Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 51, 21.3 bhojanena mahārheṇa satkāraṃ saṃvidhatsva me //
Rām, Bā, 58, 15.1 brāhmaṇā vā mahātmāno bhuktvā caṇḍālabhojanam /
Rām, Bā, 61, 13.2 akāryam iva paśyāmaḥ śvamāṃsam iva bhojane //
Rām, Ay, 22, 8.1 nṛmāṃsabhojanā raudrā ye cānye sattvajātayaḥ /
Rām, Ay, 27, 31.1 brāhmaṇebhyaś ca ratnāni bhikṣukebhyaś ca bhojanam /
Rām, Ay, 85, 4.1 senāyās tu tavaitasyāḥ kartum icchāmi bhojanam /
Rām, Ay, 85, 31.2 divyaiḥ sarvarasair yuktaṃ divyabhojanavastravat //
Rām, Ay, 96, 9.2 naitad aupayikaṃ manye bhuktabhogasya bhojanam //
Rām, Ay, 101, 26.1 vanavāsaṃ vasann evaṃ śucir niyatabhojanaḥ /
Rām, Ār, 11, 24.2 vānaprasthena dharmeṇa sa teṣāṃ bhojanaṃ dadau //
Rām, Ār, 27, 4.1 vikṛṣya balavaccāpaṃ nārācān raktabhojanān /
Rām, Ār, 37, 12.1 te bāṇā vajrasaṃkāśāḥ sughorā raktabhojanāḥ /
Rām, Ār, 54, 24.2 darpam asyā vineṣyadhvaṃ māṃsaśoṇitabhojanāḥ //
Rām, Su, 15, 17.1 māṃsaśoṇitadigdhāṅgīr māṃsaśoṇitabhojanāḥ /
Rām, Su, 31, 16.1 na pibeyaṃ na khādeyaṃ pratyahaṃ mama bhojanam /
Rām, Yu, 42, 10.2 vavarṣū rudhiraṃ kecin mukhai rudhirabhojanāḥ //
Rām, Yu, 45, 33.1 vyabhram ākāśam āviśya māṃsaśoṇitabhojanāḥ /
Rām, Yu, 48, 17.2 te rāvaṇasamādiṣṭā māṃsaśoṇitabhojanāḥ //
Rām, Utt, 34, 39.1 dārāḥ putrāḥ puraṃ rāṣṭraṃ bhogācchādanabhojanam /
Rām, Utt, 57, 7.1 pratigṛhya tataḥ pūjāṃ phalamūlaṃ ca bhojanam /
Rām, Utt, 57, 21.1 adya yajñāvasānānte sāmiṣaṃ bhojanaṃ mama /
Rām, Utt, 57, 23.1 haviṣyaṃ sāmiṣaṃ svādu yathā bhavati bhojanam /
Rām, Utt, 57, 26.1 sa bhojanaṃ vasiṣṭhāya patnyā sārdham upāharat /
Rām, Utt, 57, 27.1 jñātvā tadāmiṣaṃ vipro mānuṣaṃ bhojanāhṛtam /
Rām, Utt, 57, 28.1 yasmāt tvaṃ bhojanaṃ rājanmamaitad dātum icchasi /
Rām, Utt, 57, 28.2 tasmād bhojanam etat te bhaviṣyati na saṃśayaḥ //
Rām, Utt, 73, 3.2 śākāni ca pavitrāṇi bhojanārtham akalpayat //
Rām, Utt, 95, 13.2 so 'haṃ bhojanam icchāmi yathāsiddhaṃ tavānagha //
Rām, Utt, 95, 14.2 bhojanaṃ munimukhyāya yathāsiddham upāharat //