Occurrences

Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Liṅgapurāṇa
Mṛgendratantra
Mṛgendraṭīkā

Atharvaveda (Śaunaka)
AVŚ, 3, 21, 5.1 yaṃ tvā hotāraṃ manasābhi saṃvidus trayodaśa bhauvanāḥ pañca mānavāḥ /
Maitrāyaṇīsaṃhitā
MS, 1, 11, 3, 31.0 svar mūrdhā vaiyaśano vyaśyann āntyo 'ntyo bhauvanaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 9, 20.10 antyāya bhauvanāya svāhā /
Vārāhaśrautasūtra
VārŚS, 2, 2, 4, 5.2 dhenuś cānaḍvāṃś cety uktvāyuryajñena kalpata itiprabhṛtinā svar mūrdhā svāhā vaiyaśanaḥ svāhā vyaśanāntyaḥ svāhāntyo bhauvanaḥ svāhā bhuvanasya pataye 'dhipataye svāheti svar devā agāmāmṛtā abhūma prajāpateḥ prajā abhūma svāhety antena dhārā //
Liṅgapurāṇa
LiPur, 2, 20, 46.2 bhauvanaṃ ca padaṃ caiva varṇākhyaṃ mātramuttamam //
LiPur, 2, 20, 48.2 pṛthivyādīni bhūtāni āviśanti ca bhauvane //
Mṛgendratantra
MṛgT, Vidyāpāda, 10, 18.2 āpūrakaṃ pradhānāder bhauvane rudrasaṃśrayam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 13.2, 2.0 kair bhuṅkte ityāha bhauvanadehasahitaiḥ karaṇairbuddhīndriyaiḥ karmendriyais trividhenāntaḥkaraṇena //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 5.0 bhauvane cādhvani tat puṃstattvaṃ rudrasaṃśrayam //