdiśannāha medojānāha ṛṣīṇāmākrośajāḥ //
NiSaṃ zu Su, Sū., 1, 3.1, 13.0 doṣā kathaṃ anye prabhṛtiśabdena uttaratantre satyaṃ anye aniṣṭaṃ abhihutaṃ etena todaśūlābhyāṃ saṃsargajā kīdṛśaḥ śākhāś darśane prabhṛtiśabdena todaśūlābhyāṃ saṃsargajā na vātādayo bhojādayaḥ //
Abhinavacintāmaṇi
ACint, 1, 61.2 kaṣāyaḥ palaṃmātraṃ syād iti bhojamatam viduḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 132.1 pāraṇaṃ kuru bhojendra vrataṃ yena na naśyati /