Occurrences

Gautamadharmasūtra
Carakasaṃhitā
Mahābhārata
Vaiśeṣikasūtra
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Garuḍapurāṇa
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Narmamālā
Rasaratnākara
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Skandapurāṇa (Revākhaṇḍa)

Gautamadharmasūtra
GautDhS, 2, 7, 43.1 ūrdhvaṃ bhojanād utsave //
Carakasaṃhitā
Ca, Sū., 17, 27.1 tilakṣīraguḍājīrṇapūtisaṃkīrṇabhojanāt /
Ca, Sū., 17, 91.2 viruddhājīrṇasaṃkliṣṭaviṣamāsātmyabhojanāt //
Ca, Vim., 5, 10.1 atimātrasya cākāle cāhitasya ca bhojanāt /
Ca, Cik., 3, 342.1 gurvyabhiṣyandyasātmyānāṃ bhojanāt punarāgate /
Mahābhārata
MBh, 5, 103, 15.1 avajñāya tu yat te 'haṃ bhojanād vyaparopitaḥ /
MBh, 8, 28, 55.1 ucchiṣṭabhojanāt kāko yathā vaiśyakule tu saḥ /
MBh, 13, 136, 10.1 bhojanād eva ye lokāṃstrāyante mahato bhayāt /
Vaiśeṣikasūtra
VaiśSū, 6, 1, 8.0 aduṣṭabhojanāt samabhivyāhārato'bhyudayaḥ //
VaiśSū, 6, 2, 9.0 ayatasya śucibhojanādabhyudayo na vidyate yamābhāvāt //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 33, 27.2 viṃśatir vyāpado yoner jāyante duṣṭabhojanāt //
Suśrutasaṃhitā
Su, Nid., 9, 15.2 gurvasātmyaviruddhānnaśuṣkasaṃsṛṣṭabhojanāt //
Su, Utt., 20, 9.1 śramāt kṣayādrūkṣakaṣāyabhojanāt samīraṇaḥ śabdapathe pratiṣṭhitaḥ /
Su, Utt., 42, 77.2 vātamūtrapurīṣāṇāṃ nigrahādatibhojanāt //
Su, Utt., 55, 6.2 apathyabhojanāccāpi vakṣyate ca tathāparaḥ //
Tantrākhyāyikā
TAkhy, 2, 233.1 bahuśas tvaṃ mayā nivāritapūrvaḥ yathāsya somilakasya pānabhojanād ṛte 'paraṃ na kiṃcid dātavyam //
TAkhy, 2, 272.1 pānabhojanād ṛte tava vittopārjanaṃ na kiṃcid asti //
Viṣṇupurāṇa
ViPur, 3, 13, 21.1 vāryāyudhapratodāstu daṇḍaśca dvijabhojanāt /
Garuḍapurāṇa
GarPur, 1, 105, 65.2 ayamevātikṛcchraḥ syātpāṇipūrṇāmbubhojanāt //
GarPur, 1, 115, 6.1 ālāpādgātrasaṃsparśātsaṃsargātsaha bhojanāt /
GarPur, 1, 115, 8.1 āsanādekaśayyāyāṃ bhojanāt paṅktisaṅkarāt /
GarPur, 1, 168, 2.1 kaṣāyakaṭutiktāmlarūkṣāhārādibhojanāt /
GarPur, 1, 168, 4.1 uṣṇāmlalavaṇakṣārakaṭukājīrṇabhojanāt /
Kālikāpurāṇa
KālPur, 55, 94.2 jalasyāpi naraśreṣṭha bhojanād bheṣajādṛte //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 171.2 varaṃ hatyā surāpānam ekādaśyāṃ tu bhojanāt //
Narmamālā
KṣNarm, 2, 75.2 nagarotsavayātrāsu vivāheṣvatibhojanāt /
Rasaratnākara
RRĀ, Ras.kh., 6, 68.1 tailena pakvaṃ caṭakaṃ khādetpūrvaṃ tu bhojanāt /
Toḍalatantra
ToḍalT, Saptamaḥ paṭalaḥ, 17.2 ṣaḍguṇo ratikāle ca triguṇo bhojanādbahiḥ //
Ānandakanda
ĀK, 1, 15, 185.1 prātaḥ prāgbhojanātpaścādbhakṣayet tritripippalīḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 112.2, 11.0 annākāle cājīrṇalakṣaṇe bhojanāt trayo'pi doṣā bhavantīti jñeyam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 119.1 tataḥ snānādikaṃ kṛtvā bhojanācchayanaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 159, 14.2 kharo vai bahuyājī syācchvānimantritabhojanāt //