Occurrences

Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Divyāvadāna
Harivaṃśa
Kātyāyanasmṛti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara

Taittirīyasaṃhitā
TS, 6, 2, 8, 44.0 yad eva gṛhītasyāhutasya bahiḥparidhi skandāt tan me bhrātṝṇām bhāgadheyam asad iti //
Vasiṣṭhadharmasūtra
VasDhS, 17, 40.1 atha bhrātṝṇāṃ dāyavibhāgaḥ //
Mahābhārata
MBh, 1, 1, 147.2 tasmin bhrātṝṇāṃ vigrahe devaguhye tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 2, 232.8 śuśrāva yatra dharmātmā bhrātṝṇāṃ karuṇā giraḥ /
MBh, 1, 32, 13.2 jānāmi śeṣa sarveṣāṃ bhrātṝṇāṃ te viceṣṭitam /
MBh, 1, 32, 13.3 mātuścāpyaparādhād vai bhrātṝṇāṃ te mahad bhayam //
MBh, 1, 32, 14.2 bhrātṝṇāṃ tava sarveṣāṃ na śokaṃ kartum arhasi /
MBh, 1, 56, 6.2 bhrātṝṇāṃ kleśam āyātaṃ gatavān vai paraṃtapaḥ /
MBh, 1, 119, 38.94 bhrātṝṇāṃ bhīmasenaśca mahābalaparākramaḥ /
MBh, 1, 125, 31.1 aśvatthāmnā ca sahitaṃ bhrātṝṇāṃ śatam ūrjitam /
MBh, 1, 130, 1.16 bahūnāṃ bhrātṝṇāṃ madhye śreṣṭho jyeṣṭho hi śreyasā /
MBh, 1, 138, 13.2 teṣām arthe ca jagrāha bhrātṝṇāṃ bhrātṛvatsalaḥ /
MBh, 1, 140, 20.4 rakṣan prabodhaṃ bhrātṝṇāṃ mātuśca paravīrahā //
MBh, 1, 141, 21.2 mā śabdaḥ sukhasuptānāṃ bhrātṝṇāṃ me bhaved iti /
MBh, 2, 30, 54.2 bhrātṝṇāṃ caiva sarveṣāṃ ye 'nuraktā yudhiṣṭhire //
MBh, 2, 46, 1.2 kathaṃ samabhavad dyūtaṃ bhrātṝṇāṃ tanmahātyayam /
MBh, 2, 52, 7.2 iyaṃ sabhā tvatsabhātulyarūpā bhrātṝṇāṃ te paśya tām etya putra //
MBh, 2, 58, 27.2 ahaṃ viśiṣṭaḥ sarveṣāṃ bhrātṝṇāṃ dayitastathā /
MBh, 3, 84, 1.2 bhrātṝṇāṃ matam ājñāya nāradasya ca dhīmataḥ /
MBh, 3, 116, 17.2 pāpena tena cāsparśaṃ bhrātṝṇāṃ prakṛtiṃ tathā //
MBh, 3, 229, 3.2 karṇasya śakuneś caiva bhrātṝṇāṃ caiva sarvaśaḥ //
MBh, 3, 243, 24.1 bhrātṝṇāṃ ca priyaṃ rājan sa cakāra paraṃtapaḥ /
MBh, 3, 245, 3.2 cintayan sa mahābāhur bhrātṝṇāṃ duḥkham uttamam //
MBh, 3, 283, 13.1 bhrātṝṇāṃ sodarāṇāṃ ca tathaivāsyābhavacchatam /
MBh, 3, 297, 8.2 mukhavarṇāḥ prasannā me bhrātṝṇām ityacintayat //
MBh, 3, 297, 66.3 tasmāt tavaiko bhrātṝṇāṃ yam icchasi sa jīvatu //
MBh, 4, 3, 14.3 ityevam uktvā bhrātṝṇāṃ pāñcālīṃ draupadīṃ prati /
MBh, 5, 31, 20.1 bhrātṝṇāṃ dehi pañcānāṃ grāmān pañca suyodhana /
MBh, 5, 72, 22.2 bhrātṝṇām astu saubhrātraṃ dhārtarāṣṭraḥ praśāmyatām //
MBh, 5, 73, 14.1 iti sma madhye bhrātṝṇāṃ satyenālabhase gadām /
MBh, 5, 88, 35.2 bhrātṝṇāṃ kṛṣṇa śuśrūṣur dharmārthakuśalo yuvā //
MBh, 5, 88, 38.2 bhrātṝṇāṃ kṛṣṇa sarveṣāṃ priyaḥ prāṇo bahiścaraḥ //
MBh, 5, 122, 12.1 bhrātṝṇām atha bhṛtyānāṃ mitrāṇāṃ ca paraṃtapa /
MBh, 5, 144, 25.1 tvayā caturṇāṃ bhrātṝṇām abhayaṃ śatrukarśana /
MBh, 5, 160, 22.1 bhrātṝṇāṃ nidhanaṃ dṛṣṭvā putrāṇāṃ ca suyodhana /
MBh, 6, 65, 17.3 bhrātṝṇāṃ ca vadhaṃ yuddhe smaramāṇo mahārathaḥ //
MBh, 7, 53, 2.1 bhrātṝṇāṃ matam ājñāya tvayā vācā pratiśrutam /
MBh, 7, 101, 5.2 bhrātṝṇāṃ vīrapañcānāṃ jyeṣṭhaḥ samarakarkaśaḥ //
MBh, 7, 153, 39.2 jīvitaṃ cirakālāya bhrātṝṇāṃ cāpyamanyata //
MBh, 9, 28, 88.1 tato rājñaḥ kalatrāṇi bhrātṝṇāṃ cāsya sarvaśaḥ /
MBh, 9, 31, 27.1 bhrātṝṇāṃ bhavatām ekaḥ śakyaṃ māṃ yo 'bhimanyate /
MBh, 9, 31, 57.1 bhrātṝṇāṃ bhavatām eko yudhyatāṃ gadayā mayā /
MBh, 10, 11, 2.2 smarataḥ putrapautrāṇāṃ bhrātṝṇāṃ svajanasya ha //
MBh, 10, 14, 3.1 bhrātṝṇām ātmanaścaiva paritrāṇāya bhārata /
MBh, 11, 14, 16.2 bhrātṝṇāṃ samprahṛṣṭānāṃ trāsaḥ saṃjanito mayā //
MBh, 11, 27, 2.2 tataḥ pitṝṇāṃ pautrāṇāṃ bhrātṝṇāṃ svajanasya ca //
MBh, 12, 1, 34.2 bhrātṝṇāṃ svasti kurvīthā yeṣāṃ svasti cikīrṣasi //
MBh, 12, 14, 1.3 bhrātṝṇāṃ bruvatāṃ tāṃstān vividhān vedaniścayān //
MBh, 12, 25, 2.1 araṇye vasatāṃ tāta bhrātṝṇāṃ te tapasvinām /
MBh, 12, 66, 17.1 jyeṣṭhānujyeṣṭhapatnīnāṃ bhrātṝṇāṃ putranaptṛṇām /
MBh, 13, 12, 26.1 bhrātṝṇāṃ nāsti saubhrātraṃ ye 'pyekasya pituḥ sutāḥ /
MBh, 13, 24, 91.2 bhrātṝṇāṃ caiva sasnehāste narāḥ svargagāminaḥ //
MBh, 13, 108, 12.1 bhrātṝṇām avibhaktānām utthānam api cet saha /
MBh, 13, 126, 6.2 bhrātṝṇāṃ ca priyārthaṃ me snehād bhāṣitum arhasi //
MBh, 14, 91, 13.2 idaṃ hi me mataṃ nityaṃ bhrātṝṇāṃ ca mamānaghāḥ //
MBh, 15, 47, 26.2 jñātisaṃbandhimitrāṇāṃ bhrātṝṇāṃ svajanasya ca //
MBh, 17, 1, 22.1 harṣo 'bhavacca sarveṣāṃ bhrātṝṇāṃ gamanaṃ prati /
MBh, 17, 3, 29.1 śubhaṃ vā yadi vā pāpaṃ bhrātṝṇāṃ sthānam adya me /
MBh, 18, 3, 33.1 idaṃ tṛtīyaṃ bhrātṝṇām arthe yat sthātum icchasi /
Manusmṛti
ManuS, 9, 180.1 bhrātṝṇām ekajātānām ekaś cet putravān bhavet /
ManuS, 9, 203.1 bhrātṝṇāṃ yas tu neheta dhanaṃ śaktaḥ svakarmaṇā /
ManuS, 9, 211.1 bhrātṝṇām avibhaktānāṃ yady utthānaṃ bhavet saha /
Rāmāyaṇa
Rām, Ay, 72, 10.1 tīvram utpāditaṃ duḥkhaṃ bhrātṝṇāṃ me tathā pituḥ /
Rām, Ay, 95, 34.2 bhrātṝṇāṃ saha vaidehyā siṃhānāṃ nardatām iva //
Rām, Ay, 95, 39.1 bhrātṝṇāṃ tvaritās te tu draṣṭukāmāḥ samāgamam /
Rām, Su, 35, 60.2 bhrātṝṇāṃ ca mahābāho tava rājakulasya ca //
Rām, Su, 53, 21.1 trayāṇāṃ bharatādīnāṃ bhrātṝṇāṃ devatā ca yā /
Rām, Utt, 25, 25.2 bhavatyasmākam eṣā vai bhrātṝṇāṃ dharmataḥ svasā //
Rām, Utt, 94, 10.1 adityāṃ vīryavān putro bhrātṝṇāṃ harṣavardhanaḥ /
Saundarānanda
SaundĀ, 1, 61.1 yo jyāyānatha vayasā guṇaiśca teṣāṃ bhrātṝṇāṃ vṛṣabha ivaujasā vṛṣāṇām /
Divyāvadāna
Divyāv, 2, 328.0 nyāyopārjitaṃ te prabhūtaṃ dhanamasti eṣāṃ tu tava bhrātṝṇām anyāyopārjitam //
Harivaṃśa
HV, 3, 20.2 bhrātṝṇāṃ padavī caiva gantavyā nātra saṃśayaḥ /
HV, 9, 84.3 pativratā ca jyeṣṭhā ca bhrātṝṇām ayutasya sā //
HV, 29, 8.2 kulyārthe ca sa bhrātṝṇāṃ nyayojayata sātyakim //
Kātyāyanasmṛti
KātySmṛ, 1, 858.2 sa evāṃśas tu sarveṣāṃ bhrātṝṇāṃ nyāyato bhavet /
KātySmṛ, 1, 876.1 kule vinītavidyānāṃ bhrātṝṇāṃ pitṛto 'pi vā /
Viṣṇupurāṇa
ViPur, 1, 15, 97.2 bhrātṝṇāṃ padavī caiva gantavyā nātra saṃśayaḥ //
ViPur, 4, 24, 132.1 matkṛte pitṛputrāṇāṃ bhrātṝṇāṃ cāpi vigrahāḥ /
Viṣṇusmṛti
ViSmṛ, 6, 35.1 paitṛkam ṛṇam avibhaktānāṃ bhrātṝṇāṃ ca //
ViSmṛ, 15, 42.1 bhrātṝṇām ekajātānāṃ ca //
Yājñavalkyasmṛti
YāSmṛ, 2, 52.1 bhrātṝṇām atha daṃpatyoḥ pituḥ putrasya caiva hi /
Bhāratamañjarī
BhāMañj, 5, 357.1 vināśo bhūmipālānāṃ bhrātṝṇām ayamutthitaḥ /
Garuḍapurāṇa
GarPur, 1, 6, 17.2 śabalāśvāste 'pi gatā bhrātṝṇāṃ padavīṃ hara //
Kathāsaritsāgara
KSS, 5, 3, 154.1 bhrātṝṇāṃ saṃmatā hyete pratyākhyātā varā mayā /