Occurrences

Āpastambadharmasūtra

Āpastambadharmasūtra
ĀpDhS, 1, 1, 33.0 teṣām abhyāgamanaṃ bhojanaṃ vivāham iti ca varjayet //
ĀpDhS, 1, 2, 6.0 teṣām abhyāgamanaṃ bhojanaṃ vivāham iti ca varjayet teṣām icchatāṃ prāyaścittaṃ dvādaśavarṣāṇi traividyakaṃ brahmacaryaṃ cared athopanayanaṃ tataḥ udakopasparśanaṃ pāvamānyādibhiḥ //
ĀpDhS, 1, 11, 26.0 śrāddhabhojana evaike //
ĀpDhS, 1, 15, 1.0 upāsane gurūṇāṃ vṛddhānām atithīnāṃ home japyakarmaṇi bhojana ācamane svādhyāye ca yajñopavītī syāt //
ĀpDhS, 1, 25, 10.1 steyaṃ kṛtvā surāṃ pītvā gurudāraṃ ca gatvā brahmahatyām akṛtvā caturthakālā mitabhojanāḥ syur apo 'bhyaveyuḥ savanānukalpam /
ĀpDhS, 1, 26, 3.0 anākrośyam ākruśyānṛtaṃ voktvā trirātram akṣīrākṣārālavaṇabhojanaṃ //
ĀpDhS, 2, 1, 2.0 kālayor bhojanam //
ĀpDhS, 2, 1, 5.0 aupavastam eva kālāntare bhojanam //
ĀpDhS, 2, 8, 14.0 atithiṃ nirākṛtya yatra gate bhojane smaret tato viramyopoṣya //
ĀpDhS, 2, 19, 2.0 anāyuṣyaṃ tv evaṃmukhasya bhojanaṃ mātur ity upadiśanti //
ĀpDhS, 2, 20, 10.0 āttatejasāṃ bhojanaṃ varjayet //
ĀpDhS, 2, 22, 15.0 tasya dvaṃdvaṃ dravyāṇām eka upadiśanti pākārthabhojanārthavāsiparaśudātrakājānām //
ĀpDhS, 2, 28, 12.0 adaṇḍyaḥ kāmakṛte tathā prāṇasaṃśaye bhojanam ādadānaḥ //