Occurrences

Aṣṭādhyāyī
Lalitavistara
Mahābhārata
Rāmāyaṇa
Amarakośa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kāvyādarśa
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṃśatikāvṛtti
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Kathāsaritsāgara
Rasamañjarī
Rasaratnākara
Skandapurāṇa
Ānandakanda
Āyurvedadīpikā
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Kokilasaṃdeśa
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 3, 119.0 kṣudrābhramaravaṭarapādapād añ //
Lalitavistara
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
Mahābhārata
MBh, 1, 23, 5.3 mattabhramarasaṃghuṣṭaṃ manojñākṛtidarśanam /
MBh, 1, 57, 38.8 kokilākulasaṃnādaṃ mattabhramaranāditam /
MBh, 1, 116, 3.4 tadā kurabakaiścaiva mattabhramarakūjitaiḥ /
MBh, 1, 116, 3.10 mattabhramarasaṃgītakokilasvanamiśritam /
MBh, 1, 116, 4.5 mattabhramarasaṃgītaṃ kokilasvanamiśritam /
MBh, 3, 155, 60.2 apaśyan bhramarārāvān mañjarībhir virājitān //
MBh, 3, 167, 22.1 gāṇḍīvāddhi tadā saṃkhye yathā bhramarapaṅktayaḥ /
MBh, 3, 229, 13.1 mattabhramarajuṣṭāni barhiṇābhirutāni ca /
MBh, 8, 2, 19.2 agre puṅkhe ca saṃsaktā yathā bhramarapaṅktayaḥ //
Rāmāyaṇa
Rām, Ay, 106, 12.1 puṣpanaddhāṃ vasantānte mattabhramaraśālinīm /
Rām, Su, 7, 62.1 vyativeṣṭitasuskandham anyonyabhramarākulam /
Rām, Su, 18, 35.1 kusumitatarujālasaṃtatāni bhramarayutāni samudratīrajāni /
Rām, Yu, 18, 32.1 bhramarācaritā yatra sarvakāmaphaladrumāḥ /
Rām, Yu, 30, 10.1 nityamattavihaṃgāni bhramarācaritāni ca /
Rām, Yu, 115, 19.2 bharadvājaprasādena mattabhramaranāditān //
Rām, Utt, 41, 4.2 cārupallavapuṣpāḍhyair mattabhramarasaṃkulaiḥ //
Amarakośa
AKośa, 2, 250.2 dvirephapuṣpaliḍbhṛṅgaṣaṭpadabhramarālayaḥ //
Amaruśataka
AmaruŚ, 1, 1.2 tvāṃ pātu mañjaritapallavakarṇapūralobhabhramadbhramaravibhramabhṛt kaṭākṣaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 37.2 saptaparṇam apaśyāma pravṛttabhramarotsavam //
Daśakumāracarita
DKCar, 2, 2, 107.1 tanmukhena ca sārataḥ karmataḥ śīlataśca sakalameva nagaramavadhārya dhūrjaṭikaṇṭhakalmāṣakālatame tamasi nīlanivasanārdhorukaparihito baddhatīkṣṇakaukṣeyakaḥ phaṇimukhakākalīsaṃdaṃśakapuruṣaśīrṣakayogacūrṇayogavartikāmānasūtrakarkaṭakarajjudīpabhājanabhramarakaraṇḍakaprabhṛtyanekopakaraṇayukto gatvā kasyacillubdheśvarasya gṛhe saṃdhiṃ chittvā paṭabhāsasūkṣmacchidrālakṣitāntargṛhapravṛttir avyatho nijagṛhamivānupraviśya nīvīṃ sāramahatīmādāya niragām //
DKCar, 2, 3, 123.1 athāham āvirbhūya vivṛtadīpabhājanaḥ bhāmini nanu bahvaparāddhaṃ bhavatyā cittajanmano yadamuṣya jīvitabhūtā ratirākṛtyā kadarthitā dhanuryaṣṭirbhrūlatābhyām bhramaramālāmayī jyā nīlālakadyutibhiḥ astrāṇyapāṅgavīkṣitavṛṣṭibhiḥ mahārajanarañjitadhvajapaṭāṃśukaṃ dantacchadamayūkhajālaiḥ prathamasuhṛnmalayamārutaḥ parimalapaṭīyasā niḥśvāsapavanena parabhṛto 'timañjulaiḥ pralāpaiḥ puṣpamayī patākā bhujayaṣṭibhyām digvijayārambhapūrṇakumbhamithunam urojakumbhayugalena krījāsaro nābimamḍalena saṃnāhyarathaḥ śroṇimaṇḍalena bhavanaratnatoraṇastambhayugalam ūruyugalena līlākarṇakisalayaṃ caraṇatalaprabhābhiḥ //
DKCar, 2, 6, 45.1 mandotthitaṃ ca kiṃcit kuñcitāṅguṣṭhena prasṛtakomalāṅgulinā pāṇipallavena samāhatya hastapṛṣṭhena connīya caṭuladṛṣṭilāñchitaṃ stabakamiva bhramaramālānuviddham avapatantam ākāśa evāgrahīt //
Kirātārjunīya
Kir, 7, 10.1 āmattabhramarakulākulāni dhunvann udbhūtagrathitarajāṃsi paṅkajāni /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 87.1 rājahaṃsopabhogārthaṃ bhramaraprārthyasaurabham /
Kāvyālaṃkāra
KāvyAl, 1, 42.2 tathā bhramarahārītacakravākaśukādayaḥ //
KāvyAl, 4, 26.1 bhramati bhramaramālā kānaneṣūnmadāsau /
Liṅgapurāṇa
LiPur, 1, 92, 15.2 kvacicca mattālikulākulīkṛtaṃ madākulābhir bhramarāṅganādibhiḥ //
LiPur, 1, 92, 31.2 ramyopāntaklamahārabhavanaṃ phullābjeṣu bhramaravilasitam //
Matsyapurāṇa
MPur, 116, 17.2 tathāpakṛṣṭasaṃbhrāntabhramarastanitākulāḥ //
MPur, 118, 70.1 sadopagītabhramarasurastrīsevitaṃ param /
MPur, 154, 234.2 tato bhramarajhaṅkāramālambidrumasānukam //
MPur, 154, 302.1 nānāmṛgagaṇākīrṇaṃ bhramarodghuṣṭapādapam /
Meghadūta
Megh, Uttarameghaḥ, 3.1 yatronmattabhramaramukharāḥ pādapā nityapuṣpā haṃsaśreṇīracitaraśanā nityapadmā nalinyaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 164.0 anabhimatagrahaṇaṃ nāma kīṭabhramarapakṣipataṃgādīnām anabhipretadravyāpaharaṇam //
Suśrutasaṃhitā
Su, Cik., 25, 31.1 bhavedyadā tadbhramarāṅganīlaṃ tadā vipakvaṃ vinidhāya pātre /
Su, Cik., 25, 36.1 māsopariṣṭādghanakuñcitāgrāḥ keśā bhavanti bhramarāñjanābhāḥ /
Su, Cik., 29, 12.19 tato 'syānantaraṃ saptarātrāt keśā jāyante bhramarāñjananibhāḥ kuñcitāḥ sthirāḥ snigdhāḥ tatastrirātrāt prathamāvasathaparisarān niṣkramya muhūrtaṃ sthitvā punarevāntaḥ praviśet /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 2.2, 7.0 kasmādyattaimirikaiḥ keśabhramarādi dṛśyate tena keśādikriyā na kriyate na ca tadanyairna kriyate //
ViṃVṛtti zu ViṃKār, 1, 3.1, 3.0 svapne vināpyarthena kvacideva deśe kiṃcid bhramarārāmastrīpuruṣādikaṃ dṛśyate na sarvataḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 368.1 dvirephaḥ puṣpaliḍ bhṛṅgaḥ ṣaṭpadabhramarāvaliḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 21, 41.1 mattadvijagaṇair ghuṣṭaṃ mattabhramaravibhramam /
BhāgPur, 4, 7, 20.1 śyāmo hiraṇyaraśano 'rkakirīṭajuṣṭo nīlālakabhramaramaṇḍitakuṇḍalāsyaḥ /
BhāgPur, 4, 24, 22.1 mattabhramarasausvaryahṛṣṭaromalatāṅghripam /
Bhāratamañjarī
BhāMañj, 1, 902.1 tasya vyākīrṇamālyotthā rurāva bhramarāvalī /
BhāMañj, 1, 1279.1 karapallavinī śyāmā kaṭākṣabhramarākulā /
BhāMañj, 8, 16.1 tasya līlāvatīlolalocanabhramarāmbujam /
BhāMañj, 13, 212.2 tvadyoganidrāsarasīvilāsabhramarāvalī //
Gītagovinda
GītGov, 12, 26.1 bhramaracayam racayantam upari ruciram suciram mama saṃmukhe /
Kathāsaritsāgara
KSS, 3, 4, 353.1 vadantyāḥ svāgatamiva bhramadbhramaraguñjitaiḥ /
Rasamañjarī
RMañj, 8, 24.2 yāvajjīvaṃ na sandehaḥ kacāḥ syurbhramaropamāḥ //
RMañj, 8, 27.2 kṛtvā vai lohabhāṇḍe kṣititalanihitaṃ māsam ekaṃ nidhāya keśāḥ kāśaprakāśā bhramarakulanibhā lepanād eva kṛṣṇāḥ //
Rasaratnākara
RRĀ, Ras.kh., 5, 14.1 tryahād bhramarasaṃkāśāḥ keśāḥ syur vatsarārdhakam /
RRĀ, Ras.kh., 5, 20.2 tenābhyaṅgena keśānāṃ rañjanaṃ bhramaropamam //
RRĀ, Ras.kh., 5, 24.1 tridinaṃ lepitāstena kacāḥ syur bhramaropamāḥ /
RRĀ, Ras.kh., 5, 45.1 yāvajjīvaṃ na saṃdehaḥ keśāḥ syur bhramaropamāḥ /
RRĀ, Ras.kh., 5, 51.1 bhramarāñjanasaṃkāśaṃ yāvajjīvaṃ na saṃśayaḥ /
RRĀ, Ras.kh., 5, 56.2 tiṣṭhanti māsaṣaṭkaṃ tu bhramarastomasaṃnibhāḥ //
RRĀ, Ras.kh., 8, 67.2 bhramarāmraḥ sthitastatra tasya pakvaphalāni vai //
RRĀ, V.kh., 9, 6.1 bhramarāsthinṛkeśāṃśca ṭaṃkaṇaṃ kāṃtajaṃ mukham /
Skandapurāṇa
SkPur, 13, 124.2 sarveṣu jajñuḥ śṛṅgeṣu bhramarāvalisevitāḥ //
SkPur, 23, 18.2 mālāṃ kuśeśayānāṃ ca bhramarāvalisevitām //
Ānandakanda
ĀK, 1, 4, 223.2 kāntāsyaṃ ṭaṅkaṇaṃ bālavatsaviḍbhramarāsthi ca //
ĀK, 1, 12, 80.2 tiṣṭhati bhramarāmraśca tatra tatphalamāharet //
ĀK, 1, 15, 564.1 rohanti cikurāstasya bhramarāñjanasannibhāḥ /
ĀK, 1, 16, 42.2 keśā bhramarasaṅkāśāḥ śrotraṃ digantapāṭavam //
ĀK, 1, 16, 68.2 yasya tailaghṛtābhyaṅgātkeśā bhramarasannibhāḥ //
ĀK, 1, 16, 72.1 lepayettridinaṃ tena keśāḥ syur bhramaropamāḥ /
ĀK, 1, 16, 79.1 dinatrayaṃ ca tallepāt keśāḥ syur bhramaropamāḥ /
ĀK, 1, 16, 81.1 tena liptāḥ kacāḥ kṛṣṇā rañjitā bhramaropamāḥ /
ĀK, 1, 16, 90.2 keśā bhramarasaṅkāśā yāvajjīvaṃ na saṃśayaḥ //
ĀK, 1, 16, 103.1 tena liptāḥ kacāstasya ṣaṇmāsādbhramaropamāḥ /
ĀK, 1, 19, 22.2 bhramadbhramaranidhvānakokilālāpasaṃkulā //
ĀK, 1, 20, 48.1 yathāgnitvaṃ vrajet kāṣṭhaḥ kīṭo bhramaratāṃ yathā /
ĀK, 2, 8, 195.2 varṇena bhramarābhaḥ syād dviḥprakāraḥ prakarmataḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 53.1, 2.0 bhṛṅgarājaḥ prasiddho bhramaravarṇaḥ koyaṣṭiḥ koḍā iti khyātaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 92.1, 5.2 bhramaraśikhikaṇṭhavarṇaśikhāsamaprabho bhujaṅgānāṃ bhavati maṇiḥ kila mūrdhapriyo'narghyaguṇaḥ sa vijñeyaḥ /
Haribhaktivilāsa
HBhVil, 5, 179.1 mattabhramadbhramarajuṣṭavilambamānasaṃtānakaprasavadāmapariṣkṛtāṃsam /
HBhVil, 5, 200.1 vyākośaṃ vikasitaṃ praṇayād unmade udgatamade akṣiṇī eva madhukṛnmālā bhramarapaṅktiḥ /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 86.1 ante tu kiṅkiṇīvaṃśavīṇābhramaraniḥsvanāḥ /
Kokilasaṃdeśa
KokSam, 1, 19.2 utthāsyanti bhramarataruṇāḥ siktadehā marandair udyānaśrīprahitasajalāpāṅgabhaṅgānukārāḥ //
KokSam, 1, 21.2 drakṣyasyagre vikacakamalodgandhimādhvīkapānāt kṣībakṣībabhramarataruṇīsevitāṃ kṣīrasindhum //
KokSam, 1, 49.1 kaṃcitkālaṃ dhutakisalayācchādanaṃ saprakampaṃ pratyākhyātabhramarataruṇā mañjarī bhujyamānā /
KokSam, 1, 73.2 pāyaṃ pāyaṃ mukhaparimalaṃ mohanaṃ yatra mattāḥ prāyo 'dyāpi bhramarakalabhā naiva jighranti padmān //
KokSam, 2, 6.1 yatrodyāne malinitadiśākuñjapuñje tarūṇāṃ śṛṅge lagnā bhramarapaṭalīnirviśeṣāḥ payodāḥ /
KokSam, 2, 21.1 sāndrāmodastimiranikaraścandramā niṣkalaṅkaḥ śailau haimau bhramarapaṭalīkīlito vyomabhāgaḥ /
Rasārṇavakalpa
RAK, 1, 381.1 taptakāñcanasaṅkāśaḥ keśāśca bhramaropamāḥ /
RAK, 1, 463.2 nāginyā bhramarāyāsaṃ sūto gṛhṇāti tatkṣaṇāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 169, 27.2 bhramarāñcitakeśī sā bimboṣṭhī cāruhāsinī //
Uḍḍāmareśvaratantra
UḍḍT, 14, 11.6 hrīṃ iti bhramarāvartasaṃghaṭṭavedhaḥ /