Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 19, 26.2 cārvāyatākṣonnasatulyakarṇasubhrvānanaṃ kambusujātakaṇṭham //
BhāgPur, 2, 1, 30.2 tadbhrūvijṛmbhaḥ parameṣṭhidhiṣṇyam āpo 'sya tālū rasa eva jihvā //
BhāgPur, 2, 2, 12.1 adīnalīlāhasitekṣaṇollasadbhrūbhaṅgasaṃsūcitabhūryanugraham /
BhāgPur, 2, 2, 21.1 tasmādbhruvorantaram unnayeta niruddhasaptāyatano 'napekṣaḥ /
BhāgPur, 3, 2, 18.2 yo visphuradbhrūviṭapena bhūmer bhāraṃ kṛtāntena tiraścakāra //
BhāgPur, 3, 8, 27.2 śoṇāyitenādharabimbabhāsā pratyarhayantaṃ sunasena subhrvā //
BhāgPur, 3, 12, 7.1 dhiyā nigṛhyamāṇo 'pi bhruvor madhyāt prajāpateḥ /
BhāgPur, 3, 12, 26.1 hṛdi kāmo bhruvaḥ krodho lobhaś cādharadacchadāt /
BhāgPur, 3, 15, 28.2 vaktraṃ bhruvā kuṭilayā sphuṭanirgamābhyāṃ raktekṣaṇena ca manāg rabhasaṃ dadhānau //
BhāgPur, 3, 15, 48.1 nātyantikaṃ vigaṇayanty api te prasādaṃ kimv anyad arpitabhayaṃ bhruva unnayais te /
BhāgPur, 3, 18, 17.1 tataś ca gadayārātiṃ dakṣiṇasyāṃ bhruvi prabhuḥ /
BhāgPur, 3, 23, 8.1 anye punar bhagavato bhruva udvijṛmbhavibhraṃśitārtharacanāḥ kim urukramasya /
BhāgPur, 3, 28, 30.2 mīnadvayāśrayam adhikṣipad abjanetraṃ dhyāyen manomayam atandrita ullasadbhru //
BhāgPur, 3, 28, 32.2 sammohanāya racitaṃ nijamāyayāsya bhrūmaṇḍalaṃ munikṛte makaradhvajasya //
BhāgPur, 4, 3, 18.2 ye 'bhyāgatān vakradhiyābhicakṣate āropitabhrūbhir amarṣaṇākṣibhiḥ //
BhāgPur, 4, 4, 25.2 śanair hṛdi sthāpya dhiyorasi sthitaṃ kaṇṭhād bhruvor madhyam aninditānayat //
BhāgPur, 4, 8, 45.2 sunāsaṃ subhruvaṃ cārukapolaṃ surasundaram //
BhāgPur, 4, 24, 46.1 padmakośapalāśākṣaṃ sundarabhru sunāsikam /
BhāgPur, 4, 24, 56.2 viśvaṃ vidhvaṃsayanvīryaśauryavisphūrjitabhruvā //
BhāgPur, 4, 25, 25.2 snigdhenāpāṅgapuṅkhena spṛṣṭaḥ premodbhramadbhruvā //
BhāgPur, 4, 25, 30.1 yadeṣa māpāṅgavikhaṇḍitendriyaṃ savrīḍabhāvasmitavibhramadbhruvā /
BhāgPur, 8, 6, 4.2 prasannacārusarvāṅgīṃ sumukhīṃ sundarabhruvam //
BhāgPur, 8, 8, 47.1 savrīḍasmitavikṣiptabhrūvilāsāvalokanaiḥ /