Occurrences

Divyāvadāna

Divyāvadāna
Divyāv, 7, 143.0 tasya dārakasya mātā saṃlakṣayati adya gṛhapatipatnī suhṛtsambandhibāndhavaiḥ saha śramaṇabrāhmaṇabhojanena vyagrā bhaviṣyati //
Divyāv, 7, 177.0 tato rājñā prasenajitā kauśalena buddhamukhāya bhikṣusaṃghāya traimāsyaṃ śatarasaṃ bhojanaṃ dattam //
Divyāv, 8, 478.0 tataḥ supriyo mahāsārthavāhaḥ kathayati asya ratnasya ko 'nubhāva iti tāḥ kathayanti yatkhalu mahāsārthavāha jānīyāḥ idaṃ maṇiratnaṃ tadeva poṣadhoṣito dhvajāgre baddhvā āropya kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ karaṇīyam śṛṇvantu bhavanto jambudvīpanivāsinaḥ strīmanuṣyāḥ yuṣmākam yo yenārthī upakaraṇaviśeṣeṇa hiraṇyena vā suvarṇena vā ratnena vā annena vā pānena vā vastreṇa vā bhojanena vā alaṃkāraviśeṣeṇa vā dvipadena vā catuṣpadena vā vāhanena vā yānena vā dhanena vā dhānyena vā sa cittamutpādayatu vacanaṃ ca niścārayatu //
Divyāv, 9, 113.0 bhagavato 'ciraṃ dharmaṃ deśayato bhojanakālo 'tikrāntaḥ //
Divyāv, 9, 115.0 bhagavānāha gṛhapate bhojanakālo 'tikrānta iti //
Divyāv, 12, 392.1 atha te nirgranthāḥ pūraṇaṃ mṛgayamāṇāḥ pratimārge gaṇikāṃ dṛṣṭvā pṛcchanti bhadre kaṃcit tvamadrākṣīrgacchantamiha pūraṇaṃ dharmaśāṭapraticchannaṃ kaṭacchavratabhojanam //
Divyāv, 13, 76.1 tataḥ svāgato bhojanavelāṃ jñātvā lekhaśālāyāḥ svagṛhamāgato bhoktumiti yāvat paśyati śūnyam //
Divyāv, 20, 73.1 atha rājā kanakavarṇastaṃ bhagavantaṃ pratyekabuddhamidamavocat kimartham ṛṣe ihābhyāgamanaṃ bhojanārthaṃ mahārāja //