Occurrences

Aṣṭādhyāyī
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Amarakośa
Amaruśataka
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṃśatikāvṛtti
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Kathāsaritsāgara
Rasamañjarī
Rasaratnākara
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Gheraṇḍasaṃhitā
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Kokilasaṃdeśa
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 3, 119.0 kṣudrābhramaravaṭarapādapād añ //
Buddhacarita
BCar, 4, 45.2 ruvanti bhramarā yatra dahyamānā ivāgninā //
Lalitavistara
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
Mahābhārata
MBh, 1, 23, 5.3 mattabhramarasaṃghuṣṭaṃ manojñākṛtidarśanam /
MBh, 1, 57, 38.8 kokilākulasaṃnādaṃ mattabhramaranāditam /
MBh, 1, 116, 3.4 tadā kurabakaiścaiva mattabhramarakūjitaiḥ /
MBh, 1, 116, 3.10 mattabhramarasaṃgītakokilasvanamiśritam /
MBh, 1, 116, 4.5 mattabhramarasaṃgītaṃ kokilasvanamiśritam /
MBh, 3, 34, 68.2 amitraḥ śakyate hantuṃ madhuhā bhramarair iva //
MBh, 3, 155, 60.2 apaśyan bhramarārāvān mañjarībhir virājitān //
MBh, 3, 167, 22.1 gāṇḍīvāddhi tadā saṃkhye yathā bhramarapaṅktayaḥ /
MBh, 3, 229, 13.1 mattabhramarajuṣṭāni barhiṇābhirutāni ca /
MBh, 3, 249, 10.2 prabhaṃkaro 'tha bhramaro raviśca śūraḥ pratāpaḥ kuharaśca nāma //
MBh, 3, 296, 41.2 bhramarair upagītaṃ ca pakṣibhiś ca mahāyaśāḥ //
MBh, 5, 45, 8.1 tad ardhamāsaṃ pibati saṃcitya bhramaro madhu /
MBh, 6, 96, 13.2 vanāt phulladrumād rājan bhramarāṇām iva vrajāḥ //
MBh, 7, 17, 16.2 bhramarāṇām iva vrātāḥ phulladrumagaṇe vane //
MBh, 7, 21, 15.1 bhramarair iva cāviṣṭā droṇasya niśitaiḥ śaraiḥ /
MBh, 7, 97, 42.2 nāśaknuvann avasthātuṃ bhramarair iva daṃśitāḥ //
MBh, 7, 135, 25.3 madhvarthina ivoddāmā bhramarāḥ puṣpitaṃ drumam //
MBh, 8, 2, 19.2 agre puṅkhe ca saṃsaktā yathā bhramarapaṅktayaḥ //
MBh, 8, 40, 32.2 praphullaṃ campakaṃ yadvad bhramarā madhulipsavaḥ //
MBh, 8, 51, 103.2 bhramarāṇām iva vrātās tāpayantaḥ sma tāvakān //
MBh, 9, 10, 22.1 bhramarāṇām iva vrātāḥ śalabhānām iva vrajāḥ /
MBh, 12, 89, 4.1 madhudohaṃ duhed rāṣṭraṃ bhramarānna vipātayet /
MBh, 13, 104, 20.1 ādīptam iva cailāntaṃ bhramarair iva cārditam /
MBh, 13, 107, 107.1 uddīpakāśca gṛdhrāśca kapotā bhramarāstathā /
MBh, 14, 34, 6.1 samyag apyupadiṣṭaśca bhramarair iva lakṣyate /
Rāmāyaṇa
Rām, Ay, 106, 12.1 puṣpanaddhāṃ vasantānte mattabhramaraśālinīm /
Rām, Ār, 58, 16.1 bhramarair upagītaś ca yathā drumavaro hy ayam /
Rām, Ki, 8, 12.2 supuṣpam īṣatpattrāḍhyaṃ bhramarair upaśobhitam //
Rām, Ki, 47, 9.2 prekṣaṇīyāḥ sugandhāś ca bhramaraiś cāpi varjitāḥ //
Rām, Ki, 49, 26.1 kāñcanabhramarāṃś caiva madhūni ca samantataḥ /
Rām, Su, 7, 32.2 niḥśabdahaṃsabhramaraṃ yathā padmavanaṃ mahat //
Rām, Su, 7, 62.1 vyativeṣṭitasuskandham anyonyabhramarākulam /
Rām, Su, 18, 35.1 kusumitatarujālasaṃtatāni bhramarayutāni samudratīrajāni /
Rām, Yu, 18, 32.1 bhramarācaritā yatra sarvakāmaphaladrumāḥ /
Rām, Yu, 30, 10.1 nityamattavihaṃgāni bhramarācaritāni ca /
Rām, Yu, 30, 11.1 bhṛṅgarājābhigītāni bhramaraiḥ sevitāni ca /
Rām, Yu, 115, 19.2 bharadvājaprasādena mattabhramaranāditān //
Rām, Utt, 41, 4.2 cārupallavapuṣpāḍhyair mattabhramarasaṃkulaiḥ //
Amarakośa
AKośa, 2, 250.2 dvirephapuṣpaliḍbhṛṅgaṣaṭpadabhramarālayaḥ //
Amaruśataka
AmaruŚ, 1, 1.2 tvāṃ pātu mañjaritapallavakarṇapūralobhabhramadbhramaravibhramabhṛt kaṭākṣaḥ //
Bhallaṭaśataka
BhallŚ, 1, 19.2 itthaṃ niścitavān asi bhramara he yad vāraṇo 'dyāpy asā antaḥśūnyakaro niṣeyata iti bhrātaḥ ka eṣa grahaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 37.2 saptaparṇam apaśyāma pravṛttabhramarotsavam //
Daśakumāracarita
DKCar, 2, 2, 107.1 tanmukhena ca sārataḥ karmataḥ śīlataśca sakalameva nagaramavadhārya dhūrjaṭikaṇṭhakalmāṣakālatame tamasi nīlanivasanārdhorukaparihito baddhatīkṣṇakaukṣeyakaḥ phaṇimukhakākalīsaṃdaṃśakapuruṣaśīrṣakayogacūrṇayogavartikāmānasūtrakarkaṭakarajjudīpabhājanabhramarakaraṇḍakaprabhṛtyanekopakaraṇayukto gatvā kasyacillubdheśvarasya gṛhe saṃdhiṃ chittvā paṭabhāsasūkṣmacchidrālakṣitāntargṛhapravṛttir avyatho nijagṛhamivānupraviśya nīvīṃ sāramahatīmādāya niragām //
DKCar, 2, 3, 123.1 athāham āvirbhūya vivṛtadīpabhājanaḥ bhāmini nanu bahvaparāddhaṃ bhavatyā cittajanmano yadamuṣya jīvitabhūtā ratirākṛtyā kadarthitā dhanuryaṣṭirbhrūlatābhyām bhramaramālāmayī jyā nīlālakadyutibhiḥ astrāṇyapāṅgavīkṣitavṛṣṭibhiḥ mahārajanarañjitadhvajapaṭāṃśukaṃ dantacchadamayūkhajālaiḥ prathamasuhṛnmalayamārutaḥ parimalapaṭīyasā niḥśvāsapavanena parabhṛto 'timañjulaiḥ pralāpaiḥ puṣpamayī patākā bhujayaṣṭibhyām digvijayārambhapūrṇakumbhamithunam urojakumbhayugalena krījāsaro nābimamḍalena saṃnāhyarathaḥ śroṇimaṇḍalena bhavanaratnatoraṇastambhayugalam ūruyugalena līlākarṇakisalayaṃ caraṇatalaprabhābhiḥ //
DKCar, 2, 6, 45.1 mandotthitaṃ ca kiṃcit kuñcitāṅguṣṭhena prasṛtakomalāṅgulinā pāṇipallavena samāhatya hastapṛṣṭhena connīya caṭuladṛṣṭilāñchitaṃ stabakamiva bhramaramālānuviddham avapatantam ākāśa evāgrahīt //
Kirātārjunīya
Kir, 7, 10.1 āmattabhramarakulākulāni dhunvann udbhūtagrathitarajāṃsi paṅkajāni /
Kumārasaṃbhava
KumSaṃ, 5, 4.2 padaṃ saheta bhramarasya pelavaṃ śirīṣapuṣpaṃ na punaḥ patatriṇaḥ //
KumSaṃ, 7, 62.2 vilolanetrabhramarair gavākṣāḥ sahasrapatrābharaṇā ivāsan //
Kāvyādarśa
KāvĀ, 1, 44.2 vaidarbhair mālatīdāma laṅghitaṃ bhramarair iti //
KāvĀ, Dvitīyaḥ paricchedaḥ, 87.1 rājahaṃsopabhogārthaṃ bhramaraprārthyasaurabham /
KāvĀ, Dvitīyaḥ paricchedaḥ, 94.1 naitan mukham idaṃ padmaṃ na netre bhramarāv imau /
KāvĀ, Dvitīyaḥ paricchedaḥ, 193.2 bhramadbhramaram ambhojaṃ lolanetraṃ mukhaṃ tu te //
KāvĀ, Dvitīyaḥ paricchedaḥ, 206.1 piban madhu yathākāmaṃ bhramaraḥ phullapaṅkaje /
Kāvyālaṃkāra
KāvyAl, 1, 42.2 tathā bhramarahārītacakravākaśukādayaḥ //
KāvyAl, 4, 26.1 bhramati bhramaramālā kānaneṣūnmadāsau /
Laṅkāvatārasūtra
LAS, 2, 68.1 icchantikā mahābhūtā bhramarā ekabuddhatā /
Liṅgapurāṇa
LiPur, 1, 92, 15.2 kvacicca mattālikulākulīkṛtaṃ madākulābhir bhramarāṅganādibhiḥ //
LiPur, 1, 92, 31.2 ramyopāntaklamahārabhavanaṃ phullābjeṣu bhramaravilasitam //
Matsyapurāṇa
MPur, 116, 17.2 tathāpakṛṣṭasaṃbhrāntabhramarastanitākulāḥ //
MPur, 118, 70.1 sadopagītabhramarasurastrīsevitaṃ param /
MPur, 154, 234.2 tato bhramarajhaṅkāramālambidrumasānukam //
MPur, 154, 302.1 nānāmṛgagaṇākīrṇaṃ bhramarodghuṣṭapādapam /
Meghadūta
Megh, Uttarameghaḥ, 3.1 yatronmattabhramaramukharāḥ pādapā nityapuṣpā haṃsaśreṇīracitaraśanā nityapadmā nalinyaḥ /
Nāṭyaśāstra
NāṭŚ, 4, 22.2 vṛścikāpasṛtaḥ prokto bhramaraśca tathāparaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 164.0 anabhimatagrahaṇaṃ nāma kīṭabhramarapakṣipataṃgādīnām anabhipretadravyāpaharaṇam //
Suśrutasaṃhitā
Su, Sū., 29, 80.1 urago vā jalauko vā bhramaro vāpi yaṃ daśet /
Su, Cik., 25, 31.1 bhavedyadā tadbhramarāṅganīlaṃ tadā vipakvaṃ vinidhāya pātre /
Su, Cik., 25, 36.1 māsopariṣṭādghanakuñcitāgrāḥ keśā bhavanti bhramarāñjanābhāḥ /
Su, Cik., 29, 12.19 tato 'syānantaraṃ saptarātrāt keśā jāyante bhramarāñjananibhāḥ kuñcitāḥ sthirāḥ snigdhāḥ tatastrirātrāt prathamāvasathaparisarān niṣkramya muhūrtaṃ sthitvā punarevāntaḥ praviśet /
Su, Ka., 3, 5.1 tatra dṛṣṭiniḥśvāsaviṣā divyāḥ sarpāḥ bhaumāstu daṃṣṭrāviṣāḥ mārjāraśvavānaramakaramaṇḍūkapākamatsyagodhāśambūkapracalākagṛhagodhikācatuṣpādakīṭās tathānye daṃṣṭrānakhaviṣāḥ cipiṭapicciṭakakaṣāyavāsikasarṣapakatoṭakavarcaḥkīṭakauṇḍinyakāḥ śakṛnmūtraviṣāḥ mūṣikāḥ śukraviṣāḥ lūtā lālāmūtrapurīṣamukhasaṃdaṃśanakhaśukrārtavaviṣāḥ vṛścikaviśvambharavaraṭīrājīvamatsyocciṭiṅgāḥ samudravṛścikāścālaviṣāḥ citraśiraḥsarāvakurdiśatadārukārimedakasārikāmukhā mukhasaṃdaṃśaviśardhitamūtrapurīṣaviṣāḥ makṣikākaṇabhajalāyukā mukhasaṃdaṃśaviṣāḥ viṣahatāsthi sarpakaṇṭakavaraṭīmatsyāsthi cetyasthiviṣāṇi śakulīmatsyaraktarājivaraṭīmatsyāśca pittaviṣāḥ sūkṣmatuṇḍocciṭiṅgavaraṭīśatapadīśūkavalabhikāśṛṅgibhramarāḥ śūkatuṇḍaviṣāḥ kīṭasarpadehā gatāsavaḥ śavaviṣāḥ śeṣāstvanuktā mukhasaṃdaṃśaviṣeṣveva gaṇayitavyāḥ //
Su, Ka., 8, 9.1 vināsikā brāhmaṇikā bindulo bhramarastathā /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 2.2, 7.0 kasmādyattaimirikaiḥ keśabhramarādi dṛśyate tena keśādikriyā na kriyate na ca tadanyairna kriyate //
ViṃVṛtti zu ViṃKār, 1, 3.1, 3.0 svapne vināpyarthena kvacideva deśe kiṃcid bhramarārāmastrīpuruṣādikaṃ dṛśyate na sarvataḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 368.1 dvirephaḥ puṣpaliḍ bhṛṅgaḥ ṣaṭpadabhramarāvaliḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 21, 41.1 mattadvijagaṇair ghuṣṭaṃ mattabhramaravibhramam /
BhāgPur, 4, 7, 20.1 śyāmo hiraṇyaraśano 'rkakirīṭajuṣṭo nīlālakabhramaramaṇḍitakuṇḍalāsyaḥ /
BhāgPur, 4, 24, 22.1 mattabhramarasausvaryahṛṣṭaromalatāṅghripam /
Bhāratamañjarī
BhāMañj, 1, 902.1 tasya vyākīrṇamālyotthā rurāva bhramarāvalī /
BhāMañj, 1, 1032.1 kaṭākṣabhramaraṃ śuddhadantadīdhitikesaram /
BhāMañj, 1, 1279.1 karapallavinī śyāmā kaṭākṣabhramarākulā /
BhāMañj, 8, 16.1 tasya līlāvatīlolalocanabhramarāmbujam /
BhāMañj, 13, 212.2 tvadyoganidrāsarasīvilāsabhramarāvalī //
Gītagovinda
GītGov, 3, 7.2 śoṇapadmam iva upari bhramatā ākulam bhramareṇa //
GītGov, 12, 26.1 bhramaracayam racayantam upari ruciram suciram mama saṃmukhe /
Kathāsaritsāgara
KSS, 3, 4, 353.1 vadantyāḥ svāgatamiva bhramadbhramaraguñjitaiḥ /
Rasamañjarī
RMañj, 8, 24.2 yāvajjīvaṃ na sandehaḥ kacāḥ syurbhramaropamāḥ //
RMañj, 8, 27.2 kṛtvā vai lohabhāṇḍe kṣititalanihitaṃ māsam ekaṃ nidhāya keśāḥ kāśaprakāśā bhramarakulanibhā lepanād eva kṛṣṇāḥ //
Rasaratnākara
RRĀ, Ras.kh., 5, 14.1 tryahād bhramarasaṃkāśāḥ keśāḥ syur vatsarārdhakam /
RRĀ, Ras.kh., 5, 20.2 tenābhyaṅgena keśānāṃ rañjanaṃ bhramaropamam //
RRĀ, Ras.kh., 5, 24.1 tridinaṃ lepitāstena kacāḥ syur bhramaropamāḥ /
RRĀ, Ras.kh., 5, 45.1 yāvajjīvaṃ na saṃdehaḥ keśāḥ syur bhramaropamāḥ /
RRĀ, Ras.kh., 5, 51.1 bhramarāñjanasaṃkāśaṃ yāvajjīvaṃ na saṃśayaḥ /
RRĀ, Ras.kh., 5, 56.2 tiṣṭhanti māsaṣaṭkaṃ tu bhramarastomasaṃnibhāḥ //
RRĀ, Ras.kh., 8, 67.2 bhramarāmraḥ sthitastatra tasya pakvaphalāni vai //
RRĀ, Ras.kh., 8, 68.1 sphoṭayettatra niryānti bhramarā jīvasaṃyutāḥ /
RRĀ, Ras.kh., 8, 68.2 ityevaṃ pratyayaṃ jñātvā bhramarāṃstān parityajet //
RRĀ, Ras.kh., 8, 71.2 tenaivāmraphalaikena varjitabhramareṇa ca /
RRĀ, Ras.kh., 8, 72.2 tatphalaṃ chidritaṃ kṛtvā utpātya bhramaraṃ tataḥ //
RRĀ, Ras.kh., 8, 145.2 tatraiva bhramarāḥ syuśca pūrvavatphaladāyakāḥ //
RRĀ, V.kh., 9, 6.1 bhramarāsthinṛkeśāṃśca ṭaṃkaṇaṃ kāṃtajaṃ mukham /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 117.2 bhramarairjanitaṃ taistu bhrāmaraṃ madhu bhaṇyate //
RājNigh, Siṃhādivarga, 171.1 bhramaraḥ ṣaṭpado bhṛṅgaḥ kalālāpaḥ śilīmukhaḥ /
Skandapurāṇa
SkPur, 13, 124.2 sarveṣu jajñuḥ śṛṅgeṣu bhramarāvalisevitāḥ //
SkPur, 23, 18.2 mālāṃ kuśeśayānāṃ ca bhramarāvalisevitām //
Ānandakanda
ĀK, 1, 4, 223.2 kāntāsyaṃ ṭaṅkaṇaṃ bālavatsaviḍbhramarāsthi ca //
ĀK, 1, 12, 80.2 tiṣṭhati bhramarāmraśca tatra tatphalamāharet //
ĀK, 1, 12, 81.1 sphoṭayecca tadantasthā niryānti bhramarāstathā /
ĀK, 1, 12, 81.2 sajīvā atha tānsarvānbhramarāṃstānvivarjayet //
ĀK, 1, 15, 564.1 rohanti cikurāstasya bhramarāñjanasannibhāḥ /
ĀK, 1, 16, 42.2 keśā bhramarasaṅkāśāḥ śrotraṃ digantapāṭavam //
ĀK, 1, 16, 68.2 yasya tailaghṛtābhyaṅgātkeśā bhramarasannibhāḥ //
ĀK, 1, 16, 72.1 lepayettridinaṃ tena keśāḥ syur bhramaropamāḥ /
ĀK, 1, 16, 79.1 dinatrayaṃ ca tallepāt keśāḥ syur bhramaropamāḥ /
ĀK, 1, 16, 81.1 tena liptāḥ kacāḥ kṛṣṇā rañjitā bhramaropamāḥ /
ĀK, 1, 16, 90.2 keśā bhramarasaṅkāśā yāvajjīvaṃ na saṃśayaḥ //
ĀK, 1, 16, 103.1 tena liptāḥ kacāstasya ṣaṇmāsādbhramaropamāḥ /
ĀK, 1, 19, 22.2 bhramadbhramaranidhvānakokilālāpasaṃkulā //
ĀK, 1, 20, 48.1 yathāgnitvaṃ vrajet kāṣṭhaḥ kīṭo bhramaratāṃ yathā /
ĀK, 2, 8, 195.2 varṇena bhramarābhaḥ syād dviḥprakāraḥ prakarmataḥ //
Āryāsaptaśatī
Āsapt, 2, 131.2 dhūmo 'pi neha viramabhramaro 'yaṃ śvasitam anusarati //
Āsapt, 2, 428.1 madhudivaseṣu bhrāmyan yathā viśati mānasaṃ bhramaraḥ /
Āsapt, 2, 471.2 yadi saurabhānusārī jhaṅkārī bhramati na bhramaraḥ //
Āsapt, 2, 510.1 vāpīkacche vāsaḥ kaṇṭakavṛtayaḥ sajāgarā bhramarāḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 53.1, 2.0 bhṛṅgarājaḥ prasiddho bhramaravarṇaḥ koyaṣṭiḥ koḍā iti khyātaḥ //
Gheraṇḍasaṃhitā
GherS, 6, 6.1 bhramarāḥ kokilās tatra guñjanti nigadanti ca /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 92.1, 5.2 bhramaraśikhikaṇṭhavarṇaśikhāsamaprabho bhujaṅgānāṃ bhavati maṇiḥ kila mūrdhapriyo'narghyaguṇaḥ sa vijñeyaḥ /
Haribhaktivilāsa
HBhVil, 5, 179.1 mattabhramadbhramarajuṣṭavilambamānasaṃtānakaprasavadāmapariṣkṛtāṃsam /
HBhVil, 5, 200.1 vyākośaṃ vikasitaṃ praṇayād unmade udgatamade akṣiṇī eva madhukṛnmālā bhramarapaṅktiḥ /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 86.1 ante tu kiṅkiṇīvaṃśavīṇābhramaraniḥsvanāḥ /
Kokilasaṃdeśa
KokSam, 1, 19.2 utthāsyanti bhramarataruṇāḥ siktadehā marandair udyānaśrīprahitasajalāpāṅgabhaṅgānukārāḥ //
KokSam, 1, 21.2 drakṣyasyagre vikacakamalodgandhimādhvīkapānāt kṣībakṣībabhramarataruṇīsevitāṃ kṣīrasindhum //
KokSam, 1, 49.1 kaṃcitkālaṃ dhutakisalayācchādanaṃ saprakampaṃ pratyākhyātabhramarataruṇā mañjarī bhujyamānā /
KokSam, 1, 73.2 pāyaṃ pāyaṃ mukhaparimalaṃ mohanaṃ yatra mattāḥ prāyo 'dyāpi bhramarakalabhā naiva jighranti padmān //
KokSam, 2, 6.1 yatrodyāne malinitadiśākuñjapuñje tarūṇāṃ śṛṅge lagnā bhramarapaṭalīnirviśeṣāḥ payodāḥ /
KokSam, 2, 21.1 sāndrāmodastimiranikaraścandramā niṣkalaṅkaḥ śailau haimau bhramarapaṭalīkīlito vyomabhāgaḥ /
Rasārṇavakalpa
RAK, 1, 346.1 punaryauvanamāyāti bhramarā iva mūrddhajāḥ /
RAK, 1, 381.1 taptakāñcanasaṅkāśaḥ keśāśca bhramaropamāḥ /
RAK, 1, 385.2 dvitīye saptake caiva bhramarā iva mūrddhajāḥ //
RAK, 1, 463.2 nāginyā bhramarāyāsaṃ sūto gṛhṇāti tatkṣaṇāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 67, 73.2 nānāpuṣpaiḥ sugandhāḍhyairbhramaraiśca nināditam //
SkPur (Rkh), Revākhaṇḍa, 169, 27.2 bhramarāñcitakeśī sā bimboṣṭhī cāruhāsinī //
SkPur (Rkh), Revākhaṇḍa, 231, 5.2 bhramaraḥ khalu mārkaṇḍo munirmatimatāṃ varaḥ //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 118.1 bhaktabhramarasaṃghātapītapādāmbujāsavaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 190.1 bhaktapriyo bhaktahito bhaktabhramarapaṅkajaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 14, 11.6 hrīṃ iti bhramarāvartasaṃghaṭṭavedhaḥ /
UḍḍT, 15, 3.3 rūpake tāmre bhramara iva kumbhe samarpayet kiṃcid anuyogitvena mano'nurāgo bhavati tāmbūlarāgataḥ naśyati haridrārāgo ravikiraṇāt //