Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 118.2 tasyā bhrātā pitā putraḥ patirvā raṇamuttamam //
SkPur (Rkh), Revākhaṇḍa, 28, 63.2 bāṇabhrātā ca bāṇaśca kravyādavyāghravaktrakau //
SkPur (Rkh), Revākhaṇḍa, 36, 15.2 bhrātṝn vilokayāmāsa hṛṣṭaromā muhurmuhuḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 7.1 bhūmau bhramantī bhrātuḥ sā samīpamagamacchanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 37.1 jananī me pitā vṛddho bhrātaraśca tapasvinaḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 37.2 bhrātṛjāyā mariṣyanti mayi pañcatvam āgate //
SkPur (Rkh), Revākhaṇḍa, 58, 7.1 mama mātā pitā bhrātā ye cānye sakhibāndhavāḥ /
SkPur (Rkh), Revākhaṇḍa, 58, 19.1 parabhāryā bhrātṛbhāryā gauḥ snuṣā kanyakā tathā /
SkPur (Rkh), Revākhaṇḍa, 67, 88.2 yācyastu matpitā bhrātā mātāpi hi tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 95, 2.2 bhrātā te phālguno nāma viddhyenaṃ naradaivatam //
SkPur (Rkh), Revākhaṇḍa, 97, 66.1 nāsti putrasamaḥ sneho nāsti bhrātṛsamaṃ kulam /
SkPur (Rkh), Revākhaṇḍa, 97, 144.2 kathayāmi samastaṃ te bhrātṛbhiḥ saha pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 151, 20.2 bhokṣyase pṛthivīṃ sarvāṃ bhrātṛbhiḥ saha saṃbhṛtām //
SkPur (Rkh), Revākhaṇḍa, 155, 3.3 bhrātṛbhiḥ sahitaḥ sarvais tathānyair dvijasattamaiḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 77.2 pitā mātā gururbhrātā anāthā vikalendriyāḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 61.1 hā bhrātaḥ putra hā mātaḥ pralapanti muhurmuhuḥ /
SkPur (Rkh), Revākhaṇḍa, 164, 3.1 mātāpitṛbhyāṃ rahitā bhrātṛbhāryāvivarjitāḥ /
SkPur (Rkh), Revākhaṇḍa, 169, 37.1 tasya cānucaro bhrātā bhrātuḥ śuśrūṣaṇe rataḥ /
SkPur (Rkh), Revākhaṇḍa, 169, 37.1 tasya cānucaro bhrātā bhrātuḥ śuśrūṣaṇe rataḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 8.1 mayi jīvati madbhrātā hyavasthāmīdṛśīṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 27.1 na mātā na pitā bhrātā na bhāryā na sutāḥ suhṛt /
SkPur (Rkh), Revākhaṇḍa, 172, 36.2 bhrātarau saṃyatātmānau dhyāyataḥ paramaṃ padam //
SkPur (Rkh), Revākhaṇḍa, 198, 40.1 hā bhrātarmātaḥ putreti kaṣṭeṣu na vadanti ye /
SkPur (Rkh), Revākhaṇḍa, 209, 75.1 hā bhrātarmātaḥ putreti patanti pathi mūrchitāḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 170.2 bhavānmātā bhavanbhrātā bhavāṃścaiva pitāmahaḥ //
SkPur (Rkh), Revākhaṇḍa, 222, 2.1 pitṛmātṛparityāgī bhrāturbhāryābhilāṣakṛt /
SkPur (Rkh), Revākhaṇḍa, 228, 13.2 mātulasya tathā bhrātuḥ śvaśurasya sutasya ca //