Occurrences

Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Carakasaṃhitā
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kātyāyanasmṛti
Matsyapurāṇa
Nāradasmṛti
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Madanapālanighaṇṭu
Maṇimāhātmya
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Haṃsadūta
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasasaṃketakalikā
Sātvatatantra
Yogaratnākara

Maitrāyaṇīsaṃhitā
MS, 2, 7, 15, 8.1 tava bhramāsa āśuyā patanty anuspṛśa dhṛṣatā śośucānaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 10.1 tava bhramāsa āśuyā patanty anuspṛśa dhṛṣatā śośucānaḥ /
Ṛgveda
ṚV, 4, 4, 2.1 tava bhramāsa āśuyā patanty anu spṛśa dhṛṣatā śośucānaḥ /
ṚV, 6, 6, 4.2 adha bhramas ta urviyā vi bhāti yātayamāno adhi sānu pṛśneḥ //
ṚV, 9, 22, 2.2 agner iva bhramā vṛthā //
Carakasaṃhitā
Ca, Sū., 5, 38.2 bādhiryamāndhyamūkatvaṃ raktapittaṃ śirobhramam //
Ca, Sū., 5, 43.1 na mūrcchābhramatṛṣṇāsu na kṣīṇe nāpi ca kṣate /
Ca, Sū., 7, 20.1 kārśyadaurbalyavaivarṇyam aṅgamardo'rucirbhramaḥ /
Ca, Sū., 7, 22.1 pratiśyāyo'kṣirogaśca hṛdrogaścārucirbhramaḥ /
Ca, Sū., 7, 62.1 jvarāsṛkpittavīsarpakuṣṭhapāṇḍvāmayabhramān /
Ca, Sū., 17, 13.2 pratiśyāmukhanāsākṣikarṇarogaśirobhramāḥ //
Ca, Sū., 17, 23.2 dahyete cakṣuṣī tṛṣṇā bhramaḥ svedaśca jāyate //
Ca, Sū., 17, 26.1 vātācchūlaṃ bhramaḥ kampaḥ pittāddāho madastṛṣā /
Ca, Sū., 17, 33.2 tṛṣṇā mūrcchā bhramaḥ svedaḥ pittahṛdrogakāraṇam //
Ca, Sū., 17, 58.1 bhramamudveṣṭanaṃ todaṃ dāhaṃ sphuṭanavepane /
Ca, Sū., 17, 96.1 vyadhacchedabhramānāhaśabdasphuraṇasarpaṇaiḥ /
Ca, Sū., 20, 11.2 tadyathā nakhabhedaśca vipādikā ca pādaśūlaṃ ca pādabhraṃśaśca pādasuptatā ca vātakhuḍḍatā ca gulphagrahaśca piṇḍikodveṣṭanaṃ ca gṛdhrasī ca jānubhedaśca jānuviśleṣaśca ūrustambhaśca ūrusādaśca pāṅgulyaṃ ca gudabhraṃśaśca gudārtiśca vṛṣaṇākṣepaśca śephastambhaśca vaṅkṣaṇānāhaśca śroṇibhedaśca viḍbhedaśca udāvartaśca khañjatvaṃ ca kubjatvaṃ ca vāmanatvaṃ ca trikagrahaśca pṛṣṭhagrahaśca pārśvāvamardaśca udarāveṣṭaśca hṛnmohaśca hṛddravaśca vakṣauddharṣaśca vakṣauparodhaśca vakṣastodaśca bāhuśoṣaśca grīvāstambhaśca manyāstambhaśca kaṇṭhoddhvaṃsaśca hanubhedaśca oṣṭhabhedaśca akṣibhedaśca dantabhedaśca dantaśaithilyaṃ ca mūkatvaṃ ca vāksaṅgaśca kaṣāyāsyatā ca mukhaśoṣaś ca arasajñatā ca ghrāṇanāśaśca karṇaśūlaṃ ca aśabdaśravaṇaṃ ca uccaiḥśrutiśca bādhiryaṃ ca vartmastambhaśca vartmasaṃkocaśca timiraṃ ca akṣiśūlaṃ ca akṣivyudāsaśca bhrūvyudāsaśca śaṅkhabhedaśca lalāṭabhedaśca śirorukca keśabhūmisphuṭanaṃ ca arditaṃ ca ekāṅgarogaśca sarvāṅgarogaśca pakṣavadhaśca ākṣepakaśca daṇḍakaś ca tamaśca bhramaśca vepathuśca jṛmbhā ca hikkā ca viṣādaśca atipralāpaśca raukṣyaṃ ca pāruṣyaṃ ca śyāvāruṇāvabhāsatā ca asvapnaśca anavasthitacittatvaṃ ca ityaśītirvātavikārā vātavikārāṇāmaparisaṃkhyeyānām āviṣkṛtatamā vyākhyātāḥ //
Ca, Sū., 26, 43.5 sa evaṃguṇo'pyeka evātyartham upayujyamāno vipākaprabhāvāt puṃstvamupahanti rasavīryaprabhāvānmohayanti glāpayati sādayati karśayati mūrchayati namayati tamayati bhramayati kaṇṭhaṃ paridahati śarīratāpamupajanayati balaṃ kṣiṇoti tṛṣṇāṃ janayati api ca vāyvagniguṇabāhulyād bhramadavathukampatodabhedaiś caraṇabhujapārśvapṛṣṭhaprabhṛtiṣu mārutajān vikārān upajanayati tikto rasaḥ svayamarociṣṇur apyarocakaghno viṣaghnaḥ krimighno mūrchādāhakaṇḍūkuṣṭhatṛṣṇāpraśamanas tvaṅmāṃsayoḥ sthirīkaraṇo jvaraghno dīpanaḥ pācanaḥ stanyaśodhano lekhanaḥ kledamedovasāmajjalasīkāpūyasvedamūtrapurīṣapittaśleṣmopaśoṣaṇo rūkṣaḥ śīto laghuśca /
Ca, Sū., 28, 17.1 ruk parvaṇāṃ bhramo mūrchā darśanaṃ tamasastathā /
Ca, Nid., 1, 21.0 tasyemāni liṅgāni bhavanti tadyathā viṣamārambhavisargitvam ūṣmaṇo vaiṣamyaṃ tīvratanubhāvānavasthānāni jvarasya jaraṇānte divasānte niśānte gharmānte vā jvarasyābhyāgamanam abhivṛddhir vā viśeṣeṇa paruṣāruṇavarṇatvaṃ nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ kᄆptībhāvaśca anekavidhopamāś calācalāśca vedanāsteṣāṃ teṣām aṅgāvayavānāṃ tadyathā pādayoḥ suptatā piṇḍikayor udveṣṭanaṃ jānunoḥ kevalānāṃ ca sandhīnāṃ viśleṣaṇam ūrvoḥ sādaḥ kaṭīpārśvapṛṣṭhaskandhabāhvaṃsorasāṃ ca bhagnarugṇamṛditamathitacaṭitāvapāṭitāvanunnatvam iva hanvoścāprasiddhiḥ svanaśca karṇayoḥ śaṅkhayornistodaḥ kaṣāyāsyatā āsyavairasyaṃ vā mukhatālukaṇṭhaśoṣaḥ pipāsā hṛdayagrahaḥ śuṣkacchardiḥ śuṣkakāsaḥ kṣavathūdgāravinigrahaḥ annarasakhedaḥ prasekārocakāvipākāḥ viṣādajṛmbhāvināmavepathuśramabhramapralāpaprajāgararomaharṣadantaharṣāḥ uṣṇābhiprāyatā nidānoktānām anupaśayo viparītopaśayaśceti vātajvarasya liṅgāni bhavanti //
Ca, Nid., 1, 24.1 tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktasya vidāhakāle madhyaṃdine 'rdharātre śaradi vā viśeṣeṇa kaṭukāsyatā ghrāṇamukhakaṇṭhauṣṭhatālupākaḥ tṛṣṇā mado bhramo mūrchā pittacchardanam atīsāraḥ annadveṣaḥ sadanaṃ khedaḥ pralāpaḥ raktakoṭhābhinirvṛttiḥ śarīre haritahāridratvaṃ nakhanayanavadanamūtrapurīṣatvacām atyartham ūṣmaṇastīvrabhāvaḥ atimātraṃ dāhaḥ śītābhiprāyatā nidānoktānupaśayo viparītopaśayaśceti pittajvaraliṅgāni bhavati //
Ca, Nid., 1, 33.0 tasyemāni pūrvarūpāṇi bhavanti tadyathā mukhavairasyaṃ gurugātratvam anannābhilāṣaḥ cakṣuṣorākulatvam aśrvāgamanaṃ nidrādhikyam aratiḥ jṛmbhā vināmaḥ vepathuḥ śramabhramapralāpajāgaraṇaromaharṣadantaharṣāḥ śabdaśītavātātapasahatvāsahatvam arocakāvipākau daurbalyam aṅgamardaḥ sadanam alpaprāṇatā dīrghasūtratā ālasyam ucitasya karmaṇo hāniḥ pratīpatā svakāryeṣu gurūṇāṃ vākyeṣvabhyasūyā bālebhyaḥ pradveṣaḥ svadharmeṣvacintā mālyānulepanabhojanaparikleśanaṃ madhurebhyaśca bhakṣebhyaḥ pradveṣaḥ amlalavaṇakaṭukapriyatā ca iti jvarasya pūrvarūpāṇi bhavanti prāksaṃtāpāt api cainaṃ saṃtāpārtam anubadhnanti //
Ca, Nid., 3, 9.1 tat prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme pittaṃ tvenaṃ vidahati kukṣau hṛdyurasi kaṇṭhe ca sa vidahyamānaḥ sadhūmamivodgāramudgiratyamlānvitaṃ gulmāvakāśaścāsya dahyate dūyate dhūpyate ūṣmāyate svidyati klidyati śithila iva sparśāsaho 'lparomāñcaśca bhavati jvarabhramadavathupipāsāgalatālumukhaśoṣapramohaviḍbhedāś cainam upadravanti haritahāridratvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītānyupaśerata iti pittagulmaḥ //
Ca, Nid., 8, 6.1 tasyemāni pūrvarūpāṇi bhavanti tadyathā bhrūvyudāsaḥ satatamakṣṇorvaikṛtamaśabdaśravaṇaṃ lālāsiṅghāṇaprasravaṇam anannābhilaṣaṇam arocakāvipākau hṛdayagrahaḥ kukṣerāṭopo daurbalyamasthibhedo 'ṅgamardo mohastamaso darśanaṃ mūrcchā bhramaścābhīkṣṇaṃ svapne ca madanartanavyadhanavyathanavepanapatanādīnīti //
Ca, Nid., 8, 25.1 jvarabhramapralāpādyā dṛśyante rūkṣahetujāḥ /
Ca, Vim., 2, 7.4 tatra vātaḥ śūlānāhāṅgamardamukhaśoṣamūrchābhramāgnivaiṣamyapārśvapṛṣṭhakaṭigrahasirākuñcanastambhanāni karoti pittaṃ punar jvarātīsārāntardāhatṛṣṇāmadabhramapralapanāni śleṣmā tu chardyarocakāvipākaśītajvarālasyagātragauravāṇi //
Ca, Vim., 2, 7.4 tatra vātaḥ śūlānāhāṅgamardamukhaśoṣamūrchābhramāgnivaiṣamyapārśvapṛṣṭhakaṭigrahasirākuñcanastambhanāni karoti pittaṃ punar jvarātīsārāntardāhatṛṣṇāmadabhramapralapanāni śleṣmā tu chardyarocakāvipākaśītajvarālasyagātragauravāṇi //
Ca, Vim., 3, 40.3 taddhi teṣāṃ pītaṃ vātam anulomayati agniṃ codaryam udīrayati kṣipraṃ jarāṃ gacchati śleṣmāṇaṃ pariśoṣayati svalpamapi ca pītaṃ tṛṣṇāpraśamanāyopakalpate tathā yuktam api caitannātyarthotsannapitte jvare sadāhabhramapralāpātisāre vā pradeyam uṣṇena hi dāhabhramapralāpātisārā bhūyo'bhivardhante śīte na copaśāmyantīti //
Ca, Vim., 3, 40.3 taddhi teṣāṃ pītaṃ vātam anulomayati agniṃ codaryam udīrayati kṣipraṃ jarāṃ gacchati śleṣmāṇaṃ pariśoṣayati svalpamapi ca pītaṃ tṛṣṇāpraśamanāyopakalpate tathā yuktam api caitannātyarthotsannapitte jvare sadāhabhramapralāpātisāre vā pradeyam uṣṇena hi dāhabhramapralāpātisārā bhūyo'bhivardhante śīte na copaśāmyantīti //
Ca, Vim., 8, 119.4 tatra pravarasattvāḥ sattvasārāste sāreṣūpadiṣṭāḥ svalpaśarīrā hyapi te nijāgantunimittāsu mahatīṣvapi pīḍāsvavyathā dṛśyante sattvaguṇavaiśeṣyāt madhyasattvāstvaparānātmanyupanidhāya saṃstambhayantyātmanātmānaṃ parairvāpi saṃstabhyante hīnasattvāstu nātmanā nāpi paraiḥ sattvabalaṃ prati śakyante upastambhayituṃ mahāśarīrā hyapi te svalpānāmapi vedanānāmasahā dṛśyante saṃnihitabhayaśokalobhamohamānā raudrabhairavadviṣṭabībhatsavikṛtasaṃkathāsvapi ca paśupuruṣamāṃsaśoṇitāni cāvekṣya viṣādavaivarṇyamūrcchonmādabhramaprapatanānām anyatamam āpnuvantyathavā maraṇamiti //
Ca, Śār., 1, 107.1 īrṣyāmānabhayakrodhalobhamohamadabhramāḥ /
Ca, Cik., 3, 39.2 antardāho 'dhikastṛṣṇā pralāpaḥ śvasanaṃ bhramaḥ //
Ca, Cik., 3, 52.1 sapralāpabhramaśvāsastīkṣṇo hanyājjvaro naram /
Ca, Cik., 3, 77.2 dāharāgabhramamadapralāpā raktasaṃsthite //
Ca, Cik., 3, 85.2 kaṇṭhāsyaśoṣo vamathustṛṣṇā mūrcchā bhramo 'ruciḥ //
Ca, Cik., 3, 91.1 bhramaḥ pipāsā dāhaśca gauravaṃ śiraso 'tiruk /
Ca, Cik., 3, 94.1 sandhyasthiśirasaḥ śūlaṃ pralāpo gauravaṃ bhramaḥ /
Ca, Cik., 3, 96.1 ālasyārucihṛllāsadāhavamyaratibhramaiḥ /
Ca, Cik., 3, 98.1 hāridramūtranetratvaṃ dāhastṛṣṇā bhramo 'ruciḥ /
Ca, Cik., 3, 105.1 tandrā mohaḥ pralāpaśca kāsaḥ śvāso 'rucirbhramaḥ /
Ca, Cik., 3, 136.2 jvaravego 'dhikastṛṣṇā pralāpaḥ śvasanaṃ bhramaḥ //
Ca, Cik., 5, 117.2 jvarastṛṣṇā ca śūlaṃ ca bhramo mūrcchārucistathā //
Ca, Cik., 22, 9.1 mukhaśoṣasvarabhedabhramasaṃtāpapralāpasaṃstambhān /
Ca, Cik., 22, 12.0 nidrānāśaḥ śiraso bhramastathā śuṣkavirasamukhatā ca sroto'varodha iti ca syālliṅgaṃ vātatṛṣṇāyāḥ //
Mahābhārata
MBh, 12, 232, 21.1 pramoho bhrama āvarto ghrāṇaśravaṇadarśane /
MBh, 12, 266, 7.1 bhramaṃ pramoham āvartam abhyāsād vinivartayet /
Amarakośa
AKośa, 1, 163.1 samau siddhāntarāddhāntau bhrāntir mithyāmatir bhramaḥ /
AKośa, 1, 264.2 mahatsūllolakallolau syādāvarto 'mbhasāṃ bhramaḥ //
AKośa, 1, 265.2 cakrāṇi puṭabhedāḥ syur bhramāś ca jalanirgamāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 10.2 śoṣāṅgasādabādhiryasammohabhramahṛdgadāḥ //
AHS, Sū., 4, 11.2 aṅgabhaṅgāruciglānikārśyaśūlabhramāḥ kṣudhaḥ //
AHS, Sū., 4, 16.1 pīnasākṣiśirohṛdruṅmanyāstambhārucibhramāḥ /
AHS, Sū., 5, 15.2 śītaṃ madātyayaglānimūrchāchardiśramabhramān //
AHS, Sū., 5, 33.1 jvarāsṛkpittavīsarpakuṣṭhapāṇḍubhramapradam /
AHS, Sū., 7, 22.2 āmāśayagate svedamūrchādhmānamadabhramāḥ //
AHS, Sū., 7, 64.2 jāḍyaglānibhramāpaktitandrā rogāś ca vātajāḥ //
AHS, Sū., 7, 76.1 bhramaklamorudaurbalyabaladhātvindriyakṣayāḥ /
AHS, Sū., 8, 8.2 tatra śūlabhramānāhakampastambhādayo 'nilāt //
AHS, Sū., 8, 26.2 pittād vidagdhaṃ tṛṇmohabhramāmlodgāradāhavat //
AHS, Sū., 8, 31.1 ajīrṇaliṅgaṃ sāmānyaṃ viṣṭambho gauravaṃ bhramaḥ /
AHS, Sū., 9, 18.2 tatroṣṇaṃ bhramatṛḍglānisvedadāhāśupākitāḥ //
AHS, Sū., 10, 11.2 so 'tyabhyastas tanoḥ kuryāc chaithilyaṃ timiraṃ bhramam //
AHS, Sū., 11, 6.2 balanidrendriyabhraṃśapralāpabhramadīnatāḥ //
AHS, Sū., 11, 16.1 pitte mando 'nalaḥ śītaṃ prabhāhāniḥ kaphe bhramaḥ /
AHS, Sū., 11, 19.2 asthnāṃ majjani sauṣiryaṃ bhramas timiradarśanam //
AHS, Sū., 14, 29.1 atikārśyaṃ bhramaḥ kāsas tṛṣṇādhikyam arocakaḥ /
AHS, Sū., 17, 16.1 pittāsrakopatṛṇmūrchāsvarāṅgasadanabhramāḥ /
AHS, Sū., 18, 6.1 udāvartabhramāṣṭhīlāpārśvarugvātarogiṇaḥ /
AHS, Sū., 18, 26.1 vamitaṃ kṣāmatā dāhaḥ kaṇṭhaśoṣas tamo bhramaḥ /
AHS, Sū., 18, 41.2 gudaniḥsaraṇaṃ tṛṣṇā bhramo netrapraveśanam //
AHS, Sū., 26, 37.1 saviṣā varjayet tābhiḥ kaṇḍūpākajvarabhramāḥ /
AHS, Sū., 27, 4.1 kuṣṭhavātāsrapittāsrakaṭvamlodgiraṇabhramān /
AHS, Śār., 2, 23.2 garbhāspando bhramatṛṣṇā kṛcchrād ucchvasanaṃ klamaḥ //
AHS, Śār., 4, 36.1 bhramonmādamanonāśais teṣu viddheṣu naśyati /
AHS, Śār., 4, 50.2 tatkṣayāt tṛḍbhramaśvāsamohahidhmābhirantakaḥ //
AHS, Śār., 4, 65.2 tejas tad uddhṛtaṃ dhatte tṛṣṇāśoṣamadabhramān //
AHS, Śār., 5, 72.1 sapralāpabhramaśvāsaḥ kṣīṇaṃ śūnaṃ hatānalam /
AHS, Śār., 5, 87.2 visarpamarmasaṃrodhahidhmāśvāsabhramaklamaiḥ //
AHS, Śār., 5, 89.2 viṇmūtrasaṃgrahaśvāsaśophahidhmājvarabhramaiḥ //
AHS, Śār., 5, 97.2 bhramāsyaśophahṛllāsadehasādātisāravān //
AHS, Śār., 5, 100.2 śirorogāruciśvāsamohaviḍbhedatṛḍbhramaiḥ //
AHS, Nidānasthāna, 2, 18.1 bhramaḥ pralāpo gharmecchā vināmaścānilajvare /
AHS, Nidānasthāna, 2, 19.1 nāsāsyapākaḥ śītecchā bhramo mūrchā mado 'ratiḥ /
AHS, Nidānasthāna, 2, 24.2 unnidratātṛḍbhramaromaharṣā jṛmbhātivāktvaṃ ca calāt sapittāt //
AHS, Nidānasthāna, 2, 25.2 śītajāḍyatimirabhramatandrāḥ śleṣmavātajanitajvaraliṅgam //
AHS, Nidānasthāna, 2, 29.2 akṣiṇī piṇḍikāpārśvamūrdhaparvāsthirugbhramaḥ //
AHS, Nidānasthāna, 2, 42.2 kāmād bhramo 'rucir dāho hrīnidrādhīdhṛtikṣayaḥ //
AHS, Nidānasthāna, 2, 45.1 pūrvaṃ cetas tato dehas tato visphoṭatṛḍbhramaiḥ /
AHS, Nidānasthāna, 2, 55.1 jvaravego 'dhikaṃ tṛṣṇā pralāpaḥ śvasanaṃ bhramaḥ /
AHS, Nidānasthāna, 3, 5.1 chardiścharditabaibhatsyaṃ kāsaḥ śvāso bhramaḥ klamaḥ /
AHS, Nidānasthāna, 3, 24.2 pittāt pītākṣikaphatā tiktāsyatvaṃ jvaro bhramaḥ //
AHS, Nidānasthāna, 5, 41.2 pittāt tṛṣṇā bhramo mūrchā dāhaḥ svedo 'mlakaḥ klamaḥ //
AHS, Nidānasthāna, 5, 47.1 sarvadehabhramotkampatāpatṛḍdāhamohakṛt /
AHS, Nidānasthāna, 5, 50.1 mārutāt kṣāmatā dainyaṃ śaṅkhatodaḥ śirobhramaḥ /
AHS, Nidānasthāna, 6, 17.2 pralāpaśchardirutkleśo bhramo duḥsvapnadarśanam //
AHS, Nidānasthāna, 6, 19.1 pittād dāhajvarasvedamohātīsāratṛḍbhramāḥ /
AHS, Nidānasthāna, 6, 31.1 śīghraṃ ca pratibudhyeta hṛtpīḍā vepathur bhramaḥ /
AHS, Nidānasthāna, 7, 16.1 viṣṭambhaḥ sakthisadanaṃ piṇḍikodveṣṭanaṃ bhramaḥ /
AHS, Nidānasthāna, 7, 32.1 kāsaśvāsāgnivaiṣamyakarṇanādabhramāvahāḥ /
AHS, Nidānasthāna, 8, 20.1 praseko vaktravairasyam arucis tṛṭ klamo bhramaḥ /
AHS, Nidānasthāna, 11, 7.1 vyadhacchedabhramānāhaspandasarpaṇaśabdavān /
AHS, Nidānasthāna, 12, 16.2 bhramo 'tīsāraḥ pītatvaṃ tvagādāvudaraṃ harit //
AHS, Nidānasthāna, 12, 21.1 koṣṭhaṃ prāpya vikurvāṇāḥ śoṣamūrchābhramānvitam /
AHS, Nidānasthāna, 12, 35.2 udriktadoṣarūpaṃ ca vyāptaṃ ca śvāsatṛḍbhramaiḥ //
AHS, Nidānasthāna, 13, 19.1 vātapittād bhramas tṛṣṇā strīṣvaharṣo mṛdur jvaraḥ /
AHS, Nidānasthāna, 13, 34.1 satṛḍdāhajvarasvedadavakledamadabhramaḥ /
AHS, Nidānasthāna, 13, 50.2 vātapittāj jvaracchardimūrchātīsāratṛḍbhramaiḥ //
AHS, Nidānasthāna, 13, 58.2 śvāsakāsātisārāsyaśoṣahidhmāvamibhramaiḥ //
AHS, Nidānasthāna, 13, 60.2 aṅgāvasādavikṣepapralāpārocakabhramāḥ //
AHS, Nidānasthāna, 15, 10.2 arūṃṣyannasya viṣṭambham aruciṃ kṛśatāṃ bhramam //
AHS, Nidānasthāna, 16, 31.2 liṅgaṃ pittāvṛte dāhas tṛṣṇā śūlaṃ bhramas tamaḥ //
AHS, Nidānasthāna, 16, 42.2 bhramo mūrchā rujā dāhaḥ pittena prāṇa āvṛte //
AHS, Nidānasthāna, 16, 43.1 vidagdhe 'nne ca vamanam udāne 'pi bhramādayaḥ /
AHS, Cikitsitasthāna, 1, 58.1 jvaraṃ madātyayaṃ chardiṃ mūrchāṃ dāhaṃ śramaṃ bhramam /
AHS, Cikitsitasthāna, 2, 44.1 timirabhramavīsarpasvarasādāṃśca nāśayet /
AHS, Cikitsitasthāna, 3, 82.2 kāsaśvāsārucicchardimūrchāhidhmāmadabhramān //
AHS, Cikitsitasthāna, 3, 124.2 jayet tṛḍbhramadāhāṃśca balapuṣṭikaraṃ param //
AHS, Cikitsitasthāna, 16, 29.1 mehavardhmabhramān hanyuḥ sarvadoṣaharāḥ śivāḥ /
AHS, Cikitsitasthāna, 17, 32.2 taiḥ kvāthaḥ saghṛtaḥ pīto hantyantastāpatṛḍbhramān //
AHS, Cikitsitasthāna, 19, 5.1 pittakuṣṭhaparīsarpapiṭikādāhatṛḍbhramān /
AHS, Kalpasiddhisthāna, 2, 22.2 mūtrakṛcchrajvaracchardikāsaśoṣabhramakṣaye //
AHS, Utt., 2, 22.1 aṅgabhaṅgo 'ṅgavikṣepaḥ kūjanaṃ vepathur bhramaḥ /
AHS, Utt., 6, 5.2 unmādaṃ kurvate tena dhīvijñānasmṛtibhramāt //
AHS, Utt., 7, 6.1 rūpam utpatsyamāne 'smin hṛtkampaḥ śūnyatā bhramaḥ /
AHS, Utt., 15, 4.1 adhimantho bhavet tatra karṇayor nadanaṃ bhramaḥ /
AHS, Utt., 19, 5.2 pittāt tṛṣṇājvaraghrāṇapiṭikāsaṃbhavabhramāḥ //
AHS, Utt., 23, 16.2 tīvradāharujārāgapralāpajvaratṛḍbhramāḥ //
AHS, Utt., 37, 5.1 śiro'kṣigauravaṃ mūrchā bhramaḥ śvāso 'tivedanā /
AHS, Utt., 37, 64.1 mahāṃścaturthe śvayathustāpaśvāsabhramapradaḥ /
AHS, Utt., 38, 4.1 granthayaḥ śvayathuḥ koṭho maṇḍalāni bhramo 'ruciḥ /
AHS, Utt., 38, 12.2 kaṇḍūnistodavaivarṇyasuptikledajvarabhramāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 13, 13.1 tasyām api ca pītāyām apaśyaṃ vegavadbhramān /
Kātyāyanasmṛti
KātySmṛ, 1, 752.1 mekhalābhramaniṣkāsagavākṣān noparodhayet /
Matsyapurāṇa
MPur, 11, 28.2 tathetyuktaḥ sa raviṇā bhramau kṛtvā divākaram //
MPur, 47, 17.1 jajñire satyabhāmāyāṃ bhānurbhramaratekṣaṇaḥ /
MPur, 68, 5.2 etad evādbhutodvegacittabhramavināśanam //
MPur, 125, 52.2 kulālacakrabhramavanmaṇḍalaṃ sarvatodiśam //
MPur, 148, 33.2 viṣṇuḥ śriyaṃ na jahati tiṣṭhate ca gatabhramaḥ //
MPur, 154, 566.0 dakṣiṇātpaścimaṃ paścimāduttaramuttarātpūrvamabhyetya sakhyā yutā prekṣatī taṃ gavākṣāntarādvīrakaṃ śailaputrī bahiḥ krīḍanaṃ yajjaganmāturapyeṣa cittabhramaḥ //
MPur, 158, 6.2 ahaṃ vīraka te mātā mā te'stu manaso bhramaḥ /
MPur, 159, 31.2 bhujanetraprakampaṃ ca vaktraśoṣamanobhramam //
Nāradasmṛti
NāSmṛ, 2, 11, 13.1 avaskarasthalaśvabhrabhramasyandanikādibhiḥ /
Saṃvitsiddhi
SaṃSi, 1, 58.2 dvaitānarthabhramābhāvācchāstraṃ nirviṣayaṃ bhavet //
SaṃSi, 1, 72.2 śrutidaṇḍena dustarkavikalpabhramavāraṇam //
SaṃSi, 1, 80.2 ṛte viṣayanānātvān nānātvāvagrahabhramaḥ //
SaṃSi, 1, 81.2 ghaṭādivedyabhedo 'pi kevalaṃ bhramalakṣaṇaḥ //
SaṃSi, 1, 178.1 aikyāyogācca bhedo na pratyakṣa iti yo bhramaḥ /
Suśrutasaṃhitā
Su, Sū., 11, 9.1 ahitastu raktapittajvaritapittaprakṛtibālavṛddhadurbalabhramamadamūrchātimiraparītebhyo 'nyebhyaścaivaṃvidhebhyaḥ //
Su, Sū., 24, 9.2 granthivṛddhigalagaṇḍārbudamedojauṣṭhaprakopamadhumehātisthaulyātisvedaprabhṛtayo 'sthidoṣajāḥ tamodarśanamūrchābhramaparvasthūlamūlārurjanmanetrābhiṣyandaprabhṛtayo majjadoṣajāḥ klaibyāpraharṣaśukrāśmarīśukramehaśukradoṣādayaś ca taddoṣāḥ tvagdoṣāḥ saṅgo 'tipravṛttirayathāpravṛttirvā malāyatanadoṣāḥ indriyāṇām apravṛttir ayathāpravṛttir vendriyāyatanadoṣāḥ ity eṣa samāsa uktaḥ vistaraṃ nimittāni caiṣāṃ pratirogaṃ vakṣyāmaḥ //
Su, Sū., 25, 34.1 bhramaḥ pralāpaḥ patanaṃ pramoho viceṣṭanaṃ saṃlayanoṣṇate ca /
Su, Sū., 42, 10.4 kaṭuko dīpanaḥ pācano rocanaḥ śodhanaḥ sthaulyālasyakaphakṛmiviṣakuṣṭhakaṇḍūpaśamanaḥ sandhibandhavicchedano 'vasādanaḥ stanyaśukramedasām upahantā ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno bhramamadagalatālvoṣṭhaśoṣadāhasaṃtāpabalavighātakampatodabhedakṛt karacaraṇapārśvapṛṣṭhaprabhṛtiṣu ca vātaśūlānāpādayati /
Su, Sū., 42, 10.5 tiktaśchedano rocano dīpanaḥ śodhanaḥ kaṇḍūkoṭhatṛṣṇāmūrcchājvarapraśamanaḥ stanyaśodhano viṇmūtrakledamedovasāpūyopaśoṣaṇaś ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno gātramanyāstambhākṣepakārditaśiraḥśūlabhramatodabhedacchedāsyavairasyāny āpādayati /
Su, Sū., 44, 57.2 bastiruktṛḍjvaracchardiśoṣapāṇḍubhramāpaham //
Su, Sū., 45, 28.2 bhramaklamaparīteṣu tamake vamathau tathā //
Su, Sū., 45, 45.1 śṛtaśītaṃ jalaṃ śastaṃ tṛṣṇāchardibhrameṣu ca /
Su, Sū., 45, 49.1 tatra sarvam eva kṣīraṃ prāṇināmapratiṣiddhaṃ jātisātmyāt vātapittaśoṇitamānaseṣvapi vikāreṣvaviruddhaṃ jīrṇajvarakāsaśvāsaśoṣakṣayagulmonmādodaramūrchābhramamadadāhapipāsāhṛdbastidoṣapāṇḍurogagrahaṇīdoṣārśaḥśūlodāvartātisārapravāhikāyonirogagarbhāsrāvaraktapittaśramaklamaharaṃ pāpmāpahaṃ balyaṃ vṛṣyaṃ vājīkaraṇaṃ rasāyanaṃ medhyaṃ saṃdhānam āsthāpanaṃ vayaḥsthāpanam āyuṣyaṃ jīvanaṃ bṛṃhaṇaṃ vamanavirecanāsthāpanaṃ tulyaguṇatvāccaujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyāmakarśitānāṃ ca pathyatamam //
Su, Sū., 45, 86.2 na mūrcchābhramadāheṣu na roge raktapaittike //
Su, Sū., 45, 105.1 kṣīraghṛtaṃ punaḥ saṃgrāhi raktapittabhramamūrcchāpraśamanaṃ netrarogahitaṃ ca //
Su, Sū., 46, 383.2 tṛṣṇāmūrcchābhramacchardiśramaghnā rāgaṣāḍavāḥ //
Su, Sū., 46, 504.1 mūrcchā pralāpo vamathuḥ prasekaḥ sadanaṃ bhramaḥ /
Su, Nid., 1, 35.2 udāne pittasaṃyukte mūrcchādāhabhramaklamāḥ //
Su, Nid., 2, 8.1 teṣāṃ tu bhaviṣyatāṃ pūrvarūpāṇi anne 'śraddhā kṛcchrāt paktiramlīkā paridāho viṣṭambhaḥ pipāsā sakthisadanamāṭopaḥ kārśyam udgārabāhulyam akṣṇoḥ śvayathur antrakūjanaṃ gudaparikartanamāśaṅkā pāṇḍurogagrahaṇīdoṣaśoṣāṇāṃ kāsaśvāsau balahānir bhramastandrā nidrendriyadaurbalyaṃ ca //
Su, Śār., 2, 19.2 tasyātivṛttau daurbalyaṃ bhramo mūrcchā tamastṛṣā //
Su, Śār., 4, 54.1 vaktre madhuratā tandrā hṛdayodveṣṭanaṃ bhramaḥ /
Su, Śār., 4, 56.1 mūrcchā pittatamaḥprāyā rajaḥpittānilādbhramaḥ /
Su, Cik., 22, 51.2 hīnacchedādbhavecchopho lālā nidrā bhramastamaḥ //
Su, Cik., 24, 49.2 kṣayatṛṣṇārucicchardiraktapittabhramaklamāḥ //
Su, Cik., 24, 51.1 bhuktavān strīṣu ca kṣīṇastṛḍbhramārtaśca varjayet /
Su, Cik., 24, 86.1 ātapaḥ pittatṛṣṇāgnisvedamūrcchābhramāsrakṛt /
Su, Cik., 31, 33.2 syuḥ pacyamāne tṛḍdāhabhramasādāratiklamāḥ //
Su, Cik., 34, 9.1 asnigdhasvinnena rūkṣauṣadham upayuktamabrahmacāriṇā vā vāyuṃ kopayati tatra vāyuḥ prakupitaḥ pārśvapṛṣṭhaśroṇimanyāmarmaśūlaṃ mūrcchāṃ bhramaṃ madaṃ saṃjñānāśaṃ ca karoti taṃ vātaśūlamityācakṣate tamabhyajya dhānyasvedena svedayitvā yaṣṭīmadhukavipakvena tailenānuvāsayet //
Su, Cik., 35, 21.1 tatronmādabhayaśokapipāsārocakājīrṇārśaḥpāṇḍurogabhramamadamūrcchācchardikuṣṭhamehodarasthaulyaśvāsakāsakaṇṭhaśoṣaśophopasṛṣṭakṣatakṣīṇacatustrimāsagarbhiṇīdurbalāgnyasahā bālavṛddhau ca vātarogādṛte kṣīṇā nānuvāsyā nāsthāpayitavyāḥ //
Su, Cik., 37, 88.1 hṛtpīḍā mukhavairasyaṃ śvāso mūrcchā bhramo 'ruciḥ /
Su, Cik., 39, 32.2 yānayānena labhate chardimūrcchābhramaklamān //
Su, Cik., 40, 12.1 akālapītaḥ kurute bhramaṃ mūrcchāṃ śirorujam /
Su, Cik., 40, 17.2 tatra yogo rogapraśamano 'yogo rogāpraśamanaḥ tālugalaśoṣaparidāhapipāsāmūrcchābhramamadakarṇakṣveḍadṛṣṭināsārogadaurbalyānyatiyogo janayati //
Su, Ka., 8, 105.2 śiraso gauravaṃ dāhastimiraṃ bhrama eva ca //
Su, Utt., 18, 18.2 durdinātyuṣṇaśīteṣu cintāyāsabhrameṣu ca //
Su, Utt., 25, 15.2 yasyottamāṅgārdhamatīva jantoḥ sambhedatodabhramaśūlajuṣṭam //
Su, Utt., 39, 32.2 pītaviṇmūtranetratvaṃ paittike bhrama eva ca //
Su, Utt., 39, 35.1 nidrānāśo bhramaḥ śvāsastandrā suptāṅgatāruciḥ /
Su, Utt., 39, 47.1 tṛṣṇā mūrcchā bhramo dāhaḥ svapnanāśaḥ śirorujā /
Su, Utt., 39, 105.2 balakṣayastṛṣā śoṣastandrānidrābhramaklamāḥ //
Su, Utt., 39, 308.1 hṛtadoṣo bhramārtastu lihyāt kṣaudrasitābhayāḥ /
Su, Utt., 42, 68.1 tṛṣṇā dāho bhramo 'nnasya vidagdhaparivṛddhitā /
Su, Utt., 42, 138.2 pipāsā vardhate tīvrā bhramo mūrcchā ca jāyate //
Su, Utt., 43, 10.1 bhramaklamau sādaśoṣau jñeyāsteṣām upadravāḥ /
Su, Utt., 44, 12.1 jvarāṅgamardabhramasādatandrākṣayānvito lāgharako 'lasākhyaḥ /
Su, Utt., 47, 23.2 hikkājvarau vamathuvepathupārśvaśūlāḥ kāsabhramāvapi ca pānahataṃ bhajante //
Su, Utt., 48, 7.1 tālvoṣṭhakaṇṭhāsyaviśoṣadāhāḥ saṃtāpamohabhramavipralāpāḥ /
Su, Utt., 54, 18.2 jvaro vivarṇatā śūlaṃ hṛdrogaḥ sadanaṃ bhramaḥ //
Su, Utt., 56, 6.1 mūrcchātisārau vamathuḥ pipāsā śūlaṃ bhramodveṣṭanajṛmbhadāhāḥ /
Su, Utt., 62, 7.1 vāyunonmathanaṃ cāpi bhramaścakragatasya vā /
Sāṃkhyakārikā
SāṃKār, 1, 67.2 tiṣṭhati saṃskāravaśāccakrabhramavaddhṛtaśarīraḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 67.2, 1.3 cakrabhramavaccakrabhrameṇa tulyam /
SKBh zu SāṃKār, 67.2, 1.3 cakrabhramavaccakrabhrameṇa tulyam /
Tantrākhyāyikā
TAkhy, 1, 334.1 evam abhihitavati vāyase siṃho matibhramam ivārpito na kiṃcid apyudāhṛtavān //
Viṣṇupurāṇa
ViPur, 3, 2, 9.1 bhramamāropya sūryaṃ tu tasya tejoviśātanam /
Śatakatraya
ŚTr, 2, 59.2 bhramāveśād aṅge kam api vidadhad bhaṅgam asakṛt smarāpasmāro 'yaṃ bhramayati dṛśaṃ ghūrṇayati ca //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 19.2, 2.0 yadbhramādikaṃ karoti tad uṣṇavīryam //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 12.2 asaṅgo nispṛhaḥ śānto bhramāt saṃsāravān iva //
Aṣṭāvakragīta, 1, 13.2 ābhāso 'haṃ bhramaṃ muktvā bhāvaṃ bāhyam athāntaraṃ //
Aṣṭāvakragīta, 3, 2.1 ātmājñānād aho prītir viṣayabhramagocare /
Aṣṭāvakragīta, 18, 1.2 yasya bodhodaye tāvat svapnavad bhavati bhramaḥ /
Aṣṭāvakragīta, 18, 70.1 bhramabhūtam idaṃ sarvaṃ kiṃcin nāstīti niścayī /
Bhāgavatapurāṇa
BhāgPur, 3, 11, 1.3 paramāṇuḥ sa vijñeyo nṛṇām aikyabhramo yataḥ //
BhāgPur, 3, 33, 27.1 nityārūḍhasamādhitvāt parāvṛttaguṇabhramā /
BhāgPur, 4, 7, 39.2 racitātmabhedamataye svasaṃsthayā vinivartitabhramaguṇātmane namaḥ //
BhāgPur, 11, 7, 8.1 puṃso 'yuktasya nānārtho bhramaḥ sa guṇadoṣabhāk /
BhāgPur, 11, 10, 37.2 nityabaddho nityamukta eka eveti me bhramaḥ //
BhāgPur, 11, 11, 20.1 evaṃ jijñāsayāpohya nānātvabhramam ātmani /
BhāgPur, 11, 13, 35.2 saṃdṛśyate kva ca yadīdam avastubuddhyā tyaktaṃ bhramāya na bhavet smṛtir ānipātāt //
BhāgPur, 11, 14, 46.2 saṃyāsyaty āśu nirvāṇaṃ dravyajñānakriyābhramaḥ //
BhāgPur, 11, 20, 5.2 nigamenāpavādaś ca bhidāyā iti ha bhramaḥ //
Bhāratamañjarī
BhāMañj, 5, 294.2 cakārāsrakṣaṇaughena chinnahāralatābhramam //
BhāMañj, 6, 284.2 cakrāte rājacakrāṇāṃ kṛṣṇau kṛṣṇāmbudabhramam //
BhāMañj, 6, 425.2 sa cakre sarvasainyānām akāṇḍarajanībhramam //
BhāMañj, 7, 208.2 sa cakre rājacakrāṇāṃ kṣayaṃ cakrāyudhabhramam //
BhāMañj, 7, 218.2 punaruttiṣṭhatītyāsīdbhūbhujāṃ hṛdayabhramaḥ //
BhāMañj, 11, 72.2 dhūmamālābhramaṃ cakre lalāṭe bhrukuṭiḥ kṣaṇam //
BhāMañj, 11, 99.2 abhāvaniṣṭhāparyantaiḥ satāṃ na kriyate bhramaḥ //
BhāMañj, 12, 42.2 karoti tārakāpaṅktiḥ kaṇṭhe muktāvalībhramam //
BhāMañj, 13, 379.2 uvāca śrīryathā rājñāṃ na karoti taḍidbhramam //
BhāMañj, 13, 638.2 gṛdhro jagāda citraṃ vo jambukasya girā bhramaḥ //
BhāMañj, 13, 833.2 tānmohayanti lalanā vipākaviṣamabhramāḥ //
BhāMañj, 13, 848.3 mithyāprayātacittānāṃ phalanti hṛdayabhramāḥ //
BhāMañj, 15, 12.1 tatastasyātinirvedād bhāvabhramaparāṅmukham /
BhāMañj, 18, 18.2 bhramaḥ svapno 'tha māyeyaṃ kimetaditi cintayan //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 11.0 mūle mūlordhvacakre vṛṣaṇakulatale vahnimātaṅgakūle kampakṣobhabhramāḍhye dhvanitaparicayaṃ gharmapātordhvaroma //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 45.2 raktadāhāruciglānimadabhramavināśanaḥ //
DhanvNigh, 6, 10.2 utkleśabhedabhramamohadāhān nihanti samyaṅmṛtameva śulvam //
Garuḍapurāṇa
GarPur, 1, 147, 14.2 akṣiṇī piṇḍikāpārśvaśiraḥ parvāsthirugbhramaḥ //
GarPur, 1, 147, 28.1 viṣānmūrchātisāraśca śyāvatā dāhakṛdbhramaḥ /
GarPur, 1, 147, 29.1 kāmādbhramo 'rucirdāho hrīnidrādhīdhṛtikṣayāḥ /
GarPur, 1, 147, 41.2 jvaravego 'dhikastṛṣṇā pralāpaḥ śvasanaṃ bhramaḥ //
GarPur, 1, 147, 72.1 dāharāgabhramamadapralāpo raktasaṃśrite /
GarPur, 1, 147, 72.2 tṛḍglāniḥ spṛṣṭavarcaskamantardāho bhramastamaḥ //
GarPur, 1, 148, 5.2 charditaś chardibaibhatsyaṃ kāsaḥ śvāso bhramaḥ klamaḥ //
GarPur, 1, 149, 7.1 pittātpītākṣikatvaṃ ca tiktāsyatvaṃ jvaro bhramaḥ /
GarPur, 1, 154, 2.2 bhidyate śuṣyate stabdhaṃ hṛdayaṃ śūnyatā bhramaḥ //
GarPur, 1, 154, 12.2 mārutāt kṣāmatā dainyaṃ śaṅkhabhedaḥ śirobhramaḥ //
GarPur, 1, 155, 9.2 sonmādabhramamūrchāyāṃ sāpasmāraḥ patatyadhaḥ //
GarPur, 1, 155, 25.1 śīghraṃ ca pratibudhyeta hṛtpīḍā vepathurbhramaḥ /
GarPur, 1, 156, 16.2 viṣṭambhaḥ sāsthisadanaṃ piṇḍikodveṣṭanaṃ bhramaḥ //
GarPur, 1, 156, 32.2 kāsaśvāsāgnivaiṣamyakarṇanādabhramāvahāḥ //
GarPur, 1, 157, 18.2 praseko vaktravairasyamarucis tṛṭśramo bhramaḥ //
GarPur, 1, 160, 7.2 saṃjñāchedabhramānāhasyandasarpaṇaśabdavān //
GarPur, 1, 161, 17.1 bhramo 'tisāraḥ pītatvaṃ tvagādāvudaraṃ harit /
GarPur, 1, 161, 21.2 koṣṭhaṃ prāpya vikurvāṇāḥ śoṣamūrchābhramānvitam //
GarPur, 1, 161, 28.1 gauravārucikāṭhinyairvighātabhramasaṃkramāt /
GarPur, 1, 161, 36.1 udrikte doṣarūpe ca vyāpte ca śvāsatṛḍbhramaiḥ /
GarPur, 1, 162, 19.2 vātapitte bhramastṛṣṇā strīṣu harṣo mṛdujvaraḥ //
GarPur, 1, 163, 8.1 vātapittājjvaracchardimūrchātīsāratṛḍbhramaiḥ /
GarPur, 1, 163, 16.1 śvāsakāsātisārāsyaśoṣahikkāvamibhramaiḥ /
GarPur, 1, 163, 17.2 aṅgāvasādavikṣepau pralāpārocakabhramāḥ //
GarPur, 1, 166, 11.1 antrasyāntaṃ ca viṣṭambhamaruciṃ kṛśatāṃ bhramam /
GarPur, 1, 167, 30.2 pittaliṅgāvṛte dāhastṛṣṇā śūlaṃ bhramastamaḥ //
GarPur, 1, 167, 40.2 bhramo mūrchā rujā dāhaḥ pittena prāṇa āvṛte //
GarPur, 1, 168, 10.2 kaṭvamlaśavavaigandhyasvedamūrchātitṛḍbhramāḥ //
GarPur, 1, 168, 41.1 śukrābhāvo bhramo mūrchā tarṣo 'mlāt sampravartate /
Gītagovinda
GītGov, 2, 18.1 gaṇayati guṇagrāmam bhāmam bhramāt api na īhate vahati ca parītoṣam doṣam vimuñcati dūrataḥ /
GītGov, 5, 31.2 anyārtham gatayoḥ bhramāt militayoḥ saṃbhāṣaṇaiḥ jānatoḥ dampatyoḥ iha kaḥ na kaḥ na tamasi vrīḍāvimiśraḥ rasaḥ //
Hitopadeśa
Hitop, 4, 66.9 tatas tṛtīyadhūrtavacanaṃ śrutvā svamatibhramaṃ niścitya chāgaṃ tyaktvā brāhmaṇaḥ snātvā gṛhaṃ yayau /
Kathāsaritsāgara
KSS, 3, 4, 13.2 cakruḥ sakautukāyātavimānasthātsarobhramam //
KSS, 4, 2, 236.2 tad enaṃ muñca ko 'yaṃ te jāto 'kāṇḍe bata bhramaḥ //
KSS, 6, 1, 48.2 kaścit purabhrame 'pyadya dṛṣṭo 'tra bhramatā tvayā //
Kṛṣiparāśara
KṛṣiPar, 1, 93.2 na kārayed bhrameṇāpi govṛddhiṃ yadi vāñchati //
KṛṣiPar, 1, 163.2 bījopari bhrameṇāpi kṛṣako naiva kārayet //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 121.1 nālinī recanī tiktā keśyā mohabhramāvahā /
MPālNigh, Abhayādivarga, 200.2 tṛṣṇābhramakaphaśvāsakṣayakāsordhvamārutān //
MPālNigh, Abhayādivarga, 241.1 parpaṭo hanti pittāsrabhramatṛṣṇākaphajvarān /
Maṇimāhātmya
MaṇiMāh, 1, 55.2 saubhāgyajananaḥ śrīmān bhramarekhāyutaḥ priye //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 1.0 sāṃkhyajñāne 'py etad asamyaktvaṃ yat kārye māyodbhūtakalājanite pradhāne kāraṇabuddhiḥ paramakāraṇatābhramaḥ mūlaprakṛtir avikṛtir iti hi teṣām abhyupagamaḥ kalādīnāṃ tattvānāṃ pṛthakpṛthagupalabhyamānaprayojanānāṃ kāraṇabhūtasya jagannidhibhūtasya māyātmano 'navagamāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 14.2, 3.2 jalayantrabhramāvegasadṛśībhiḥ pravṛttibhiḥ /
Narmamālā
KṣNarm, 2, 114.2 cakruḥ śirobhirbhūkampaluṭhatpiṭharakabhramam //
KṣNarm, 3, 33.2 merorarkahayollīḍhaśaṣpahemataṭabhramam //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 18.1, 17.0 aparadṛṣṭāntamāha bhagavān tatra bahalaṃ upaspṛśya nimittataśceti saptamaṃ bhramaḥ dhāraṇātmakaṃ taduktaṃ dauhṛdetyādi //
Rasamañjarī
RMañj, 3, 7.1 aśuddhagandhaḥ kurute'tikuṣṭhaṃ tāpaṃ bhramaṃ pittarujaṃ karoti /
RMañj, 5, 25.1 bhramo mūrcchā vidāhaśca svedakledanavāntayaḥ /
RMañj, 6, 35.2 ye taptā vividhair jvarair bhramamadonmādaiḥ pramādaṃ gatāste sarve vigatāmayā hatarujaḥ syuḥ poṭalīsevayā //
Rasaprakāśasudhākara
RPSudh, 1, 26.3 mūrcchāṃ mṛtyuṃ madaṃ caiva sphoṭaṃ kuryuḥ śirobhramam //
Rasaratnasamuccaya
RRS, 5, 47.2 vāntimūrcchābhramotkledaṃ kuṣṭhaṃ śūlaṃ karoti tat //
RRS, 5, 48.1 utkledabhedabhramadāhamohāstāmrasya doṣāḥ khalu durdharāste /
RRS, 12, 10.1 virekaśoṣāsyakaṭutvatīvratāpapralāpabhramamūrchanāni /
Rasaratnākara
RRĀ, R.kh., 5, 4.1 apakvagandhaṃ kurute'ti kuṣṭhaṃ tāpaṃ bhramaṃ pittarujāṃ karoti /
RRĀ, R.kh., 8, 46.2 bhrāntimūrcchābhramotkeśaṃ nānārukkuṣṭhaśūlakṛt //
RRĀ, Ras.kh., 1, 14.1 kāsaśvāsārucicchardibhramamohā bhavanti hi /
Rasendracūḍāmaṇi
RCūM, 14, 44.1 utkledamohabhramadāhabhedāstāmrasya doṣāḥ khalu durdharāste /
RCūM, 15, 23.2 mūrcchā mṛtyuḥ sadādāho visphoṭaśca śirobhramaḥ //
Rasendrasārasaṃgraha
RSS, 1, 118.1 aśuddhagandhaḥ kurute tu tāpaṃ kuṣṭhaṃ bhramaṃ pittarujāṃ karoti /
RSS, 1, 269.1 bhramo mūrcchā vidāhaśca utkledaśoṣavāntayaḥ /
Rasārṇava
RArṇ, 18, 137.2 mūrcchā śoko bhramaḥ kampaḥ chardirmoho jvarastathā //
Ratnadīpikā
Ratnadīpikā, 1, 1.2 saṃsārabhramabhīruṇā ca manasā dhyāyanti yaṃ yoginaḥ taṃ vande śaśikhaṇḍamaṇḍitajaṭājūṭaṃ bhavaṃ dhūrjaṭim //
Rājanighaṇṭu
RājNigh, Guḍ, 17.2 dāhārtitṛṣṇāvamiraktavātapramehapāṇḍubhramahāriṇī ca //
RājNigh, Guḍ, 91.2 vicchardikonmādamadabhramārtiśvāsātikāsāmayahāriṇī ca //
RājNigh, Parp., 59.2 bhramatṛṣṇākṣayaglāniviṣacchardivināśinī //
RājNigh, Parp., 75.2 rucikṛd dīpanaḥ pathyaḥ pittadāhabhramāpahaḥ //
RājNigh, Śat., 58.2 śvāsakāsabhramaghnī ca pārade śuddhikārikā //
RājNigh, Mūl., 206.2 bhramapittavidāhārtivāntihṛd bahumūtradam //
RājNigh, Śālm., 115.2 śiśirā dvaṃdvadoṣaghnī bhramatṛṣṇāśramāpahā //
RājNigh, Kar., 19.2 tvagdoṣakharjūkaṇḍūtijvarahārī bhramapradaḥ //
RājNigh, Āmr, 88.2 mūrchābhramaśramaviśoṣavināśakāri snigdhaṃ ca rucyam uditaṃ bahuvīryadāyi //
RājNigh, Āmr, 107.2 dāhādhmānabhramādīn apanayati parā tarpaṇī pakvaśuṣkā drākṣā sukṣīṇavīryān api madanakalākelidakṣān vidhatte //
RājNigh, Āmr, 125.2 mūrchābhramapralāpaghno hrasvaplakṣo viśeṣataḥ //
RājNigh, 12, 33.4 atyantasevitā sā tu pittadoṣabhramāpahā //
RājNigh, 12, 130.2 śvāsāsṛgviṣadāhārtibhramamūrchātṛṣāpahā //
RājNigh, 13, 83.2 bhramahṛllāsamūrchārtiśvāsakāsaviṣāpaham //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 19.2, 1.0 tatra tayor uṣṇaśītayor madhye uṣṇam uṣṇavīryaṃ bhramādīn karoti //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 6.1 yeṣāṃ no dhiṣaṇopadeśaviśadā saddaiśikairdarśitā śrīmacchāmbhavaśāsanopaniṣadā yeṣāṃ na bhagno bhramaḥ /
Tantrasāra
TantraS, 6, 54.0 asmāt sāmanasyāt akalyāt kālāt nimeṣonmeṣamātratayā proktāśeṣakālaprasarapravilayacakrabhramodayaḥ //
Tantrāloka
TĀ, 19, 17.2 cintayitvāmunā tasya vedanaṃ bodhanaṃ bhramam //
Ānandakanda
ĀK, 1, 2, 254.2 ghore yuddhe mahāraṇye digbhrame śatrusaṃkaṭe //
ĀK, 1, 6, 107.1 rasājīrṇe bhavetkānte śoṣo mūrcchā bhramo jvaraḥ /
ĀK, 1, 11, 30.1 caladbhramarasaśobhaṃ nānāmāṇikyamaṇḍitam /
ĀK, 1, 14, 37.1 svarasādaṃ gadgadatvaṃ dāhaṃ dṛṣṭibhramaṃ tathā /
ĀK, 1, 15, 427.2 sandhivātaṃ bhramaṃ chardimunmādaṃ mastakavyathām //
ĀK, 1, 15, 490.2 aṣṭame digbhramaḥ śāntirbhrūbhaṅgaścātirodanam //
ĀK, 1, 16, 12.1 rogādijalapāśādyair bhramādyaiśca viṣeṇa ca /
ĀK, 1, 17, 64.2 śramaḥ klamaśca vamanaṃ śirastodaḥ śirobhramaḥ //
ĀK, 2, 4, 6.2 utkledamohabhramadāhabhedāḥ tāmrasya doṣāḥ khalu durdharāste /
ĀK, 2, 4, 7.0 vāntimūrcchābhramonmādanānārukkuṣṭhaśūlakṛt //
ĀK, 2, 8, 21.1 dāhatṛḍbhramamūrcchāsṛkpittajvaraviṣāpaham /
Āryāsaptaśatī
Āsapt, 2, 179.1 kiṃ putri gaṇḍaśailabhrameṇa navanīradeṣu nidrāsi /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 20, 11.2, 18.0 tathā bhramaśca vātikaḥ smṛtimoharūpaḥ //
Śyainikaśāstra
Śyainikaśāstra, 6, 56.2 janayanti prasannendramuktapuṣpotkarabhramam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 15.9 vāntibhrāntijvaraharaṃ kledabhedabhramāpaham /
Bhāvaprakāśa
BhPr, 6, Guḍūcyādivarga, 16.1 dīpanī pācanī medhyā bhedinī bhramaśoṣajit /
BhPr, 6, 8, 28.2 dāhaḥ svedo'rucirmūrcchākledo rekovamir bhramaḥ //
BhPr, 7, 3, 57.1 eko doṣo viṣe tāmre tvaśuddhe'ṣṭau bhramo vamiḥ /
BhPr, 7, 3, 67.1 vamanaṃ ca virekaṃ ca bhramaṃ klamamathārucim /
BhPr, 7, 3, 70.2 dāhaḥ svedo'rucir mūrcchā kledo reko vamirbhramaḥ //
BhPr, 7, 3, 204.1 aśuddho gandhakaḥ kuryātkuṣṭhaṃ pittarujāṃ bhramam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 2.8 bhramo mūrcchā vidāhaśca svedotkledanavāntayaḥ /
Haṃsadūta
Haṃsadūta, 1, 25.2 yadāroḍhuṃ dūrānmilati kila kailāsaśikharibhramākrāntasvānto giriśasuhṛdaḥ kiṃkaragaṇaḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 23.2, 10.0 viśeṣaśca yathā rajjau sarpabhramo yathā śuktau rajatajñānaṃ yathā gandharvanagaraṃ yathā marusthale vāri tathaiva saṃsāro nāsīt nāsti na bhaviṣyatīti advaitavādānmithyaiva //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 4, 14.2, 1.0 toyaprabhaṃ jalābhaṃ yatra tiṣṭhati tatra dūrato jalabhramotpādakam ityarthaḥ yadvā jalavat taralacchāyaṃ lāvaṇyaviśiṣṭam iti yāvat //
Rasasaṃketakalikā
RSK, 1, 49.2 kāsaḥ śvāso bhramo moho dāhaḥ kampaśca jāyate //
RSK, 3, 7.2 kṣuttṛṣṇābhramagharmādhvasevine kṣīṇarogiṇe //
RSK, 5, 29.2 naktāndhyaṃ timiraṃ hanti doṣaṃ bhūtādikaṃ bhramam //
Sātvatatantra
SātT, 2, 51.1 dhātrā yadā sapaśugopaśiśau praṇīte buddher bhramo halabhṛto 'bhavad aprameyaḥ /
Yogaratnākara
YRā, Dh., 30.1 bhramo mūrcchā vidāhaśca svedakledanavāntayaḥ /
YRā, Dh., 77.1 pāṇḍuṃ pīḍayati kṣayaṃ kṣapayati kṣaiṇyaṃ kṣiṇoti kṣaṇāt kāsaṃ nāśayati bhramaṃ śamayati śleṣmāmayān khādati /
YRā, Dh., 147.2 pippalīmadhusaṃyuktaṃ bhramajīrṇajvarāpaham //
YRā, Dh., 297.1 aśuddho daradaḥ kuryād āndhyaṃ kṣaiṇyaṃ klamaṃ bhramam /
YRā, Dh., 310.2 śoṣakṣayabhramabhagandaramehamedaḥpāṇḍūdaraśvayathuhāri ca ṣaṇḍhaṣāṇḍhyam //
YRā, Dh., 332.1 aśuddhaṃ dāhamūrchāyabhramapittāsraśoṣatāḥ /