Occurrences

Atharvaveda (Paippalāda)
Jaiminigṛhyasūtra
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 1, 10, 3.1 ye 'māvāsyāṃ rātrim udasthur bhrājam atriṇaḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 23, 6.1 tata evottarato 'gner baliṃ harati ye harṣaṇā vepanā sphātim āharā vātasya bhrājam anusaṃcaranti /
Maitrāyaṇīsaṃhitā
MS, 1, 2, 4, 1.3 bhrājaṃ gaccha /
MS, 1, 2, 14, 4.2 divam agreṇa mā hiṃsīr antarikṣaṃ madhyena pṛthivyā saṃbhava bhrājaṃ gaccha /
MS, 1, 3, 38, 7.6 bhrājaṃ gaccha /
MS, 2, 13, 1, 13.5 bhrājaṃ gaccha //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 17.1 eṣā te śukra tanūr etad varcas tayā saṃbhava bhrājaṃ gaccha /
Āpastambaśrautasūtra
ĀpŚS, 16, 30, 1.12 svarjid asi pṛtanājid asi bhūrijid asy abhijid asi viśvajid asi sarvajid asi satrājid asi dhanajid asi bhrāḍ asi vibhrāḍ asi prabhrāḍ asi /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 21, 4.3 mayi medhām mayi prajām mayi sūryo bhrājo dadhātu /
Ṛgveda
ṚV, 9, 98, 3.2 dhārā ya ūrdhvo adhvare bhrājā naiti gavyayuḥ //
ṚV, 10, 123, 2.2 ṛtasya sānāv adhi viṣṭapi bhrāṭ samānaṃ yonim abhy anūṣata vrāḥ //
ṚV, 10, 170, 3.2 viśvabhrāḍ bhrājo mahi sūryo dṛśa uru paprathe saha ojo acyutam //