Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Sāmavidhānabrāhmaṇa
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 2, 2, 10.1 caturthakālā mitabhojinaḥ syur apo 'bhyaveyuḥ savanānukalpam /
BaudhDhS, 2, 4, 24.2 na divāsvapnaśīlena na ca sarvānnabhojinā /
BaudhDhS, 2, 11, 15.1 vaikhānaso vane mūlaphalāśī tapaḥśīlaḥ savaneṣūdakam upaspṛśañśrāmaṇakenāgnim ādhāyāgrāmyabhojī devapitṛbhūtamanuṣyaṛṣipūjakaḥ sarvātithiḥ pratiṣiddhavarjaṃ bhaikṣam apy upayuñjīta /
Gautamadharmasūtra
GautDhS, 1, 3, 27.1 agrāmyabhojī //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 3, 7.1 bhṛtyātithiśeṣabhojī kāle dārān upeyāt /
Vasiṣṭhadharmasūtra
VasDhS, 7, 8.0 caturthaṣaṣṭhāṣṭamakālabhojī //
VasDhS, 23, 46.2 grāsopacayabhojī syāt pakṣaśeṣaṃ samāpayet //
VasDhS, 23, 47.2 grāsāpacayabhojī syāt pakṣaśeṣaṃ samāpayet //
VasDhS, 24, 5.0 śmaśrukeśān vāpayed bhruvo'kṣilomaśikhāvarjaṃ nakhān nikṛtyaikavāso 'ninditabhojī sakṛd bhaikṣam aninditaṃ triṣavaṇam udakopasparśī daṇḍī kamaṇḍaluḥ strīśūdrasaṃbhāṣaṇavarjī sthānāsanaśīlo 'has tiṣṭhed rātrāv āsītety āha bhagavān vasiṣṭhaḥ //
Āpastambadharmasūtra
ĀpDhS, 2, 8, 2.0 śeṣabhojyatithīnāṃ syāt //
Carakasaṃhitā
Ca, Sū., 27, 82.2 śaivālaśaṣpabhojitvātsvapnasya ca vivarjanāt //
Ca, Nid., 6, 11.2 hitāśī syānmitāśī syātkālabhojī jitendriyaḥ /
Ca, Cik., 2, 3.3 sarve śarīradoṣā bhavanti grāmyāhārād amlatvalavaṇakaṭukakṣāraśukraśākamāṃsatilapalalapiṣṭānnabhojināṃ virūḍhanavaśūkaśamīdhānyaviruddhāsātmyarūkṣakṣārābhiṣyandibhojināṃ klinnagurupūtiparyuṣitabhojināṃ viṣamādhyaśanaprāyāṇāṃ divāsvapnastrīmadyanityānāṃ viṣamātimātravyāyāmasaṃkṣobhitaśarīrāṇāṃ bhayakrodhaśokalobhamohāyāsabahulānām atonimittaṃ hi śithilībhavanti māṃsāni vimucyante saṃdhayaḥ vidahyate raktaṃ viṣyandate cānalpaṃ medaḥ na saṃdhīyate 'sthiṣu majjā śukraṃ na pravartate kṣayamupaityojaḥ sa evaṃbhūte glāyati sīdati nidrātandrālasyasamanvito nirutsāhaḥ śvasiti asamarthaśceṣṭānāṃ śārīramānasīnāṃ naṣṭasmṛtibuddhicchāyo rogāṇām adhiṣṭhānabhūto na sarvamāyuravāpnoti /
Ca, Cik., 2, 3.3 sarve śarīradoṣā bhavanti grāmyāhārād amlatvalavaṇakaṭukakṣāraśukraśākamāṃsatilapalalapiṣṭānnabhojināṃ virūḍhanavaśūkaśamīdhānyaviruddhāsātmyarūkṣakṣārābhiṣyandibhojināṃ klinnagurupūtiparyuṣitabhojināṃ viṣamādhyaśanaprāyāṇāṃ divāsvapnastrīmadyanityānāṃ viṣamātimātravyāyāmasaṃkṣobhitaśarīrāṇāṃ bhayakrodhaśokalobhamohāyāsabahulānām atonimittaṃ hi śithilībhavanti māṃsāni vimucyante saṃdhayaḥ vidahyate raktaṃ viṣyandate cānalpaṃ medaḥ na saṃdhīyate 'sthiṣu majjā śukraṃ na pravartate kṣayamupaityojaḥ sa evaṃbhūte glāyati sīdati nidrātandrālasyasamanvito nirutsāhaḥ śvasiti asamarthaśceṣṭānāṃ śārīramānasīnāṃ naṣṭasmṛtibuddhicchāyo rogāṇām adhiṣṭhānabhūto na sarvamāyuravāpnoti /
Ca, Cik., 2, 3.3 sarve śarīradoṣā bhavanti grāmyāhārād amlatvalavaṇakaṭukakṣāraśukraśākamāṃsatilapalalapiṣṭānnabhojināṃ virūḍhanavaśūkaśamīdhānyaviruddhāsātmyarūkṣakṣārābhiṣyandibhojināṃ klinnagurupūtiparyuṣitabhojināṃ viṣamādhyaśanaprāyāṇāṃ divāsvapnastrīmadyanityānāṃ viṣamātimātravyāyāmasaṃkṣobhitaśarīrāṇāṃ bhayakrodhaśokalobhamohāyāsabahulānām atonimittaṃ hi śithilībhavanti māṃsāni vimucyante saṃdhayaḥ vidahyate raktaṃ viṣyandate cānalpaṃ medaḥ na saṃdhīyate 'sthiṣu majjā śukraṃ na pravartate kṣayamupaityojaḥ sa evaṃbhūte glāyati sīdati nidrātandrālasyasamanvito nirutsāhaḥ śvasiti asamarthaśceṣṭānāṃ śārīramānasīnāṃ naṣṭasmṛtibuddhicchāyo rogāṇām adhiṣṭhānabhūto na sarvamāyuravāpnoti /
Mahābhārata
MBh, 1, 29, 7.3 katham etau mahāvīryau jetavyau haribhojinau /
MBh, 1, 37, 2.4 vanyānnabhojī satataṃ munir maunavrate sthitaḥ /
MBh, 3, 198, 32.2 sadopavāsī ca tathā naktabhojī tathā dvija //
MBh, 5, 99, 6.1 karmaṇā kṣatriyāścaite nirghṛṇā bhogibhojinaḥ /
MBh, 5, 100, 13.1 sudhāhāreṣu ca sudhāṃ svadhābhojiṣu ca svadhām /
MBh, 7, 66, 22.1 athātyarthavisṛṣṭena dviṣatām asubhojinā /
MBh, 12, 7, 10.2 āmiṣaṃ caiva no naṣṭam āmiṣasya ca bhojinaḥ //
MBh, 12, 11, 7.3 ucchiṣṭabhojino mandān anye vai vighasāśinaḥ //
MBh, 12, 36, 4.1 ṣaḍbhir varṣaiḥ kṛcchrabhojī brahmahā pūyate naraḥ /
MBh, 12, 159, 68.1 tatraiva labdhabhojī syād dvādaśāhāt sa śudhyati /
MBh, 13, 48, 24.1 caṇḍālāt pulkasaṃ cāpi kharāśvagajabhojinam /
MBh, 13, 48, 24.2 mṛtacelapraticchannaṃ bhinnabhājanabhojinam //
MBh, 13, 136, 9.2 pitṛdevātithimukhā havyakavyāgrabhojinaḥ //
Manusmṛti
ManuS, 4, 212.1 cikitsakasya mṛgayoḥ krūrasyocchiṣṭabhojinaḥ /
Rāmāyaṇa
Rām, Bā, 6, 11.1 nāmṛṣṭabhojī nādātā nāpy anaṅgadaniṣkadhṛk /
Rām, Bā, 61, 16.1 śvamāṃsabhojinaḥ sarve vāsiṣṭhā iva jātiṣu /
Rām, Ki, 40, 26.2 aṅgāraketi vikhyātā chāyām ākṣipya bhojinī //
Rām, Utt, 41, 25.1 eṣa me paramaḥ kāmo yanmūlaphalabhojiṣu /
Saundarānanda
SaundĀ, 8, 59.2 vairūpyamabhyupagataḥ parapiṇḍabhojī hāsyastathā gṛhasukhābhimukhaḥ satṛṣṇaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 11.2 ardhaśaktyā niṣevyas tu balibhiḥ snigdhabhojibhiḥ //
AHS, Sū., 13, 41.1 kampākṣepakahidhmāsu sāmudgaṃ laghubhojinām /
AHS, Cikitsitasthāna, 8, 85.1 gogodhāchagaloṣṭrāṇāṃ viśeṣāt kravyabhojinām /
AHS, Cikitsitasthāna, 8, 142.1 sa pītaḥ sarpiṣā yukto bhakte vā snigdhabhojinā /
AHS, Cikitsitasthāna, 20, 34.2 indraluptavidhiścātra vidheyo romabhojiṣu //
AHS, Cikitsitasthāna, 22, 18.2 kokilākṣakaniryūhaḥ pītas tacchākabhojinā //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 3.2 aputratvāt tu pitṛbhir gṛhītaḥ piṇḍabhojibhiḥ //
Kūrmapurāṇa
KūPur, 2, 17, 9.2 utsṛṣṭasya kadaryasya tathaivocchiṣṭabhojinaḥ //
KūPur, 2, 17, 40.1 bhakṣayennaiva māṃsāni śeṣabhojī na lipyate /
Liṅgapurāṇa
LiPur, 1, 52, 22.2 hṛṣṭānāṃ supravṛddhānāṃ sarvānnāmṛtabhojinām //
LiPur, 1, 83, 13.1 agnikāryamadhaḥśayyāṃ naktabhojī samācaret /
LiPur, 2, 6, 68.1 śūdrānnabhojino vāpi gṛhaṃ teṣāṃ samāviśa /
Suśrutasaṃhitā
Su, Sū., 46, 426.1 payo māṃsaraso vāpi śālimudgādibhojinām /
Su, Śār., 2, 25.3 darbhasaṃstaraśāyinīṃ karatalaśarāvaparṇānyatamabhojinīṃ haviṣyaṃ tryahaṃ ca bhartuḥ saṃrakṣet /
Su, Cik., 18, 29.1 virecanaṃ dhūmamupādadīta bhavecca nityaṃ yavamudgabhojī /
Su, Cik., 24, 45.2 vyāyāmo hi sadā pathyo balināṃ snigdhabhojinām //
Su, Utt., 54, 37.1 indraluptavidhiścāpi vidheyo romabhojiṣu /
Su, Utt., 61, 5.1 veganigrahaśīlānām ahitāśucibhojinām /
Tantrākhyāyikā
TAkhy, 2, 195.1 rogī cirapravāsī parānnabhojī parāvasathaśāyī /
Vaikhānasadharmasūtra
VaikhDhS, 1, 3.6 naiṣṭhikaḥ kāṣāyaṃ dhātuvastram ajinaṃ valkalaṃ vā paridhāya jaṭī śikhī vā mekhalī daṇḍī sūtrājinadhārī brahmacārī śucir akṣāralavaṇāśī yāvad ātmano viprayogas tāvad gurukule sthitvā niveditabhaikṣabhojī bhavati //
VaikhDhS, 1, 7.3 audumbaro 'kṛṣṭaphalāvāpyauṣadhibhojī mūlaphalāśī vāṇahiṅgulaśunamadhumatsyamāṃsapūtyannadhānyāmlaparasparśanaparapākavarjī devarṣipitṛmanuṣyapūjī vanacaro grāmabahiṣkṛtaḥ sāyaṃ prātar agnihotraṃ hutvā śrāmaṇakāgnihomaṃ vaiśvadevahomaṃ kurvaṃs tapaḥ samācarati /
VaikhDhS, 3, 15.0 ambaṣṭhād viprāyāṃ nāvikaḥ samudrapaṇyamatsyajīvī samudralaṅghanāṃ nāvaṃ plāvayati kṣatriyāyām adhonāpito nābher adho romavaptā madgor viprāyāṃ veṇuko veṇuvīṇāvādī kṣatriyāyāṃ karmakaraḥ karmakārī vaidehakād viprāyāṃ carmakāraś carmajīvī nṛpāyāṃ sūcikaḥ sūcīvedhanakṛtyavān āyogavād viprāyāṃ tāmras tāmrajīvī nṛpāyāṃ khanakaḥ khananajīvī khananān nṛpāyām udbandhakaḥ śūdrāspṛśyo vastranirṇejakaḥ pulkasād viprāyāṃ rajako vastrāṇāṃ rajonirṇejakaś caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihnayukto nityanindyaḥ sarvakarmabahiṣkāryo nagaryādau malāpohakaḥ śmaśāne vasan heyapātragrāhī pretam abandhukaṃ visṛjeta vadhyān hatvā tadvastrādigrāhī parādhīnāhāro bhinnapātrabhojī śvamāṃsabhakṣī carmavāravāṇavāṇijyakārī syāt tasmān nikṛṣṭe sute samutpanne patito naṣṭo ghorān narakān vrajati satputro narakebhyas trāyakaḥ pitṝn pāvayitvā tasmād brāhmaṇādyāḥ savarṇāyāṃ vidhivat putram utpādayeyuriti vikhanāḥ //
Viṣṇupurāṇa
ViPur, 3, 18, 99.2 parānnabhojibhiḥ pāpairvedavādavirodhibhiḥ //
ViPur, 6, 1, 27.1 asnānabhojino nāgnidevatātithipūjanam /
Viṣṇusmṛti
ViSmṛ, 51, 10.1 puṃścalīdāmbhikacikitsakalubdhakakrūrogrocchiṣṭabhojināṃ ca //
Yājñavalkyasmṛti
YāSmṛ, 1, 162.2 krūrograpatitavrātyadāmbhikocchiṣṭabhojinām //
Bhāgavatapurāṇa
BhāgPur, 11, 6, 46.2 ucchiṣṭabhojino dāsās tava māyāṃ jayema hi //
Garuḍapurāṇa
GarPur, 1, 96, 62.1 krūrograpatitavrātyadāmbhikocchiṣṭabhojinām /
Hitopadeśa
Hitop, 1, 133.3 rogī cirapravāsī parānnabhojī parāvasathaśāyī /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 413.5 caturthaṣaṣṭhāṣṭamakālabhojī /
Rasamañjarī
RMañj, 8, 23.2 nirvāte kṣīrabhojī syāt chālayet triphalājalaiḥ //
RMañj, 9, 43.2 sevanāllabhate putramṛtau dugdhānnabhojinī //
Rasaratnākara
RRĀ, Ras.kh., 3, 194.1 kāli kāli mahākāli māṃsaśoṇitabhojini /
RRĀ, Ras.kh., 5, 40.2 nirvāte kṣīrabhojī syātkṣālayettriphalājalaiḥ //
Rasendracūḍāmaṇi
RCūM, 13, 7.1 vyoṣājyasahitaṃ līḍhaṃ ṣaṇmāsaṃ pathyabhojinā /
RCūM, 14, 210.2 saṃsevinaṃ naraṃ cāpi vṛkasyevāti bhojinam //
Rasārṇava
RArṇ, 14, 22.1 oṃ hrīṃ śrīṃ kālikā kāli mahākāli māṃsaśoṇitabhojini /
Rājanighaṇṭu
RājNigh, Sattvādivarga, 12.1 rājaso lavaṇāmlatiktakaṭukaprāyoṣṇabhojī paṭuḥ prauḍho nātikṛśo 'pyakālapalitī krodhaprapañcānvitaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 19.2, 9.0 madhyamamātrayā snehapāne tu laghubhojino yāmamātre'nnākāṅkṣā bhavati //
Tantrāloka
TĀ, 5, 66.2 visargāmṛtametāvad bodhākhye hutabhojini //
TĀ, 8, 100.2 nagnāḥ saṃvatsarāśītijīvinastṛṇabhojinaḥ //
Ānandakanda
ĀK, 1, 15, 253.1 karṣaṃ lihetkṣīrabhojī varṣādvalijarāṃ jayet /
ĀK, 1, 15, 256.1 jīrṇe dugdhānnabhojī syādrūkṣānnaṃ varjayet priye /
ĀK, 1, 15, 408.1 madhuraprāyabhojī cetsakāsaśvāsarogajit /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 4, 35.2, 3.0 asaṃkīrṇaḥ asaṃkīrṇabhojī //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 4.1 viṇmūtrabhojī śuddhyarthaṃ prājāpatyaṃ samācaret /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 159, 15.1 aparīkṣitabhojī syādvānaro vijane vane /
Uḍḍāmareśvaratantra
UḍḍT, 1, 34.2 atha japamantraḥ uoṃ bakāmukhā cāmuṇḍā amukasya kṣīramāṃsaśoṇitabhojinī amukaṃ khaḥ khaḥ jvareṇa gṛhṇa gṛhṇa gṛhṇāpaya gṛhṇāpaya huṃ phaṭ svāhā /