Occurrences

Āpastambadharmasūtra
Ṛgveda
Ṛgvedakhilāni
Avadānaśataka
Aṣṭādhyāyī
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Narmamālā
Nibandhasaṃgraha
Rasamañjarī
Rasaratnasamuccaya
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Haribhaktivilāsa
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Āpastambadharmasūtra
ĀpDhS, 2, 5, 5.0 āsane śayane bhakṣye bhojye vāsasi vā saṃnihite nihīnataravṛttiḥ syāt //
Ṛgveda
ṚV, 1, 126, 6.2 dadāti mahyaṃ yādurī yāśūnām bhojyā śatā //
ṚV, 1, 128, 5.1 kratvā yad asya taviṣīṣu pṛñcate 'gner aveṇa marutāṃ na bhojyeṣirāya na bhojyā /
ṚV, 1, 128, 5.1 kratvā yad asya taviṣīṣu pṛñcate 'gner aveṇa marutāṃ na bhojyeṣirāya na bhojyā /
ṚV, 8, 21, 8.1 vidmā sakhitvam uta śūra bhojyam ā te tā vajrinn īmahe /
Ṛgvedakhilāni
ṚVKh, 3, 10, 9.1 krayavikrayād yonidoṣād bhakṣād bhojyāt pratigrahāt /
Avadānaśataka
AvŚat, 1, 4.8 atha pūrṇo brāhmaṇamahāśālaḥ pañcamāṇavakaśataparivṛto bhagavato vividhabhakṣyabhojyakhādyalehyapeyacoṣyādibhir āhārair ārabdhaḥ pātraṃ paripūrayitum /
Aṣṭādhyāyī
Aṣṭādhyāyī, 7, 3, 69.0 bhojyaṃ bhakṣye //
Carakasaṃhitā
Ca, Vim., 1, 25.7 nātidrutamaśnīyāt atidrutaṃ hi bhuñjānasyotsnehanamavasādanaṃ bhojanasyāpratiṣṭhānaṃ ca bhojyadoṣasādguṇyopalabdhiś ca na niyatā tasmānnātidrutam aśnīyāt /
Ca, Vim., 1, 28.1 āhārāyatanānyaṣṭau bhojyasādguṇyameva ca /
Ca, Vim., 5, 13.1 abhiṣyandīni bhojyāni sthūlāni ca gurūṇi ca /
Ca, Vim., 7, 16.1 athainaṃ krimikoṣṭhamāturamagre ṣaḍrātraṃ saptarātraṃ vā snehasvedābhyāmupapādya śvobhūte enaṃ saṃśodhanaṃ pāyayitāsmīti kṣīraguḍadadhitilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehasamprayuktair bhojyaiḥ sāyaṃ prātaścopapādayet samudīraṇārthaṃ krimīṇāṃ koṣṭhābhisaraṇārthaṃ ca bhiṣak /
Lalitavistara
LalVis, 7, 71.1 iti hi bhikṣavo jātamātro bodhisattvaḥ saptarātraḥ lumbinīvane divyamānuṣyakaistūryatālāvacaraiḥ satkriyate sma gurukriyate sma mānyate sma pūjyate sma khādyabhojyasvādanīyāni viśrāṇyante sma /
Mahābhārata
MBh, 1, 14, 23.1 ādāsyann ātmano bhojyam annaṃ vihitam asya yat /
MBh, 1, 33, 24.1 athavā saṃskṛtaṃ bhojyaṃ dūṣayantu bhujaṃgamāḥ /
MBh, 1, 33, 24.2 svena mūtrapurīṣeṇa sarvabhojyavināśinā //
MBh, 1, 119, 15.1 jave lakṣyābhiharaṇe bhojye pāṃsuvikarṣaṇe /
MBh, 1, 119, 30.2 bhakṣyaṃ bhojyaṃ ca peyaṃ ca coṣyaṃ lehyam athāpi ca /
MBh, 1, 119, 43.20 bhakṣyaṃ bhojyaṃ ca peyaṃ ca coṣyaṃ lehyaṃ tathaiva ca /
MBh, 1, 122, 30.1 tvadbhojyaṃ bhavitā rājyaṃ sakhe satyena te śape /
MBh, 1, 136, 7.1 niṣādī pañcaputrā tu tasmin bhojye yadṛcchayā /
MBh, 1, 143, 20.11 gatāhani niveśeṣu bhojyaṃ rājārham ānayat /
MBh, 1, 145, 4.11 bhojanāni ca pūrṇāni bhakṣyabhojyair akārayan /
MBh, 1, 145, 7.10 bhakṣyabhojyāni vividhānyādāya prakṣipanti ca /
MBh, 1, 151, 1.43 ācitaṃ vividhair bhojyair annair girinibhair idam /
MBh, 1, 157, 16.34 pradāsyanti dhanaṃ gāśca bhakṣyaṃ bhojyaṃ ca sarvaśaḥ /
MBh, 1, 175, 14.2 pradāsyanti dhanaṃ gāśca bhakṣyaṃ bhojyaṃ ca sarvaśaḥ //
MBh, 1, 204, 4.1 strībhir mālyaiśca gandhaiśca bhakṣair bhojyaiśca puṣkalaiḥ /
MBh, 1, 212, 1.66 bhakṣyair bhojyaiśca pānaiśca anyair iṣṭaiśca pūjaya /
MBh, 1, 212, 1.83 tasmād bharasva vārṣṇeyi bhakṣyair bhojyair yatiṃ sadā /
MBh, 1, 212, 1.88 tebhyo bhojyāni bhakṣyāṇi yathākālam atandritāḥ /
MBh, 1, 212, 1.93 uvāsa bhakṣyair bhojyaiśca bhadrayā paramārcitaḥ /
MBh, 1, 212, 1.335 bhakṣyair bhojyaiśca kāmaiśca prayaccha pratiyāsyatām /
MBh, 1, 212, 1.358 snehavanti ca bhojyāni pradadāvīpsitāni ca /
MBh, 1, 214, 19.1 bhakṣyair bhojyaiśca peyaiśca rasavadbhir mahādhanaiḥ /
MBh, 2, 8, 5.2 rasavacca prabhūtaṃ ca bhakṣyabhojyam ariṃdama /
MBh, 2, 11, 59.1 bhakṣyair bhojyaiśca vividhair yathākāmapuraskṛtaiḥ /
MBh, 2, 17, 1.11 gandhapuṣpaistathā dhūpair bhakṣyair bhojyaiḥ supūjitā //
MBh, 2, 32, 4.1 bhakṣyabhojyādhikāreṣu duḥśāsanam ayojayat /
MBh, 3, 156, 30.1 bhuñjānāḥ sarvabhojyāni rasavanti phalāni ca /
MBh, 3, 157, 7.1 bhuñjānā munibhojyāni rasavanti phalāni ca /
MBh, 3, 188, 25.2 atikrāntāni bhojyāni bhaviṣyanti yugakṣaye //
MBh, 3, 242, 22.1 bhakṣyabhojyānnapānena mālyaiś cāpi sugandhibhiḥ /
MBh, 3, 265, 15.1 divyāni bhakṣyabhojyāni pānāni vividhāni ca /
MBh, 3, 266, 41.1 tayā dattāni bhojyāni pānāni vividhāni ca /
MBh, 3, 289, 3.1 taṃ ca sarvāsu velāsu bhakṣyabhojyapratiśrayaiḥ /
MBh, 4, 27, 19.1 guṇavanti ca pānāni bhojyāni rasavanti ca /
MBh, 5, 29, 5.3 nābhuñjāno bhakṣyabhojyasya tṛpyed vidvān apīha viditaṃ brāhmaṇānām //
MBh, 5, 82, 2.2 bhojyaṃ ca vipulaṃ rājan preṣyāśca śataśo 'pare //
MBh, 5, 83, 15.1 guṇavantyannapānāni bhojyāni vividhāni ca /
MBh, 5, 84, 13.2 tato 'ṣṭaguṇam apyasmai bhojyaṃ dāsyāmyahaṃ sadā //
MBh, 5, 149, 76.2 bhakṣyabhojyopapannāni śataśo 'tha sahasraśaḥ //
MBh, 5, 166, 24.1 jave lakṣyasya haraṇe bhojye pāṃsuvikarṣaṇe /
MBh, 5, 196, 17.2 vyādideśa sabāhyānāṃ bhakṣyabhojyam anuttamam //
MBh, 6, 1, 10.2 ādideśa savāhānāṃ bhakṣyabhojyam anuttamam //
MBh, 7, 49, 12.1 yo hi bhojye puraskāryo yāneṣu śayaneṣu ca /
MBh, 7, 114, 70.1 yatra bhojyaṃ bahuvidhaṃ bhakṣyaṃ peyaṃ ca pāṇḍava /
MBh, 12, 9, 21.1 alpaṃ vāsvādu vā bhojyaṃ pūrvālābhena jātucit /
MBh, 12, 30, 6.1 haviḥpavitrabhojyena devabhojyena caiva ha /
MBh, 12, 30, 6.1 haviḥpavitrabhojyena devabhojyena caiva ha /
MBh, 12, 56, 57.3 alaṃkaraṇabhojyaṃ ca tathā snānānulepanam //
MBh, 12, 66, 19.2 ādadīteha bhojyena tad gārhasthyaṃ yudhiṣṭhira //
MBh, 12, 88, 6.1 yāni grāmīṇabhojyāni grāmikastānyupāśnuyāt /
MBh, 12, 120, 46.1 dhanaṃ bhojyaṃ putradāraṃ samṛddhiṃ sarvo lubdhaḥ prārthayate pareṣām /
MBh, 12, 158, 11.1 bhakṣyaṃ bhojyam atho lehyaṃ yaccānyat sādhu bhojanam /
MBh, 12, 172, 27.1 aniyataphalabhakṣyabhojyapeyaṃ vidhipariṇāmavibhaktadeśakālam /
MBh, 12, 173, 30.1 yāni cānyāni dūreṣu bhakṣyabhojyāni kāśyapa /
MBh, 12, 184, 16.1 api cātra mālyābharaṇavastrābhyaṅgagandhopabhoganṛttagītavāditraśrutisukhanayanābhirāmasaṃdarśanānāṃ prāptir bhakṣyabhojyapeyalehyacoṣyāṇām abhyavahāryāṇāṃ vividhānām upabhogaḥ svadāravihārasaṃtoṣaḥ kāmasukhāvāptir iti //
MBh, 12, 186, 23.2 sutastriyā ca śayanaṃ sahabhojyaṃ ca varjayet //
MBh, 12, 284, 22.1 śayanāni ca mukhyāni bhojyāni vividhāni ca /
MBh, 13, 53, 18.1 phalāni ca vicitrāṇi tathā bhojyāni bhūriśaḥ /
MBh, 13, 53, 19.1 gṛhasthānāṃ ca yad bhojyaṃ yaccāpi vanavāsinām /
MBh, 13, 54, 9.2 bhakṣyabhojyam anantaṃ ca tatra tatropakalpitam //
MBh, 13, 62, 49.2 bhakṣyabhojyamayāḥ śailā vāsāṃsyābharaṇāni ca //
MBh, 13, 65, 6.1 pitṝṇāṃ prathamaṃ bhojyaṃ tilāḥ sṛṣṭāḥ svayaṃbhuvā /
MBh, 13, 70, 24.1 bhakṣyabhojyamayāñ śailān vāsāṃsi śayanāni ca /
MBh, 13, 88, 4.2 sarveṣveva tu bhojyeṣu tilāḥ prādhānyataḥ smṛtāḥ //
MBh, 13, 91, 13.1 sapta viprāṃstato bhojye yugapat samupānayat /
MBh, 13, 91, 13.2 ṛte ca lavaṇaṃ bhojyaṃ śyāmākānnaṃ dadau prabhuḥ //
MBh, 13, 124, 14.1 yad yacca nābhijānāti yad bhojyaṃ nābhinandati /
MBh, 13, 133, 2.3 bhakṣyabhojyānnapānānāṃ vāsasāṃ ca pradāyakaḥ //
MBh, 14, 44, 9.1 sarveṣāṃ bhakṣyabhojyānām annaṃ paramam ucyate /
MBh, 14, 46, 19.2 joṣayeta sadā bhojyaṃ grāsam āgatam aspṛhaḥ //
MBh, 14, 58, 11.1 vipaṇāpaṇavān ramyo bhakṣyabhojyavihāravān /
MBh, 14, 58, 12.1 surāmaireyamiśreṇa bhakṣyabhojyena caiva ha /
MBh, 14, 61, 3.2 vidhivad bhojayāmāsa bhojyaṃ sarvaguṇānvitam //
MBh, 15, 1, 9.2 rājārhāṇi ca sarvāṇi bhakṣyabhojyānyanekaśaḥ /
MBh, 15, 10, 5.2 alaṃkāram atho bhojyam ata ūrdhvaṃ samācareḥ //
MBh, 15, 29, 23.2 vividhaṃ bhakṣyabhojyaṃ ca śakaṭair uhyatāṃ mama //
MBh, 16, 4, 7.1 tato bhojyaṃ ca bhakṣyaṃ ca peyaṃ cāndhakavṛṣṇayaḥ /
Manusmṛti
ManuS, 3, 227.1 bhakṣyaṃ bhojyaṃ ca vividhaṃ mūlāni ca phalāni ca /
ManuS, 3, 240.1 home pradāne bhojye ca yad ebhir abhivīkṣyate /
ManuS, 9, 264.1 bhakṣyabhojyopadeśaiś ca brāhmaṇānāṃ ca darśanaiḥ /
ManuS, 11, 166.1 bhakṣyabhojyāpaharaṇe yānaśayyāsanasya ca /
Rāmāyaṇa
Rām, Ay, 44, 15.1 bhakṣyaṃ bhojyaṃ ca peyaṃ ca lehyaṃ cedam upasthitam /
Rām, Ay, 44, 24.2 jalam evādade bhojyaṃ lakṣmaṇenāhṛtaṃ svayam //
Rām, Ay, 71, 15.1 nanu bhojyeṣu pāneṣu vastreṣv ābharaṇeṣu ca /
Rām, Ay, 85, 17.2 bhakṣyaṃ bhojyaṃ ca coṣyaṃ ca lehyaṃ ca vividhaṃ bahu //
Rām, Ay, 94, 59.1 kaccit svādukṛtaṃ bhojyam eko nāśnāsi rāghava /
Rām, Ār, 6, 22.1 tataḥ śubhaṃ tāpasabhojyam annaṃ svayaṃ sutīkṣṇaḥ puruṣarṣabhābhyām /
Rām, Ki, 52, 32.1 idaṃ hi māyāvihitaṃ sudurgamaṃ prabhūtavṛkṣodakabhojyapeyam /
Rām, Ki, 61, 7.1 sā ca kāmaiḥ pralobhyantī bhakṣyair bhojyaiśca maithilī /
Rām, Su, 9, 14.3 lekhyam uccāvacaṃ peyaṃ bhojyāni vividhāni ca //
Saundarānanda
SaundĀ, 14, 5.2 samā tiṣṭhati yuktena bhojyeneyaṃ tathā tanuḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 13, 1.2 svādvamlalavaṇoṣṇāni bhojyāny abhyaṅgamardanam //
AHS, Sū., 13, 40.2 yojyaṃ sabhojyaṃ bhaiṣajyaṃ bhojyaiś citrair arocake //
AHS, Sū., 13, 40.2 yojyaṃ sabhojyaṃ bhaiṣajyaṃ bhojyaiś citrair arocake //
AHS, Sū., 18, 49.1 viricyate bhedanīyair bhojyais tam upapādayet /
AHS, Sū., 30, 32.2 abhiṣyandīni bhojyāni bhojyāni kledanāya ca //
AHS, Śār., 3, 66.2 saṃtatā bhojyadhātūnāṃ parivṛttis tu cakravat //
AHS, Cikitsitasthāna, 6, 5.1 śākāni lehā bhojyāni rāgaṣāḍavapānakāḥ /
AHS, Cikitsitasthāna, 9, 11.2 bhojyāni kalpayed ūrdhvaṃ grāhidīpanapācanaiḥ //
AHS, Cikitsitasthāna, 10, 84.2 muhur muhurajīrṇe 'pi bhojyānyasyopahārayet //
AHS, Cikitsitasthāna, 14, 75.2 bhojyaṃ pāne 'mbu balayā bṛhatyādyaiśca sādhitam //
AHS, Cikitsitasthāna, 15, 44.1 bhojyaṃ bhuñjīta vā māsaṃ snuhīkṣīraghṛtānvitam /
AHS, Cikitsitasthāna, 15, 122.1 tasmād bhojyāni bhojyāni dīpanāni laghūni ca /
AHS, Cikitsitasthāna, 21, 13.1 dīpanaiḥ pācanīyair vā bhojyair vā tadyutair naram /
AHS, Kalpasiddhisthāna, 1, 16.1 taṃ lehaṃ bhakṣyabhojyeṣu tatkaṣāyāṃśca yojayet /
AHS, Utt., 35, 69.1 nāghṛtaṃ sraṃsanaṃ śastaṃ pralepo bhojyam auṣadham /
Kumārasaṃbhava
KumSaṃ, 2, 15.1 tvam eva havyaṃ hotā ca bhojyaṃ bhoktā ca śāśvataḥ /
Kāmasūtra
KāSū, 6, 3, 2.1 alaṃkārabhakṣyabhojyapeyamālyavastragandhadravyādīnāṃ vyavahāriṣu kālikam uddhārārtham arthapratinayanena /
Kūrmapurāṇa
KūPur, 2, 13, 4.2 ucchiṣṭaṃ puruṣaṃ spṛṣṭvā bhojyaṃ cāpi tathāvidham /
KūPur, 2, 26, 50.1 phalamūlāni śākāni bhojyāni vividhāni ca /
KūPur, 2, 33, 4.1 bhakṣabhojyāpaharaṇe yānaśayyāsanasya ca /
Liṅgapurāṇa
LiPur, 1, 72, 45.3 mām apūjya jagatyasmin bhakṣyabhojyādibhiḥ śubhaiḥ //
LiPur, 1, 72, 48.1 bhakṣyabhojyādibhiścaiva uṇḍaraiścaiva modakaiḥ /
LiPur, 1, 72, 49.1 bhavo'pyanekaiḥ kusumair gaṇeśaṃ bhakṣyaiś ca bhojyaiḥ surasaiḥ sugandhaiḥ /
LiPur, 1, 105, 24.2 sampūjya sarvasiddhyarthaṃ bhakṣyabhojyādibhiḥ śubhaiḥ //
LiPur, 1, 107, 52.1 phalārṇavaṃ ca bālasya bhakṣyabhojyārṇavaṃ tathā /
LiPur, 1, 107, 56.2 apūpagirayaścaiva bhakṣyabhojyārṇavaḥ punaḥ //
LiPur, 2, 1, 66.2 padmākṣo 'sau dadau bhojyaṃ kauśikasya mahātmanaḥ //
Matsyapurāṇa
MPur, 17, 22.2 tathārghyapiṇḍabhojyādau pitṝṇāṃ rājataṃ matam //
MPur, 18, 14.2 udakumbhaśca dātavyo bhakṣyabhojyasamanvitaḥ //
MPur, 19, 10.1 ratiśaktiḥ striyaḥ kāntā bhojyaṃ bhojanaśaktitā /
MPur, 48, 59.1 antaḥpure jugopainaṃ bhakṣyabhojyaiśca tarpayan /
MPur, 69, 49.2 tāstu teṣāṃ tato bhaktyā bhakṣyabhojyānnatarpitān //
MPur, 71, 16.2 patnyāstu bhājanaṃ dadyādbhakṣyabhojyasamanvitam //
MPur, 72, 31.1 catvāraḥ karakāḥ kāryā bhakṣyabhojyasamanvitāḥ /
MPur, 161, 47.2 rasayuktaṃ prabhūtaṃ ca bhakṣyabhojyamanantakam //
Nāradasmṛti
NāSmṛ, 2, 12, 66.1 bhakṣair vā yadi vā bhojyair vastrair mālyais tathaiva ca /
Nāṭyaśāstra
NāṭŚ, 1, 121.2 bhojyairbhakṣaiśca pānaiśca baliḥ samupakalpyatām //
NāṭŚ, 3, 45.2 apūpair lopikāmiśrair bhakṣyabhojyaiśca pūjayet //
NāṭŚ, 3, 74.2 gandhairmālyaiśca dhūpaiśca bhakṣyairbhojyaiśca pūjayet //
NāṭŚ, 3, 78.2 gandhairmālyaiśca dhūpaiśca bhakṣyabhojyaiśca pūjayet //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 278.1 yaścaret sarvabhojyeṣu bhaikṣyaṃ ca vyavahārataḥ /
PABh zu PāśupSūtra, 4, 7.1, 10.0 tat pañcavidham bhakṣyaṃ bhojyaṃ lehyaṃ peyaṃ coṣyamiti //
PABh zu PāśupSūtra, 5, 14, 2.0 tac ca nagaragrāmādibhyo gṛhād gṛhaṃ paryaṭato bhakṣyabhojyādīnām anyatamaṃ yat prāpyate kṛtānnādivacanād bhaikṣyam //
Suśrutasaṃhitā
Su, Sū., 43, 11.2 peyalehyādyabhojyeṣu vamanānyupakalpayet //
Su, Sū., 46, 230.2 bhakṣyavyañjanabhojyeṣu vividheṣvavacāritā //
Su, Nid., 1, 42.2 tīkṣṇoṣṇāmlakṣāraśākādibhojyaiḥ saṃtāpādyair bhūyasā sevitaiś ca //
Su, Śār., 10, 32.2 dhātryāstu gurubhir bhojyair viṣamair doṣalaistathā /
Su, Cik., 16, 31.1 pānālepanabhojyeṣu madhuśigrudrumo 'pi vā /
Su, Cik., 38, 98.1 yānastrībhojyapāneṣu niyamaścātra nocyate /
Su, Ka., 1, 84.2 viṣaghnāni ca seveta bhakṣyabhojyāni buddhimān //
Su, Utt., 24, 19.1 apacyamānasya hi pācanārthaṃ svedo hito 'mlairahimaṃ ca bhojyam /
Su, Utt., 39, 158.1 sāravanti ca bhojyāni varjayettaruṇajvarī /
Su, Utt., 47, 53.2 rasavanti ca bhojyāni yathāsvamavacārayet //
Su, Utt., 52, 7.1 bhaviṣyatastasya tu kaṇṭhakaṇḍūrbhojyoparodho galatālulepaḥ /
Su, Utt., 65, 40.2 yathā abhihitam annapānavidhau caturvidhaṃ cānnam upadiśyate bhakṣyaṃ bhojyaṃ lehyaṃ peyam iti evaṃ caturvidhe vaktavye dvividham abhihitam idam atrohyam annapāne viśiṣṭayor dvayor grahaṇe kṛte caturṇām api grahaṇaṃ bhavatīti caturvidhaścāhāraḥ praviralaḥ prāyeṇa dvividha eva ato dvitvaṃ prasiddham iti /
Tantrākhyāyikā
TAkhy, 2, 351.1 māṃ cādareṇāṅgodvartanasnānabhojanadhūpālaṅkāravāsoviśeṣair bhojanaprakāraiś cāsaṃbhāvyaiḥ snigdhadravapeśalaiḥ sakhaṇḍaguḍadāḍimacāturjātakavimiśrair anyaiś ca bhojyair atarpayat //
Viṣṇupurāṇa
ViPur, 2, 5, 9.1 bhakṣyabhojyamahāpānam uditairatibhogibhiḥ /
ViPur, 3, 18, 84.2 dattaiḥ pratikṣaṇaṃ bhojyairbālā tajjātibhojanaiḥ //
ViPur, 4, 2, 68.2 mano'nukūlabhakṣyabhojyānulepanavastrabhūṣaṇādibhogopabhogā mṛdūni śayanāni sarvasaṃpatsamavetam etad gārhasthyam /
ViPur, 5, 1, 86.1 surāmāṃsopahāraistu bhakṣyabhojyaiśca pūjitā /
ViPur, 5, 18, 4.2 bhuktabhojyo yathānyāyamācacakṣe tatastayoḥ //
ViPur, 6, 2, 20.1 vṛthā kathā vṛthā bhojyaṃ vṛthejyā ca dvijanmanām /
ViPur, 6, 2, 21.2 bhojyapeyādikaṃ caiṣāṃ necchāprāptikaraṃ dvijāḥ //
Viṣṇusmṛti
ViSmṛ, 52, 8.1 bhakṣyabhojyayānaśayyāsanapuṣpamūlaphalānāṃ pañcagavyapānam //
ViSmṛ, 73, 23.1 ūrjaṃ vahantīr ityanena sodakena pradakṣiṇaṃ piṇḍānāṃ vikiraṇaṃ kṛtvā arghapuṣpadhūpālepanānnādibhakṣyabhojyāni nivedayet //
Bhāratamañjarī
BhāMañj, 13, 654.2 divā gṛdhrasya bhojyaṃ yadrātrau gomāyukasya tat //
BhāMañj, 13, 725.2 ajīrṇarogagrastasya ṣṭhīvino bhojyakāṅkṣiṇaḥ //
BhāMañj, 13, 1515.1 tato nānāvidhaṃ bhojyaṃ rājayogyaṃ svayaṃ kṛtam /
Garuḍapurāṇa
GarPur, 1, 89, 34.2 teṣāṃ ca sānnidhyamihāstu puṣpagandhāmbubhojyeṣu mayā kṛteṣu //
GarPur, 1, 89, 37.1 te 'sminsamastā mama puṣpagandhadhūpāmbubhojyādinivedanena /
GarPur, 1, 110, 3.1 bhojye bhojanaśaktiśca ratiśaktirvarastriyaḥ /
GarPur, 1, 130, 2.1 saptamyāṃ prāśayeccāpi bhojyaṃ viprānraviṃ yajet /
Hitopadeśa
Hitop, 1, 159.3 ālokyācintayac cāho bhāgyam adya mahad bhojyaṃ me samupasthitam /
Hitop, 3, 102.20 tad avaśiṣṭaṃ bhojyavilāsavyayena /
Kathāsaritsāgara
KSS, 3, 3, 114.2 bhuktvā nijocitaṃ bhojyaṃ divyaṃ papaturāsavam //
Kṛṣiparāśara
KṛṣiPar, 1, 181.2 bhojayitvā subhojyena nirvighnā jāyate kṛṣiḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 92.1 pāvanaṃ viṣṇunaivedyaṃ subhojyam ṛṣibhiḥ smṛtam /
Narmamālā
KṣNarm, 3, 73.2 so 'yaṃ nirīkṣate dūrānmṛṣṭaṃ bhojyamivāturaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 28.2, 3.0 mṛtaśarīre śītoṣṇavātavarṣātapaprabhṛtinimittāḥ peyalehyabhojyabhakṣyabhedena āhārarasavīryam atyantaharṣavaśād sātiśayo'rthābhilāṣaḥ śītoṣṇavātavarṣātapaprabhṛtinimittāḥ peyalehyabhojyabhakṣyabhedena atyantaharṣavaśād āhārarasavīryam śītoṣṇavātavarṣātapaprabhṛtinimittāḥ peyalehyabhojyabhakṣyabhedena śītoṣṇavātavarṣātapaprabhṛtinimittāḥ peyalehyabhojyabhakṣyabhedena śītoṣṇavātavarṣātapaprabhṛtinimittāḥ dhātugrahaṇāni hyatra paṭhanti //
Rasamañjarī
RMañj, 6, 21.2 bhakṣayetpathyabhojyaṃ ca sarvarogapraśāntaye //
Rasaratnasamuccaya
RRS, 16, 135.1 atyarthaṃ gurumāṃsāni gurubhojyānyanekaśaḥ /
Rasārṇava
RArṇ, 15, 37.0 pathyaṃ kṣīrājyaśālyannaṃ bhojyamanyacca varjayet //
Rājanighaṇṭu
RājNigh, Śālyādivarga, 164.2 teṣāṃ khalu dhānyānāṃ vargo 'yaṃ bhojyavarga iti kathitaḥ //
RājNigh, Rogādivarga, 71.2 andho bhissādanaṃ bhojyam annādyam aśanaṃ tathā //
RājNigh, Rogādivarga, 72.1 bhojyaṃ peyaṃ tathā coṣyaṃ lehyaṃ khādyaṃ ca carvaṇam /
RājNigh, Sattvādivarga, 11.1 sattvāḍhyaḥ śucirāstikaḥ sthiramatiḥ puṣṭāṅgako dhārmikaḥ kāntaḥ so 'pi bahuprajaḥ sumadhurakṣīrādibhojyapriyaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 15.1, 4.0 ādiśabdena bhojyalehyapeyasya trividhasyāpyannasya grahaṇam //
Ānandakanda
ĀK, 1, 19, 204.2 caṅkramadbhojyadhātūnāṃ parivṛttiḥ sadā bhavet //
ĀK, 1, 24, 30.2 khādet kṣīrājyaśālyannaṃ bhojyamanyacca varjayet //
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 25.7, 4.0 bhojyagatānāṃ doṣāṇāṃ keśādīnāṃ sādguṇyasya ca svādutvādeḥ upalabdhir na niyatā bhavati kadācidupalabhyate kadācin neti //
ĀVDīp zu Ca, Śār., 1, 42.2, 11.0 na ca taiḥ syāt prayojanam iti bhādīnām ātmārthatvenāsatyātmani bhādyutpatteḥ prayojanaṃ na syāt prayojanābhāvāccotpādo na syāt sarveṣāmeva hi bhāvānām ātmasthau dharmādharmau puruṣabhogārthamutpādakau asati bhoktari bhojyenāpi na bhavitavyaṃ kāraṇābhāvāt //
Haribhaktivilāsa
HBhVil, 2, 85.2 agrato lekhyavidhinārcayed bhojyārpaṇāvadhi //
Rasasaṃketakalikā
RSK, 4, 77.1 sihaṇakṣoṇipālāya bhūribhojyapriyāya ca /
Saddharmapuṇḍarīkasūtra
SDhPS, 10, 26.1 sa yena yenaiva prakrāmet tena tenaiva sattvair añjalīkaraṇīyaḥ satkartavyo gurukartavyo mānayitavyaḥ pūjayitavyo 'rcayitavyo 'pacāyitavyo divyamānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvādyakhādyabhojyānnapānayānair agraprāptaiśca divyai ratnarāśibhiḥ //
SDhPS, 16, 80.1 imaṃ dharmaparyāyaṃ mama parinirvṛtasya dhārayitvā vācayitvā likhitvā prakāśayitvā vihārā api tena ajita kṛtā bhavanti vipulā vistīrṇāḥ pragṛhītāśca lohitacandanamayā dvātriṃśatprāsādā aṣṭatalā bhikṣusahasrāvāsā ārāmapuṣpopaśobhitāścaṃkramavanopetāḥ śayanāsanopastabdhāḥ khādyabhojyānnapānaglānapratyayabhaiṣajyapariṣkāraparipūrṇāḥ sarvasukhopadhānapratimaṇḍitāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 41, 23.2 dadyād bhojyaṃ brāhmaṇebhyaḥ sa sukhī modate divi //
SkPur (Rkh), Revākhaṇḍa, 72, 58.1 narmadātoyasaṃsiddhaṃ bhojyaṃ vipre dadāti yaḥ /
SkPur (Rkh), Revākhaṇḍa, 195, 15.2 devatīrthe viprabhojyaṃ harim uddiśya yaścaret //