Occurrences

Bṛhadāraṇyakopaniṣad
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Nādabindūpaniṣat
Rāmāyaṇa
Saundarānanda
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Kathāsaritsāgara
Kālikāpurāṇa
Narmamālā
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasaratnasamuccaya
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Spandakārikānirṇaya
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Śāktavijñāna
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 5.5 ityanāmikāṅguṣṭhābhyām ādāyāntareṇa stanau vā bhruvau vā nimṛjyāt //
Maitrāyaṇīsaṃhitā
MS, 3, 11, 9, 12.2 yavair na barhir bhruvi kesarāṇi karkandhu jajñe madhu sāraghaṃ mukhe //
MS, 3, 15, 1, 1.0 śādaṃ dadbhir avakān dantamūlair mṛdaṃ barsvai stegān daṃṣṭrābhyām avakrandena tālu vājaṃ hanubhyāṃ sarasvatyā agrajihvaṃ jihvāyā utsādam apa āsyena vṛṣaṇā āṇḍābhyām ādityāñ śmaśrubhiḥ panthāṃ bhrūbhyāṃ dyāvāpṛthivī vartobhyāṃ vidyutaṃ kanīnikābhyāṃ karṇābhyāṃ śrotre śrotrābhyāṃ karṇā avāryāṇi pakṣmāṇi pāryā ikṣavaḥ pāryāṇi pakṣmāṇy avāryā ikṣavaḥ //
Pāraskaragṛhyasūtra
PārGS, 3, 6, 2.1 pāṇī prakṣālya bhruvau mimārṣṭi /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 5, 4.0 yatra mauṇḍyaṃ śikhābhrūvarjam ā nakhaṃ vapati //
Vasiṣṭhadharmasūtra
VasDhS, 24, 5.0 śmaśrukeśān vāpayed bhruvo'kṣilomaśikhāvarjaṃ nakhān nikṛtyaikavāso 'ninditabhojī sakṛd bhaikṣam aninditaṃ triṣavaṇam udakopasparśī daṇḍī kamaṇḍaluḥ strīśūdrasaṃbhāṣaṇavarjī sthānāsanaśīlo 'has tiṣṭhed rātrāv āsītety āha bhagavān vasiṣṭhaḥ //
Āpastambadharmasūtra
ĀpDhS, 2, 5, 9.0 saṃnihite mūtrapurīṣavātakarmoccairbhāṣāhāsaṣṭhevanadantaskavananiḥśṛṅkhaṇabhrukṣepaṇatālananiṣṭhyānīti //
Āpastambagṛhyasūtra
ĀpGS, 4, 5.1 aṅguṣṭhenopamadhyamayā cāṅgulyā darbhaṃ saṃgṛhyottareṇa yajuṣā tasyā bhruvor antaraṃ saṃmṛjya prācīnaṃ nirasyet //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 4, 10.2 sa dve tṛṇe ādāya tiraścī nidadhāti savitur bāhū stha ity ayaṃ vai stupaḥ prastaro 'thāsyaite bhruvāveva tiraścī nidadhāti tasmād ime tiraścyau bhruvau kṣatraṃ vai prastaro viśa itaram barhiḥ kṣatrasya caiva viśaśca vidhṛtyai tasmāt tiraścī nidadhāti tasmād v eva vidhṛtī nāma //
ŚBM, 1, 3, 4, 10.2 sa dve tṛṇe ādāya tiraścī nidadhāti savitur bāhū stha ity ayaṃ vai stupaḥ prastaro 'thāsyaite bhruvāveva tiraścī nidadhāti tasmād ime tiraścyau bhruvau kṣatraṃ vai prastaro viśa itaram barhiḥ kṣatrasya caiva viśaśca vidhṛtyai tasmāt tiraścī nidadhāti tasmād v eva vidhṛtī nāma //
ŚBM, 3, 2, 1, 29.2 uttāneva vai yonirgarbham bibhartyatha dakṣiṇām bhruvamuparyupari lalāṭamupaspṛśatīndrasya yonirasītīndrasya hyeṣā yonir ato vā hyenām praviśanpraviśatyato vā jāyamāno jāyate tasmādāhendrasya yonirasīti //
ŚBM, 10, 1, 1, 8.2 karṇāv iti pumāṃsau bhruvāv iti striyau /
Ṛgveda
ṚV, 4, 38, 7.2 turaṃ yatīṣu turayann ṛjipyo 'dhi bhruvoḥ kirate reṇum ṛñjan //
Ṛgvedakhilāni
ṚVKh, 2, 12, 4.1 bhruvau lalāṭe ca tathā ca karṇau hanū kapolau chubukas tathā ca /
Avadānaśataka
AvŚat, 21, 2.18 tasya ca padmasya karṇikāyāṃ dārakaḥ paryaṅkaṃ baddhvāvasthitaḥ abhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaś chatrākāraśirāḥ pralambabāhur vistīrṇalalāṭaḥ uccaghoṣaḥ saṃgatabhrūs tuṅganāsaḥ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtagātro 'śītyānuvyañjanair virājitagātraḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 125.0 bhruvo vuk ca //
Aṣṭādhyāyī, 6, 4, 77.0 aci śnudhātubhruvāṃ yvor iyaṅuvaṅau //
Buddhacarita
BCar, 1, 60.2 sorṇabhruvaṃ vāraṇavastikośaṃ savismayaṃ rājasutaṃ dadarśa //
BCar, 2, 31.2 taṃ tatra nāryo ramayāṃbabhūvur bhrūvañcitair ardhanirīkṣitaiśca //
BCar, 3, 28.2 bhrūsaṃvṛtākṣaḥ śithilānatāṅgaḥ kiṃ vikriyaiṣā prakṛtiryadṛcchā //
BCar, 4, 25.1 tā bhrūbhiḥ prekṣitair hāvair hasitair laḍitair gataiḥ /
BCar, 4, 38.1 śubhena vadanenānyā bhrūkārmukavikarṣiṇā /
BCar, 5, 57.1 aparā babhūvurnimīlitākṣyo vipulākṣyo 'pi śubhabhruvo 'pi satyaḥ /
BCar, 10, 8.1 bhruvau lalāṭaṃ mukhamīkṣaṇe vā vapuḥ karau vā caraṇau gatiṃ vā /
BCar, 10, 9.1 dṛṣṭvā ca sorṇabhruvamāyatākṣaṃ jvalaccharīraṃ śubhajālahastam /
Carakasaṃhitā
Ca, Sū., 17, 19.2 sabhrūmadhyaṃ lalāṭaṃ ca tapatīvātivedanam //
Ca, Sū., 20, 11.2 tadyathā nakhabhedaśca vipādikā ca pādaśūlaṃ ca pādabhraṃśaśca pādasuptatā ca vātakhuḍḍatā ca gulphagrahaśca piṇḍikodveṣṭanaṃ ca gṛdhrasī ca jānubhedaśca jānuviśleṣaśca ūrustambhaśca ūrusādaśca pāṅgulyaṃ ca gudabhraṃśaśca gudārtiśca vṛṣaṇākṣepaśca śephastambhaśca vaṅkṣaṇānāhaśca śroṇibhedaśca viḍbhedaśca udāvartaśca khañjatvaṃ ca kubjatvaṃ ca vāmanatvaṃ ca trikagrahaśca pṛṣṭhagrahaśca pārśvāvamardaśca udarāveṣṭaśca hṛnmohaśca hṛddravaśca vakṣauddharṣaśca vakṣauparodhaśca vakṣastodaśca bāhuśoṣaśca grīvāstambhaśca manyāstambhaśca kaṇṭhoddhvaṃsaśca hanubhedaśca oṣṭhabhedaśca akṣibhedaśca dantabhedaśca dantaśaithilyaṃ ca mūkatvaṃ ca vāksaṅgaśca kaṣāyāsyatā ca mukhaśoṣaś ca arasajñatā ca ghrāṇanāśaśca karṇaśūlaṃ ca aśabdaśravaṇaṃ ca uccaiḥśrutiśca bādhiryaṃ ca vartmastambhaśca vartmasaṃkocaśca timiraṃ ca akṣiśūlaṃ ca akṣivyudāsaśca bhrūvyudāsaśca śaṅkhabhedaśca lalāṭabhedaśca śirorukca keśabhūmisphuṭanaṃ ca arditaṃ ca ekāṅgarogaśca sarvāṅgarogaśca pakṣavadhaśca ākṣepakaśca daṇḍakaś ca tamaśca bhramaśca vepathuśca jṛmbhā ca hikkā ca viṣādaśca atipralāpaśca raukṣyaṃ ca pāruṣyaṃ ca śyāvāruṇāvabhāsatā ca asvapnaśca anavasthitacittatvaṃ ca ityaśītirvātavikārā vātavikārāṇāmaparisaṃkhyeyānām āviṣkṛtatamā vyākhyātāḥ //
Ca, Nid., 8, 6.1 tasyemāni pūrvarūpāṇi bhavanti tadyathā bhrūvyudāsaḥ satatamakṣṇorvaikṛtamaśabdaśravaṇaṃ lālāsiṅghāṇaprasravaṇam anannābhilaṣaṇam arocakāvipākau hṛdayagrahaḥ kukṣerāṭopo daurbalyamasthibhedo 'ṅgamardo mohastamaso darśanaṃ mūrcchā bhramaścābhīkṣṇaṃ svapne ca madanartanavyadhanavyathanavepanapatanādīnīti //
Ca, Vim., 8, 98.2 tasya raukṣyādvātalā rūkṣāpacitālpaśarīrāḥ pratatarūkṣakṣāmasannasaktajarjarasvarā jāgarūkāśca bhavanti laghutvāl laghucapalagaticeṣṭāhāravyāhārāḥ calatvād anavasthitasandhyakṣibhrūhanvoṣṭhajihvāśiraḥskandhapāṇipādāḥ bahutvād bahupralāpakaṇḍarāsirāpratānāḥ śīghratvācchīghrasamārambhakṣobhavikārāḥ śīghratrāsarāgavirāgāḥ śrutagrāhiṇo 'lpasmṛtayaśca śaityācchītāsahiṣṇavaḥ pratataśītakodvepakastambhāḥ pāruṣyāt paruṣakeśaśmaśruromanakhadaśanavadanapāṇipādāḥ vaiśadyāt sphuṭitāṅgāvayavāḥ satatasandhiśabdagāminaśca bhavanti ta evaṃ guṇayogādvātalāḥ prāyeṇālpabalāś cālpāyuṣaś cālpāpatyāś cālpasādhanāś cālpadhanāśca bhavanti //
Ca, Śār., 7, 11.2 tadyathā dve jaṅghāpiṇḍike dve ūrupiṇḍike dvau sphicau dvau vṛṣaṇau ekaṃ śephaḥ dve ukhe dvau vaṅghaṇau dvau kukundarau ekaṃ vastiśīrṣam ekamudaraṃ dvau stanau dvau śleṣmabhuvau dve bāhupiṇḍike cibukamekaṃ dvāvoṣṭhau dve sṛkkaṇyau dvau dantaveṣṭakau ekaṃ tālu ekā galaśuṇḍikā dve upajihvike ekā gojihvikā dvau gaṇḍau dve karṇaśaṣkulike dvau karṇaputrakau dve akṣikūṭe catvāryakṣivartmāni dve akṣikanīnike dve bhruvau ekāvaṭuḥ catvāri pāṇipādahṛdayāni //
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Indr., 3, 5.2 tasya cet parimṛśyamānāni pṛthaktvena gulphajānuvaṅkṣaṇagudavṛṣaṇameḍhranābhyaṃsastanamaṇikaparśukāhanunāsikākarṇākṣibhrūśaṅkhādīni srastāni vyastāni cyutāni sthānebhyaḥ skannāni vā syuḥ parāsurayaṃ puruṣo 'cirāt kālaṃ mariṣyatīti vidyāt //
Ca, Indr., 7, 29.1 vyāvṛttamūrdhajihvāsyo bhruvau yasya ca vicyute /
Ca, Indr., 8, 6.1 bhruvorvā yadi vā mūrdhni sīmantāvartakān bahūn /
Ca, Indr., 10, 6.1 bhruvau yasya cyute sthānādantardāhaśca dāruṇaḥ /
Lalitavistara
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 7, 97.8 ūrṇā mahārāja sarvārthasiddhasya kumārasya bhruvormadhye jātā himarajataprakāśā /
LalVis, 7, 98.9 tīkṣṇadaṃṣṭraśca anupūrvadaṃṣṭraśca tuṅganāsaśca śucinayanaśca vimalanayanaśca prahasitanayanaśca āyatanayanaśca viśālanayanaśca nīlakuvalayadalasadṛśanayanaśca sahitabhrūśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.10 citrabhrūśca asitabhrūśca saṃgatabhrūśca anupūrvabhrūśca pīnagaṇḍaśca aviṣamagaṇḍaśca vyapagatagaṇḍadoṣaśca anupahatakruṣṭaśca suviditendriyaśca suparipūrṇendriyaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.10 citrabhrūśca asitabhrūśca saṃgatabhrūśca anupūrvabhrūśca pīnagaṇḍaśca aviṣamagaṇḍaśca vyapagatagaṇḍadoṣaśca anupahatakruṣṭaśca suviditendriyaśca suparipūrṇendriyaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.10 citrabhrūśca asitabhrūśca saṃgatabhrūśca anupūrvabhrūśca pīnagaṇḍaśca aviṣamagaṇḍaśca vyapagatagaṇḍadoṣaśca anupahatakruṣṭaśca suviditendriyaśca suparipūrṇendriyaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.10 citrabhrūśca asitabhrūśca saṃgatabhrūśca anupūrvabhrūśca pīnagaṇḍaśca aviṣamagaṇḍaśca vyapagatagaṇḍadoṣaśca anupahatakruṣṭaśca suviditendriyaśca suparipūrṇendriyaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
Mahābhārata
MBh, 1, 96, 17.2 sakrodhāmarṣajihmabhrūsakaṣāyadṛśas tathā //
MBh, 1, 122, 1.6 sa krodhāmarṣajihmabhrūḥ kaṣāyīkṛtalocanaḥ /
MBh, 2, 58, 23.3 tiryakprekṣī saṃhatabhrūr mahātmā siṃhaskandho yaśca sadātyamarṣī //
MBh, 3, 61, 62.1 subhrūḥ sukeśī suśroṇī sukucā sudvijānanā /
MBh, 3, 66, 5.2 asyāś caiva bhruvor madhye sahajaḥ piplur uttamaḥ /
MBh, 3, 146, 68.1 raktoṣṭhaṃ tāmrajihvāsyaṃ raktakarṇaṃ caladbhruvam /
MBh, 3, 147, 19.1 utkṣiptabhrūr vivṛttākṣaḥ saṃhatabhrukuṭīmukhaḥ /
MBh, 3, 178, 22.1 sa ātmā puruṣavyāghra bhruvor antaram āśritaḥ /
MBh, 3, 252, 1.2 saroṣarāgopahatena valgunā sarāganetreṇa natonnatabhruvā /
MBh, 3, 254, 9.2 saṃdaṣṭoṣṭhaṃ bhrukuṭīsaṃhatabhruvaṃ vṛkodaro nāma patir mamaiṣaḥ //
MBh, 5, 50, 18.2 tiryakprekṣī saṃhatabhrūḥ kathaṃ śāmyed vṛkodaraḥ //
MBh, 5, 137, 1.3 saṃhatya ca bhruvor madhyaṃ na kiṃcid vyājahāra ha //
MBh, 5, 149, 23.1 subhrūḥ sudaṃṣṭraḥ suhanuḥ subāhuḥ sumukho 'kṛśaḥ /
MBh, 6, BhaGī 5, 27.1 sparśānkṛtvā bahirbāhyāṃścakṣuścaivāntare bhruvoḥ /
MBh, 6, BhaGī 8, 10.2 bhruvormadhye prāṇamāveśya samyaksa taṃ paraṃ puruṣamupaiti divyam //
MBh, 6, 78, 25.2 ājaghāna bhruvor madhye nārācaistribhir āśugaiḥ //
MBh, 6, 109, 29.2 ājaghāna bhruvor madhye nārācena paraṃtapa //
MBh, 7, 24, 39.1 sa durmukhaṃ bhruvor madhye nārācena vyatāḍayat /
MBh, 7, 44, 13.2 bhujau śiraśca svakṣibhru kṣitau kṣipram apātayat //
MBh, 7, 50, 33.1 sulalāṭaṃ sukeśāntaṃ subhrvakṣidaśanacchadam /
MBh, 7, 150, 5.2 sudīrghatāmrajihvoṣṭho lambabhrūḥ sthūlanāsikaḥ //
MBh, 7, 171, 53.2 ājaghāna bhruvor madhye dhṛṣṭadyumnaṃ paraṃtapaḥ //
MBh, 8, 12, 4.2 pūrṇacandrābhavaktrāṇi svakṣibhrūdaśanāni ca /
MBh, 8, 12, 50.1 tato 'vidhyad bhruvor madhye nārācenārjuno bhṛśam /
MBh, 8, 40, 31.2 sāyakair daśabhī rājan bhruvor madhye samārdayat //
MBh, 8, 44, 17.2 śikhaṇḍinaṃ tribhir bāṇair bhruvor madhye vyatāḍayat //
MBh, 8, 51, 79.1 lekhābhru dhṛtarāṣṭrasya dāsī bhūtvā niveśanam /
MBh, 9, 60, 24.2 dṛṣṭiṃ bhrūsaṃkaṭāṃ kṛtvā vāsudeve nyapātayat //
MBh, 10, 8, 59.3 śilīmukhena cāpyenaṃ bhruvor madhye samārdayat //
MBh, 11, 19, 17.1 smitopapannaṃ sunasaṃ subhru tārādhipopamam /
MBh, 12, 193, 17.1 upasthitakṛtau tatra nāsikāgram adho bhruvau /
MBh, 12, 271, 23.1 bhruvor anantarāstasya grahā dānavasattama /
MBh, 12, 305, 6.2 bhrūbhyāṃ caivāśvinau devau lalāṭena pitṝn atha //
MBh, 12, 308, 11.2 videhānāṃ purīṃ subhrūr jagāma kamalekṣaṇā //
MBh, 12, 335, 46.2 gaṅgā sarasvatī puṇyā bhruvāvāstāṃ mahānadī //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 4.2 bhruvor lalāṭamadhye tu satyaloko vyavasthitaḥ //
Rāmāyaṇa
Rām, Ay, 20, 2.1 tadā tu baddhvā bhrukuṭīṃ bhruvor madhye nararṣabhaḥ /
Rām, Su, 61, 6.2 nivāryamāṇāste sarve bhruvau vai darśayanti hi //
Rām, Yu, 38, 9.1 keśāḥ sūkṣmāḥ samā nīlā bhruvau cāsaṃgate mama /
Rām, Yu, 63, 18.2 bhruvor vivyādha bāṇābhyām ulkābhyām iva kuñjaram //
Rām, Utt, 26, 11.1 yasyā vaktraṃ śaśinibhaṃ bhruvau cāpanibhe śubhe /
Saundarānanda
SaundĀ, 4, 7.1 tāṃ sundarīṃ cenna labheta nandaḥ sā vā niṣeveta na taṃ natabhrūḥ /
SaundĀ, 9, 29.1 vivarṇitaśmaśru valīvikuñcitaṃ viśīrṇadantaṃ śithilabhru niṣprabham /
SaundĀ, 15, 2.1 nāsāgre vā lalāṭe vā bhruvorantara eva vā /
Amarakośa
AKośa, 2, 357.1 lalāṭam alikaṃ godhirūrdhve dṛgbhyāṃ bhruvau striyau /
AKośa, 2, 357.2 kūrcamastrī bhruvormadhyaṃ tārakākṣṇaḥ kanīnikā //
Amaruśataka
AmaruŚ, 1, 24.1 bhrūbhaṅge racite'pi dṛṣṭiradhikaṃ sotkaṇṭham udvīkṣate kārkaśyaṃ gamite'pi cetasi tanūromāñcamālambate /
AmaruŚ, 1, 32.1 saṃdaṣṭādharapallavā sacakitaṃ hastāgram ādhunvatī māmāmuñca śaṭheti kopavacanair ānartitabhrūlatā /
AmaruŚ, 1, 44.1 dūrādutsukamāgate vivalitaṃ sambhāṣiṇi sphāritaṃ saṃśliṣyatyaruṇaṃ gṛhītavasane kiṃcin natabhrūlatam /
AmaruŚ, 1, 79.1 loladbhrūlatayā vipakṣadigupanyāse'vadhūtaṃ śiras tadvṛttāntanirīkṣaṇe kṛtanamaskāro vilakṣaḥ sthitaḥ /
AmaruŚ, 1, 92.1 bhrūbhedo racitaḥ ciraṃ nayanayorabhyastamāmīlanaṃ roddhuṃ śikṣitamādareṇa hasitaṃ maune'bhiyogaḥ kṛtaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 27, 12.2 hanusaṃdhau samaste vā sirāṃ bhrūmadhyagāminīm //
AHS, Sū., 29, 22.2 tiryak chindyāllalāṭabhrūdantaveṣṭakajatruṇi //
AHS, Śār., 4, 31.1 netrayor bāhyato 'pāṅgau bhruvoḥ pucchāntayoradhaḥ /
AHS, Śār., 4, 31.2 tathopari bhruvor nimnāvāvartāvāndhyam eṣu tu //
AHS, Śār., 4, 33.1 bhruvor madhye traye 'pyatra śalye jīved anuddhṛte /
AHS, Śār., 5, 18.2 mūrdhni bhruvor vā kurvanti sīmantāvartakā navāḥ //
AHS, Nidānasthāna, 4, 25.2 stabdhabhrūśaṅkhayugmasya sāsraviplutacakṣuṣaḥ //
AHS, Utt., 3, 4.1 sāmānyaṃ rūpam uttrāsajṛmbhābhrūkṣepadīnatāḥ /
AHS, Utt., 3, 8.2 calitaikākṣigaṇḍabhrūḥ saṃraktobhayalocanaḥ //
AHS, Utt., 3, 10.2 phenodvamanam ūrdhvekṣā hastabhrūpādanartanam //
AHS, Utt., 7, 4.2 vijihmākṣibhruvo doṣavege 'tīte vibudhyate //
AHS, Utt., 7, 6.2 tamaso darśanaṃ dhyānaṃ bhrūvyudāso 'kṣivaikṛtam //
AHS, Utt., 9, 35.1 utsṛjya dvau bhruvo 'dhastād bhāgau bhāgaṃ ca pakṣmataḥ /
AHS, Utt., 15, 1.4 śaṅkhākṣibhrūlalāṭasya todasphuraṇabhedanam //
AHS, Utt., 15, 4.2 araṇyeva ca mathyante lalāṭākṣibhruvādayaḥ //
AHS, Utt., 16, 21.2 aśāntau sarvathā manthe bhruvorupari dāhayet //
AHS, Utt., 19, 4.2 kīṭikā iva sarpantīr manyate parito bhruvau //
AHS, Utt., 23, 4.2 bhruvor madhyaṃ lalāṭaṃ ca patatīvātivedanam //
AHS, Utt., 23, 18.1 pittānubaddhaḥ śaṅkhākṣibhrūlalāṭeṣu mārutaḥ /
Bodhicaryāvatāra
BoCA, 5, 71.2 tyajed bhrūkuṭisaṃkocaṃ pūrvābhāṣī jagatsuhṛt //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 181.1 mandaṃ pādatalena tālam anayā yat kuṭṭayantyāciraṃ gītaṃ mām abhi visphuratkuharitaṃ tāraiḥ subhugnabhruvā /
BKŚS, 18, 455.2 atigāhata cādhvānaṃ kālabhrūdaṇḍabhaṅguram //
Daśakumāracarita
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
DKCar, 1, 5, 7.2 no cedabjabhūrevaṃvidho nirmāṇanipuṇo yadi syāttarhi tatsamānalāvaṇyāmanyāṃ taruṇīṃ kiṃ na karoti iti savismayānurāgaṃ vilokayatastasya samakṣaṃ sthātuṃ lajjitā satī kiṃcit sakhījanāntaritagātrā tannayanābhimukhaiḥ kiṃcid ākuñcitabhrūlatair apāṅgavīkṣitair ātmanaḥ kuraṅgasyānāyamānalāvaṇyaṃ rājavāhanaṃ vilokayantyatiṣṭhat //
DKCar, 2, 2, 202.1 nṛtyotthitā ca sā siddhilābhaśobhinī kiṃ vilāsāt kimabhilāṣāt kimakasmādeva vā na jāne asakṛn māṃ sakhībhirapyanupalakṣitenāpāṅgaprekṣitena savibhramārecitabhrūlatam abhivīkṣya sāpadeśaṃ ca kiṃcid āviṣkṛtadaśanacandrikaṃ smitvā lokalocanamānasānuyātā prātiṣṭhata //
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 3, 118.1 sā ca subhrūḥ suṣīmakāmā śanairupetya tatra mām adṛṣṭvā balavad avyathiṣṭa //
DKCar, 2, 3, 123.1 athāham āvirbhūya vivṛtadīpabhājanaḥ bhāmini nanu bahvaparāddhaṃ bhavatyā cittajanmano yadamuṣya jīvitabhūtā ratirākṛtyā kadarthitā dhanuryaṣṭirbhrūlatābhyām bhramaramālāmayī jyā nīlālakadyutibhiḥ astrāṇyapāṅgavīkṣitavṛṣṭibhiḥ mahārajanarañjitadhvajapaṭāṃśukaṃ dantacchadamayūkhajālaiḥ prathamasuhṛnmalayamārutaḥ parimalapaṭīyasā niḥśvāsapavanena parabhṛto 'timañjulaiḥ pralāpaiḥ puṣpamayī patākā bhujayaṣṭibhyām digvijayārambhapūrṇakumbhamithunam urojakumbhayugalena krījāsaro nābimamḍalena saṃnāhyarathaḥ śroṇimaṇḍalena bhavanaratnatoraṇastambhayugalam ūruyugalena līlākarṇakisalayaṃ caraṇatalaprabhābhiḥ //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
Divyāvadāna
Divyāv, 1, 38.0 abhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇaviśālalalāṭaḥ saṃgatabhrūruttuṅganāso ratnapratyuptikayā karṇikayā āmuktayālaṃkṛtaḥ //
Divyāv, 2, 44.0 dārako jāto 'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśīrṣaḥ pralambabāhurvistīrṇalalāṭaḥ saṃgatabhrūstuṅganāsaḥ //
Divyāv, 3, 48.0 dārako jāto 'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇalalāṭaḥ saṃgatabhrūstuṅganāsaḥ //
Divyāv, 8, 117.0 dārako jāto 'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇalalāṭaḥ saṃgatabhrūstuṅganāso dṛḍhakaṭhinaśarīro mahānagrabalaḥ //
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Kirātārjunīya
Kir, 4, 7.1 manoramaṃ prāpitam antaraṃ bhruvor alaṃkṛtaṃ kesarareṇuṇāṇunā /
Kir, 5, 32.2 iha lalitavilāsinījanabhrūgatikuṭileṣu payaḥsu paṅkajāni //
Kir, 8, 50.2 mukhaṃ nimīlannayanaṃ natabhruvaḥ śriyaṃ sapatnīvadanād ivādade //
Kir, 8, 52.2 natabhruvo maṇḍayati sma vigrahe balikriyā cātilakaṃ tadāspadam //
Kir, 9, 56.1 bhrūvilāsasubhagān anukartuṃ vibhramān iva vadhūnayanānām /
Kir, 10, 61.2 adhikavitatalocanaṃ vadhūnām ayugapad unnamitabhru vīkṣitaṃ ca //
Kir, 11, 4.1 viśadabhrūyugacchannavalitāpāṅgalocanaḥ /
Kir, 17, 9.1 krodhāndhakārāntarito raṇāya bhrūbhedarekhāḥ sa babhāra tisraḥ /
Kumārasaṃbhava
KumSaṃ, 1, 47.1 tasyāḥ śalākāñjananirmiteva kāntir bhruvor ānatalekhayor yā /
KumSaṃ, 2, 64.1 atha sa lalitayoṣidbhrūlatācāruśṛṅgaṃ rativalayapadāṅke cāpam āsajya kaṇṭhe /
KumSaṃ, 3, 5.2 baddhaś ciraṃ tiṣṭhatu sundarīṇām ārecitabhrūcaturaiḥ kaṭākṣaiḥ //
KumSaṃ, 3, 60.2 praveśayāmāsa ca bhartur enāṃ bhrūkṣepamātrānumatapraveśām //
KumSaṃ, 3, 71.1 tapaḥparāmarśavivṛddhamanyor bhrūbhaṅgaduṣprekṣyamukhasya tasya /
KumSaṃ, 5, 74.2 vikuñcitabhrūlatam āhite tayā vilocane tiryag upāntalohite //
KumSaṃ, 6, 45.1 bhrūbhedibhiḥ sakampoṣṭhair lalitāṅgulitarjanaiḥ /
Kāmasūtra
KāSū, 2, 3, 14.1 viśrabdhasya pramattasya vādharam avagṛhya daśanāntargatam anirgamaṃ kṛtvā hased utkrośet tarjayed valged āhvayennṛtyet pranartitabhruṇā ca vicalanayanena mukhena vihasantī tāni tāni ca brūyāt /
KāSū, 5, 2, 6.1 darśane cāsyāḥ satataṃ sākāraṃ prekṣaṇaṃ keśasaṃyamanaṃ nakhāchuraṇam ābharaṇaprahlādanam adharaoṣṭhavimardanaṃ tāstāśca līlā vayasyaiḥ saha prekṣamāṇāyās tatsambaddhāḥ parāpadeśinyaśca kathāstyāgopabhogaprakāśanaṃ sakhyur utsaṅganiṣaṇṇasya sāṅgabhaṅgaṃ jṛmbhaṇam ekabhrūkṣepaṇaṃ mandavākyatā tadvākyaśravaṇaṃ tām uddiśya bālenānyajanena vā sahānyopadiṣṭā dvyarthā kathā tasyāṃ svayaṃ manorathāvedanam anyāpadeśena tām evoddiśya bālacumbanam āliṅganaṃ ca jihvayā cāsya tāmbūladānaṃ pradeśinyā hanudeśaghaṭṭanaṃ tat tad yathāyogaṃ yathāvakāśaṃ ca prayoktavyam /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 73.1 valgitabhru galadgharmajalam ālohitekṣaṇam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 80.2 nartitabhrūlatenālaṃ mardituṃ bhuvanatrayam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 93.1 mukhapaṅkajaraṅge 'smin bhrūlatānartakī tava /
KāvĀ, Dvitīyaḥ paricchedaḥ, 131.2 bhruvau ca bhugne na tathāpy aduṣṭasyāsti me bhayam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 201.1 anañjitāsitā dṛṣṭir bhrūr anāvarjitā natā /
Kūrmapurāṇa
KūPur, 1, 11, 170.1 bhrūmadhyanilayā pūrvā purāṇapuruṣāraṇiḥ /
KūPur, 1, 29, 61.1 bhrūmadhye nābhimadhye ca hṛdaye caiva mūrdhani /
KūPur, 2, 31, 78.2 sasmitaṃ prekṣya vadanaṃ cakrurbhrūbhaṅgameva ca //
KūPur, 2, 37, 17.2 ālokya padmāpatimādidevaṃ bhrūbhaṅgamanye vicaranti tena //
Laṅkāvatārasūtra
LAS, 2, 79.2 indriye indriye kyanto romakūpe bhruvoḥ kati //
Liṅgapurāṇa
LiPur, 1, 8, 2.2 yogasthānamadho nābherāvartaṃ madhyamaṃ bhruvoḥ //
LiPur, 1, 8, 96.1 nābhau vātha gale vāpi bhrūmadhye vā yathāvidhi /
LiPur, 1, 8, 101.2 candracūḍaṃ lalāṭe tu bhrūmadhye śaṃkaraṃ svayam //
LiPur, 1, 29, 10.2 bhrūvilāsaṃ ca gānaṃ ca cakārātīva suṃdaraḥ //
LiPur, 1, 29, 14.2 vilāsabāhyāstāścāpi bhrūvilāsaṃ pracakrire //
LiPur, 1, 37, 35.1 tatastaṃ cāsṛjadbrahmā bhruvormadhyena cācyutam /
LiPur, 1, 72, 138.2 bhrūmadhye saṃsthitāyaiva nādamadhye sthitāya ca //
LiPur, 1, 76, 13.1 kaṇṭhātsomaṃ tathātmānaṃ bhrūmadhyānmastakāddivam /
LiPur, 1, 96, 9.1 ākhaṇḍaladhanuḥkhaṇḍasaṃnibhabhrūlatāyutaḥ /
LiPur, 1, 104, 19.2 bhruvor ante sadā sadbhir dṛṣṭāyātyantabhānave //
LiPur, 2, 5, 99.2 namracāpānukaraṇapaṭubhrūyugaśobhitam //
LiPur, 2, 21, 28.1 dvādaśānte bhruvormadhye tālumadhye gale kramāt /
LiPur, 2, 23, 30.1 lalāṭe devadeveśaṃ bhrūmadhye vā smaretpunaḥ /
LiPur, 2, 26, 12.2 nābhau vahnigataṃ smṛtvā bhrūmadhye dīpavatprabhum //
LiPur, 2, 35, 5.1 bhruvormadhye nyaseddivyaṃ mauktikaṃ munisattamāḥ /
Matsyapurāṇa
MPur, 11, 51.2 kārmukabhrūyugopetā tanutāmranakhāṅkurā //
MPur, 55, 15.2 athottarāphalgunibhe bhruvau ca viśveśvarāyeti ca pūjanīye //
MPur, 57, 11.1 nāsā ca nāthāya vanauṣadhīnāmānandabhūtāya punarbhruvau ca /
MPur, 60, 25.2 nama ugrāya lokeśaṃ laliteti punarbhruvau //
MPur, 63, 7.2 madanāyai lalāṭaṃ tu mohanāyai punarbhruvau //
MPur, 64, 9.2 bhruvau nṛtyapriyāyai tu tāṇḍaveśāya śūlinaḥ //
MPur, 81, 10.2 lalāṭaṃ vāmanāyeti haraye ca punarbhruvau //
MPur, 82, 9.1 vidrumabhrūyugopetau navanītastanāvubhau /
MPur, 116, 11.3 balākāpaṅktidaśanāṃ calanmatsyāvalibhruvam //
Meghadūta
Megh, Pūrvameghaḥ, 16.1 tvayyāyattaṃ kṛṣiphalam iti bhrūvikārān abhijñaiḥ prītisnigdhairjanapadavadhūlocanaiḥ pīyamānaḥ /
Megh, Pūrvameghaḥ, 26.2 tīropāntastanitasubhagaṃ pāsyasi svādu yasmāt sabhrūbhaṅgaṃ mukham iva payo vetravatyāś calormi //
Megh, Pūrvameghaḥ, 51.1 tām uttīrya vraja paricitabhrūlatāvibhramāṇāṃ pakṣmotkṣepād uparivilasatkṛṣṇaśāraprabhāṇām /
Megh, Uttarameghaḥ, 14.2 sabhrūbhaṅgaprahitanayanaiḥ kāmilakṣyeṣv amoghais tasyārambhaś caturavanitāvibhramair eva siddhaḥ //
Megh, Uttarameghaḥ, 35.1 ruddhāpāṅgaprasaram alakair añjanasnehaśūnyaṃ pratyādeśād api ca madhuno vismṛtabhrūvilāsam /
Megh, Uttarameghaḥ, 44.2 utpaśyāmi pratanuṣu nadīvīciṣu bhrūvilāsān hantaikasmin kvacid api na te caṇḍi sādṛśyam asti //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 39, 48.0 yadāyaṃ puruṣo jarājarjaritaḥ kṛśaśarīraḥ śithilīkṛtanayanakapolanāsikābhrūdaśanāvaraṇaḥ krauñcajānuriva nirviṇṇo 'kṣidūṣikādiṣvapakarṣaṇādiṣv asamartho vihaṃga iva lūnapakṣo laṅghanaplavanadhāvanādiṣv asamarthaḥ pūrvātītāni bhogavyāyāmaśilpakarmāṇy anusmaramāṇaḥ smṛtivaikalyam āpanno 'vaśyaṃ kleśamanubhavati //
Suśrutasaṃhitā
Su, Sū., 5, 13.1 tatra bhrūgaṇḍaśaṅkhalalāṭākṣipuṭauṣṭhadantaveṣṭakakṣākukṣivaṅkṣaṇeṣu tiryak cheda uktaḥ //
Su, Sū., 5, 29.2 pauruṣaṃ puruṣaśreṣṭho brahmātmānaṃ dhruvo bhruvau //
Su, Sū., 12, 9.1 tatra śirorogādhimanthayor bhrūlalāṭaśaṅkhapradeśeṣu dahet vartmarogeṣvārdrālaktakapraticchannāṃ dṛṣṭiṃ kṛtvā vartmaromakūpān //
Su, Sū., 18, 18.1 tatra kośam aṅguṣṭhāṅguliparvasu vidadhyāt dāma saṃbādhe 'ṅge sandhikūrcakabhrūstanāntaratalakarṇeṣu svastikam anuvellitaṃ tu śākhāsu grīvāmeḍhrayoḥ pratolīṃ vṛtte 'ṅge maṇḍalam aṅguṣṭhāṅgulimeḍhrāgreṣu sthagikāṃ yamalavraṇayor yamakaṃ hanuśaṅkhagaṇḍeṣu khaṭvām apāṅgayoścīnaṃ pṛṣṭhodaroraḥsu vibandhaṃ mūrdhani vitānaṃ cibukanāsauṣṭhāṃsabastiṣu gophaṇāṃ jatruṇa ūrdhvaṃ pañcāṅgīmiti yo vā yasmin śarīrapradeśe suniviṣṭo bhavati taṃ tasmin vidadhyāt //
Su, Sū., 31, 10.1 keśāḥ sīmantino yasya saṃkṣipte vinate bhruvau /
Su, Sū., 33, 26.1 bahuśo 'pasmarantaṃ tu prakṣīṇaṃ calitabhruvam /
Su, Sū., 35, 4.1 tatra mahāpāṇipādapārśvapṛṣṭhastanāgradaśanavadanaskandhalalāṭaṃ dīrghāṅguliparvocchvāsaprekṣaṇabāhuṃ vistīrṇabhrūstanāntaroraskaṃ hrasvajaṅghāmeḍhragrīvaṃ gambhīrasattvasvaranābhim anuccair baddhastanam upacitamahāromaśakarṇaṃ paścānmastiṣkaṃ snātānuliptaṃ mūrdhānupūrvyā viśuṣyamāṇaśarīraṃ paścācca viśuṣyamāṇahṛdayaṃ puruṣaṃ jānīyāddīrghāyuḥ khalvayam iti /
Su, Śār., 5, 4.1 ataḥ paraṃ pratyaṅgāni vakṣyante mastakodarapṛṣṭhanābhilalāṭanāsācibukavastigrīvā ity etā ekaikāḥ karṇanetrabhrūśaṅkhāṃsagaṇḍakakṣastanavṛṣaṇapārśvasphigjānubāhūruprabhṛtayo dve dve viṃśatiraṅgulayaḥ srotāṃsi vakṣyamāṇāni eṣa pratyaṅgavibhāga uktaḥ //
Su, Śār., 5, 26.2 ekaikasyāṃ pādāṅgulyāṃ trayas trayo dvāvaṅguṣṭhe te caturdaśa jānugulphavaṅkṣaṇeṣvekaika evaṃ saptadaśaikasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau trayaḥ kaṭīkapāleṣu caturviṃśatiḥ pṛṣṭhavaṃśe tāvanta eva pārśvayor urasyaṣṭau tāvanta eva grīvāyāṃ trayaḥ kaṇṭhe nāḍīṣu hṛdayaklomanibaddhāsvaṣṭādaśa dantaparimāṇā dantamūleṣu ekaḥ kākalake nāsāyāṃ ca dvau vartmamaṇḍalajau netrāśrayau gaṇḍakarṇaśaṅkheṣvekaiko dvau hanusaṃdhī dvāvupariṣṭādbhruvoḥ śaṅkhayośca pañca śiraḥkapāleṣu eko mūrdhni //
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 10, 51.1 atha kumāra udvijate trasyati roditi naṣṭasaṃjño bhavati nakhadaśanair dhātrīm ātmānaṃ ca pariṇudati dantān khādati kūjati jṛmbhate bhruvau vikṣipatyūrdhvaṃ nirīkṣate phenamudvamati saṃdaṣṭauṣṭhaḥ krūro bhinnāmavarcā dīnārtasvaro niśi jāgarti durbalo mlānāṅgo matsyacchucchundarimatkuṇagandho yathā purā dhātryāḥ stanyamabhilaṣati tathā nābhilaṣatīti sāmānyena grahopasṛṣṭalakṣaṇamuktaṃ vistareṇottare vakṣyāmaḥ //
Su, Cik., 5, 18.1 apatānakinam asrastākṣam avakrabhruvam astabdhameḍhram asvedanam avepanam apralāpinam akhaṭvāpātinam abahirāyāminaṃ copakramet /
Su, Utt., 6, 25.1 pakṣmadvayākṣibhruvam āśritastu yatrānilaḥ saṃcarati praduṣṭaḥ /
Su, Utt., 6, 27.2 kuryādrujo 'ti bhruvi locane vā tamanyatovātamudāharanti //
Su, Utt., 16, 4.1 bhruvoradhastāt parimucya bhāgau pakṣmāśritaṃ caikamato 'vakṛntet /
Su, Utt., 17, 73.2 tatropanāhaṃ bhrūmadhye kuryāccoṣṇājyasecanam //
Su, Utt., 25, 11.2 sūryodayaṃ yā prati mandamandam akṣibhruvaṃ ruk samupaiti gāḍham //
Su, Utt., 25, 14.1 kurvanti sākṣibhruvi śaṅkhadeśe sthitiṃ karotyāśu viśeṣatastu /
Su, Utt., 36, 11.1 ajānanaścalākṣibhrūḥ kāmarūpī mahāyaśāḥ /
Su, Utt., 39, 277.2 sphuritabhrūlatābhaṅgalalāṭataṭakampanāḥ //
Su, Utt., 61, 9.1 vikṣipan hastapādaṃ ca vijihmabhrūrvilocanaḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 11.2, 1.11 tathā ca nartakībhrūlatābhaṅga ekasmin bahūnām pratisaṃdhānam yuktam /
Tantrākhyāyikā
TAkhy, 1, 486.1 atha siṃhaḥ kuliśakharanakaro bhrūkuṭilamukhaḥ prakaṭitaroṣastaṃ hantum aicchat //
TAkhy, 2, 198.2 tiryakpātitacakṣuṣāṃ smayavatām uccaiḥ kṛtaikabhruvām āḍhyānām avalepatuṅgaśirasāṃ śrutvā giro dāruṇāḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 2, 4, 9.0 devadattasya rūparasagandhasparśapratyayā ekānekanimittāḥ mayā iti pratyayena pratisaṃdhānāt kṛtasaṃketānāṃ bahūnāmekasmin nartakībhrūkṣepe yugapadanekapratyayavat iti uddyotakaraḥ //
Viṣṇupurāṇa
ViPur, 3, 10, 22.1 na vāmanāṃ nātidīrghāṃ nodvahetsaṃhatabhruvam /
ViPur, 4, 24, 146.2 bhasmāpi jātaṃ na kathaṃ kṣaṇena bhrūbhaṅgapātena dhig antakasya //
ViPur, 5, 13, 44.1 kācidbhrūbhaṅguraṃ kṛtvā lalāṭaphalakaṃ harim /
ViPur, 5, 13, 46.1 tataḥ kāścitpriyālāpaiḥ kāścidbhrūbhaṅgavīkṣitaiḥ /
Viṣṇusmṛti
ViSmṛ, 1, 23.1 subhrūṃ susūkṣmadaśanāṃ cārunāsāṃ natabhruvam /
ViSmṛ, 1, 23.1 subhrūṃ susūkṣmadaśanāṃ cārunāsāṃ natabhruvam /
ViSmṛ, 96, 92.1 kanīnike akṣikūṭe śaṣkulī karṇau karṇapattrakau gaṇḍau bhruvau śaṅkhau dantaveṣṭau oṣṭhau kakundare vaṅkṣaṇau vṛṣaṇau vṛkkau śleṣmasaṃghātikau stanau upajihvā sphicau bāhū jaṅghe ūrū piṇḍike tālūdaraṃ bastiśīrṣau cibukaṃ galaśuṇḍike avaṭuścetyasmin śarīre sthānāni //
Yājñavalkyasmṛti
YāSmṛ, 3, 96.2 karṇau śaṅkhau bhruvau dantaveṣṭāv oṣṭhau kakundare //
YāSmṛ, 3, 278.2 stanāntaraṃ bhruvor madhyaṃ tenānāmikayā spṛśet //
Śatakatraya
ŚTr, 2, 3.1 bhrūcāturyāt kuṣcitākṣāḥ kaṭākṣāḥ snigdhā vāco lajjitāntāś ca hāsāḥ /
ŚTr, 2, 4.1 kvacit sabhrūbhaṅgaiḥ kvacid api ca lajjāparigataiḥ kvacid bhūritrastaiḥ kvacid api ca līlāvilalitaiḥ /
ŚTr, 2, 15.1 udvṛttaḥ stanabhāra eṣa tarale netre cale bhrūlate rāgādhiṣṭhitam oṣṭhapallavam idaṃ kurvantu nāma vyathām /
ŚTr, 2, 76.2 bhrūcāpākṛṣṭamuktāḥ śravaṇapathagatā nīlapakṣmāṇa ete yāvallīlāvatīnāṃ hṛdi na dhṛtimuṣo dṛṣṭibāṇāḥ patanti //
ŚTr, 2, 79.2 yenaitasmin nirayanagaradvāram udghāṭayantī vāmākṣīṇāṃ bhavati kuṭilā bhrūlatā kuñcikeva //
ŚTr, 3, 26.2 vīkṣyante yan mukhāni prasabham apagatapraśrayāṇāṃ khalānāṃ duḥkhāptasvalpavittasmayapavanavaśānartitabhrūlatāni //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 17.2 nīlotpalair madakalāni vilocanāni bhrūvibhramāśca rucirās tanubhis taraṃgaiḥ //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 13.2 bhrūkṣepajihmāni ca vīkṣitāni cakāra kāmaḥ pramadājanānām //
Bhāgavatapurāṇa
BhāgPur, 1, 19, 26.2 cārvāyatākṣonnasatulyakarṇasubhrvānanaṃ kambusujātakaṇṭham //
BhāgPur, 2, 1, 30.2 tadbhrūvijṛmbhaḥ parameṣṭhidhiṣṇyam āpo 'sya tālū rasa eva jihvā //
BhāgPur, 2, 2, 12.1 adīnalīlāhasitekṣaṇollasadbhrūbhaṅgasaṃsūcitabhūryanugraham /
BhāgPur, 2, 2, 21.1 tasmādbhruvorantaram unnayeta niruddhasaptāyatano 'napekṣaḥ /
BhāgPur, 3, 2, 18.2 yo visphuradbhrūviṭapena bhūmer bhāraṃ kṛtāntena tiraścakāra //
BhāgPur, 3, 8, 27.2 śoṇāyitenādharabimbabhāsā pratyarhayantaṃ sunasena subhrvā //
BhāgPur, 3, 12, 7.1 dhiyā nigṛhyamāṇo 'pi bhruvor madhyāt prajāpateḥ /
BhāgPur, 3, 12, 26.1 hṛdi kāmo bhruvaḥ krodho lobhaś cādharadacchadāt /
BhāgPur, 3, 15, 28.2 vaktraṃ bhruvā kuṭilayā sphuṭanirgamābhyāṃ raktekṣaṇena ca manāg rabhasaṃ dadhānau //
BhāgPur, 3, 15, 48.1 nātyantikaṃ vigaṇayanty api te prasādaṃ kimv anyad arpitabhayaṃ bhruva unnayais te /
BhāgPur, 3, 18, 17.1 tataś ca gadayārātiṃ dakṣiṇasyāṃ bhruvi prabhuḥ /
BhāgPur, 3, 23, 8.1 anye punar bhagavato bhruva udvijṛmbhavibhraṃśitārtharacanāḥ kim urukramasya /
BhāgPur, 3, 28, 30.2 mīnadvayāśrayam adhikṣipad abjanetraṃ dhyāyen manomayam atandrita ullasadbhru //
BhāgPur, 3, 28, 32.2 sammohanāya racitaṃ nijamāyayāsya bhrūmaṇḍalaṃ munikṛte makaradhvajasya //
BhāgPur, 4, 3, 18.2 ye 'bhyāgatān vakradhiyābhicakṣate āropitabhrūbhir amarṣaṇākṣibhiḥ //
BhāgPur, 4, 4, 25.2 śanair hṛdi sthāpya dhiyorasi sthitaṃ kaṇṭhād bhruvor madhyam aninditānayat //
BhāgPur, 4, 8, 45.2 sunāsaṃ subhruvaṃ cārukapolaṃ surasundaram //
BhāgPur, 4, 24, 46.1 padmakośapalāśākṣaṃ sundarabhru sunāsikam /
BhāgPur, 4, 24, 56.2 viśvaṃ vidhvaṃsayanvīryaśauryavisphūrjitabhruvā //
BhāgPur, 4, 25, 25.2 snigdhenāpāṅgapuṅkhena spṛṣṭaḥ premodbhramadbhruvā //
BhāgPur, 4, 25, 30.1 yadeṣa māpāṅgavikhaṇḍitendriyaṃ savrīḍabhāvasmitavibhramadbhruvā /
BhāgPur, 8, 6, 4.2 prasannacārusarvāṅgīṃ sumukhīṃ sundarabhruvam //
BhāgPur, 8, 8, 47.1 savrīḍasmitavikṣiptabhrūvilāsāvalokanaiḥ /
Bhāratamañjarī
BhāMañj, 1, 228.2 bhrūbhaṅgenāpi yaścakre gatabhrūbhaṅgavibhramāḥ //
BhāMañj, 1, 228.2 bhrūbhaṅgenāpi yaścakre gatabhrūbhaṅgavibhramāḥ //
BhāMañj, 1, 235.1 kva sthito bhagavānkaṇvo muniḥ subhrūr mahāyaśāḥ /
BhāMañj, 1, 692.2 sa bhrūbhaṅga ivākopapāṭale kumudakrudhā //
BhāMañj, 1, 889.1 tāsāṃ hāraiśca hāsaiśca dantapatraiśca subhruvām /
BhāMañj, 5, 168.1 na giro marmabhedinyaḥ sabhrūbhaṅgāśca no dṛśaḥ /
BhāMañj, 5, 326.2 bhruveva dṛśyarūpāṇāmupālambhāya yācitaḥ //
BhāMañj, 6, 91.1 bahiḥ sparśānsamutsṛjya bhrūmadhyanihitekṣaṇaḥ /
BhāMañj, 6, 113.1 bhrūmadhye vihitaprāṇā brahmarandhravibhedinaḥ /
BhāMañj, 7, 522.1 hutvā prāṇānalaṃ bāṇairbhrūmadhye nihitekṣaṇaḥ /
BhāMañj, 10, 97.1 bhrūbhaṅgena nivāsitā vanabhuvaṃ śuṣyanmukhāḥ śatravo dṛṣṭā śrīḥ svayamarpitāgryasuhṛdāmuṣṇīṣahārasmitā /
BhāMañj, 13, 724.1 dhanino darpapūrṇasya bhrūbhaṅgādvakradarśinaḥ /
BhāMañj, 13, 816.1 bhrūmadhyanihitajyotir udghāṭya brahmasaṃpuṭam /
BhāMañj, 13, 864.2 bhavedabhāvaḥ sadbhāve bhāvā bhrūbhaṅgabhaṅgurāḥ //
BhāMañj, 13, 1085.2 īṣadunnamitaikabhrūrhāsapallavitādharā //
BhāMañj, 13, 1783.1 lalitadalasarojaproccaṭajjīvahaṃso dṛśamatiśaśisūryāṃ bhrūvibhāge niveśya /
BhāMañj, 16, 52.1 tasya kopāgnitaptasya vṛthā bhrūbhaṅgakāriṇaḥ /
Garuḍapurāṇa
GarPur, 1, 19, 11.2 karṇayośca bhruvoḥ śaṅkhe mastake pratipatkramāt //
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 65, 71.2 viśālonnatā sukhinī daridrā viṣamabhruvaḥ //
GarPur, 1, 65, 72.1 ghanadīrghāsu saktabhrūr bālendūnnatasubhruvaḥ /
GarPur, 1, 65, 72.2 āḍhyo niḥsvaśca khaṇḍabhrūr madhye ca vinatabhruvaḥ //
GarPur, 1, 65, 72.2 āḍhyo niḥsvaśca khaṇḍabhrūr madhye ca vinatabhruvaḥ //
GarPur, 1, 65, 81.1 catvāriṃśacca vakrābhistriṃśadbhrūlagnagāmibhiḥ /
GarPur, 1, 65, 102.1 na pṛthū bālendunibhe bhruvau cātha lalāṭakam /
GarPur, 1, 151, 8.2 dhvastabhrūśaṅkhayugmasya śrutiviplutacakṣuṣaḥ //
Gītagovinda
GītGov, 2, 35.1 hastasrastavilāsavaṃśam anṛjubhrūvallimat ballavī vṛndotsāridṛgantavīkṣitam atisvedārdragaṇḍasthalam /
GītGov, 3, 7.1 cintayāmi tadānanam kuṭilabhru kopabhareṇa /
GītGov, 3, 21.1 bhrūcāpe nihitaḥ kaṭākṣaviśikhaḥ nirmātu marmavyathām śyāmātmā kuṭilaḥ karotu kabarībhāraḥ api mārodyamam /
GītGov, 3, 23.1 bhrūpallavam dhanuḥ apāṅgataraṅgitāni bāṇāḥ guṇaḥ śravaṇapāliḥ iti smareṇa /
GītGov, 10, 22.2 ratiḥ tava kalāvatī ruciracitralekhe bhruvau aho vibudhayauvatam vahasi tanvi pṛthvīgatā //
GītGov, 11, 38.2 asya aṅgam tat alaṃkuru kṣaṇam iha bhrūkṣepalakṣmīlavakrīte dāse iva upasevitapadāmbhoje kutaḥ sambhramaḥ //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 19.2 abhrūbhaṅge 'py adhikasubhagair niścitāṅgaḥ kaṭākṣair deśān etān vanagirinadīsaṃvibhaktān vyatīyāḥ //
Kathāsaritsāgara
KSS, 3, 6, 108.1 miladbhruvaṃ kātarākṣīṃ nyañcaccipiṭanāsikām /
KSS, 4, 1, 9.1 īrṣyāruṣāmabhāve 'pi bhaṅgurabhruṇi rāgiṇi /
Kālikāpurāṇa
KālPur, 55, 28.2 bhruvorupari nāḍīnāṃ trayāṇāṃ prānta ucyate //
Narmamālā
KṣNarm, 1, 82.2 cakāra vikṛtīstāstā nānābhrūnetrakuñcanaiḥ //
KṣNarm, 2, 48.2 kiṃ bhaṇantīti papraccha prollasadbhrūlato muhuḥ //
KṣNarm, 2, 90.1 tato 'vadanmandamandaṃ protkṣiptabhrūlato muhuḥ /
KṣNarm, 3, 75.2 sarvaṃ karomītyavadadbhrūvikārākulo guruḥ //
KṣNarm, 3, 108.3 vahnipātraprahāreṇa dagdhabhrūśmaśrulocanaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 59.0 taccharīraṃ tanniṣṭhaṃ pratiśīrṣakādi romāñcakagadgadikādibhujākṣepavalanaprabhṛti bhrūkṣepakaṭākṣādikaṃ ca na rateścittavṛttirūpatayānukāratvena kasyacitpratibhāti //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 484.2 na vāmanāṃ nātidīrghāṃ nodvahet saṃgatabhruvam //
Rasahṛdayatantra
RHT, 1, 21.1 bhrūyugamadhyagataṃ yacchikhividyunnirmalaṃ jagadbhāsi /
Rasaratnasamuccaya
RRS, 1, 49.1 bhrūyugamadhyagataṃ yacchikhividyutsūryavajjagadbhāsi /
Rasārṇava
RArṇ, 2, 64.2 jvaladbhruvaṃ jvalatkeśaṃ duṣprekṣyaṃ pretaviṣṭaram //
RArṇ, 2, 111.2 yāvad bhrūmadhyam īśānamardhacandraṃ lalāṭakam //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 36.1 bhālaṃ lalāṭamalikaṃ kathayanti godhir bhrūś cillikā ca nayanordhvagaromarājiḥ /
RājNigh, Manuṣyādivargaḥ, 88.0 marmasthānaṃ ca tatproktaṃ bhrūmadhyādiṣvanekadhā //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 46.2 bhrūyugamadhyagataṃ yat śikhividyutsūryavaj jagadbhāsi /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 10.2, 1.0 ata unmeṣād upalakṣyamāṇād apralīyamānasthūlasūkṣmādidehāhambhāvasya yogino 'cireṇaiva bhrūmadhyādau tārakāprakāśarūpo bindur aśeṣavedyasāmānyaprakāśātmā nādaḥ sakalavācakāvibhediśabdanarūpo 'nāhatadhvanirūpo rūpamandhakāre 'pi prakāśanaṃ tejaḥ rasaśca rasanāgre lokottara āsvādaḥ kṣobhakatvena spandatattvasamāsādanavighnabhūtatāvatsaṃtoṣapradatvena vartante //
Tantrāloka
TĀ, 5, 57.1 śrayed bhrūbindunādāntaśaktisopānamālikām /
Toḍalatantra
ToḍalT, Saptamaḥ paṭalaḥ, 33.1 vārāṇasī bhruvormadhye jvalantī locanatraye /
Ānandakanda
ĀK, 1, 15, 490.2 aṣṭame digbhramaḥ śāntirbhrūbhaṅgaścātirodanam //
ĀK, 1, 20, 52.1 niścalākṣo bhruvormadhyaṃ paśyanniścalamānasaḥ /
ĀK, 1, 20, 91.2 viparītāṃ bhruvormadhye paśyenniścalayā dṛśā //
ĀK, 1, 20, 116.1 bījaṃ yāvadbhruvormadhye tāvatkālabhayaṃ na hi /
ĀK, 1, 20, 151.2 vartulaṃ nīlameghābhaṃ bhruvormadhye pratiṣṭhitam //
ĀK, 1, 20, 170.1 bhruvormadhye'ñjanākāre dhyāyedātmānamīśvari /
ĀK, 1, 20, 171.2 viśvataijasam ātmānaṃ dhyāyedbhrūmadhyalocanaḥ //
ĀK, 1, 20, 175.1 lambikā ca bhruvormadhyaṃ nabhaśca brahmarandhrakam /
Āryāsaptaśatī
Āsapt, 2, 110.2 bhrūlatikā ca taveyaṃ bhaṅge rasam adhikam āvahati //
Āsapt, 2, 117.1 ullasitabhrūdhanuṣā tava pṛthunā locanena rucirāṅgi /
Āsapt, 2, 124.1 ullasitabhrūḥ kim atikrāntaṃ cintayasi nistaraṅgākṣi /
Āsapt, 2, 125.1 uddiśya niḥsarantīṃ sakhīm iyaṃ kapaṭakopakuṭilabhrūḥ /
Āsapt, 2, 185.1 kopākṛṣṭabhrūsmaraśarāsane saṃvṛṇu priye patataḥ /
Āsapt, 2, 217.2 nayanam idaṃ sphuṭanakhapadaniveśakṛtakopakuṭilabhru //
Āsapt, 2, 281.1 darśitayamunocchrāye bhrūvibhramabhāji valati tava nayane /
Āsapt, 2, 400.2 bhagnā bhagnā bhrūr iva na tu tasyā vighaṭate maitrī //
Āsapt, 2, 664.2 locanabāṇamucāntarbhrūdhanuṣā kiṇa ivollikhitaḥ //
Śukasaptati
Śusa, 19, 2.13 bhrūcāpākṛṣṭamuktāḥ śravaṇapathajuṣo nīlapakṣmāṇa ete yāvallīlāvatīnāṃ na hṛdi dhṛtimuṣo dṛṣṭibāṇāḥ patanti //
Śāktavijñāna
ŚāktaVij, 1, 15.1 bhruvormadhyagataṃ tv īśaṃ brahmadvāre sadāśivam /
Gheraṇḍasaṃhitā
GherS, 2, 7.3 sthāṇuḥ saṃyamitendriyo 'caladṛśā paśyan bhruvor antare /
GherS, 2, 23.2 bhruvor madhye gatā dṛṣṭiḥ pīṭhaṃ matsyendram ucyate //
GherS, 3, 7.1 kaṇṭhasaṃkocanaṃ kṛtvā bhruvor madhye nirīkṣayet /
GherS, 3, 26.2 yāvad gacched bhruvor madhye tadā sidhyati khecarī //
GherS, 3, 27.3 bhruvor madhye gatā dṛṣṭir mudrā bhavati khecarī //
GherS, 5, 83.1 mukhe ca kumbhakaṃ kṛtvā bhruvor antargataṃ manaḥ /
GherS, 6, 18.1 bhruvor madhye manordhve ca yat tejaḥ praṇavātmakam /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 23.1 tadā tasya bhruvor madhyād rudraḥ prādurabhūt prabhuḥ /
Gorakṣaśataka
GorŚ, 1, 11.2 sthāṇuḥ saṃyamitendriyo 'caladṛśā paśyan bhruvor antaram etan mokṣakavāṭabhedajanakaṃ siddhāsanaṃ procyate //
GorŚ, 1, 16.1 kaṇṭhe syāt ṣoḍaśadalaṃ bhrūmadhye dvidalaṃ tathā /
GorŚ, 1, 63.2 bhruvor antargatā dṛṣṭir mudrā bhavati khecarī //
GorŚ, 1, 91.2 yāvad dṛṣṭir bhruvor madhye tāvat kālabhayaṃ kutaḥ //
Haribhaktivilāsa
HBhVil, 1, 155.2 ya etattārakaṃ brāhmaṇo nityam adhīte sa pāpmānaṃ tarati sa mṛtyuṃ tarati sa bhrūhatyāṃ tarati sa sarvahatyāṃ tarati sa saṃsāraṃ tarati sa sarvaṃ tarati sa vimuktāśrito bhavati so 'mṛtatvaṃ ca gacchati //
HBhVil, 4, 212.1 samārabhya bhruvor madhyam antarālaṃ prakalpayet //
HBhVil, 5, 94.1 kaṇṭhahṛnnābhiguhyeṣu pāyubhrūmadhyayos tathā /
HBhVil, 5, 159.2 dante lalāṭe bhrūmadhye karṇayor netrayor dvayoḥ //
Haṃsadūta
Haṃsadūta, 1, 61.2 naṭadbhrūvallīkaṃ smitanavasudhākelisadanaṃ sphuranmuktāpaṅktipratimaradanaṃ yasya vadanam //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 37.2 sthāṇuḥ saṃyamitendriyo 'caladṛśā paśyed bhruvor antaraṃ hy etan mokṣakapāṭabhedajanakaṃ siddhāsanaṃ procyate //
HYP, Dvitīya upadeśaḥ, 41.1 yāvad dṛṣṭir bhruvor madhye tāvat kālabhayaṃ kutaḥ /
HYP, Tṛtīya upadeshaḥ, 32.2 bhruvor antargatā dṛṣṭir mudrā bhavati khecarī //
HYP, Caturthopadeśaḥ, 39.1 tāre jyotiṣi saṃyojya kiṃcid unnamayed bhruvau /
HYP, Caturthopadeśaḥ, 48.1 bhruvor madhye śivasthānaṃ manas tatra vilīyate /
HYP, Caturthopadeśaḥ, 80.1 unmanyavāptaye śīghraṃ bhrūdhyānaṃ mama saṃmatam /
Janmamaraṇavicāra
JanMVic, 1, 84.1 gaṇḍau śaṅkhau bhruvau kaṣṭaveṣṭāvoṣṭhau kukundare /
Kokilasaṃdeśa
KokSam, 1, 17.2 sabhrūcāpaṃ nayanajaladaṃ prāpya yasyāḥ kṛpāpaṃ tuṇḍīrakṣmā sulabhakavitāsasyavṛddhiḥ samindhe //
KokSam, 1, 30.2 vītasvedāstava viharataḥ pakṣapālīsamīrair ākhinnabhrūvalanam alasairarcayiṣyantyapāṅgaiḥ //
KokSam, 1, 53.1 śrīnandibhrūniyamitamithorodhamābaddhasevān brahmendrādyān kvacana vibudhān sādaraṃ vīkṣamāṇaḥ /
KokSam, 1, 90.1 cārusvacchā śapharanayanā cakravākastanaśrīḥ kallolabhrūḥ kamalavadanā kamraśaivālakeśā /
KokSam, 2, 22.1 nīcīkurvantyalasavalitā netrapātāḥ kuraṅgān vīcīgarvaṃ harati nikhilaṃ vibhramāndolitā bhrūḥ /
KokSam, 2, 63.2 sācīkṛtya sphuradadharayā caṇḍi vaktraṃ bhavatyā subhrūbhaṅgaḥ sajalakaṇikaḥ preṣito mayyapāṅgaḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 21.2, 1.0 ātmasaṃvitter viralatvaṃ sūcayann āha bhrūyugetyādi //
MuA zu RHT, 1, 21.2, 2.1 yat bhrūyugamadhyagataṃ bhrūdvayāntargataṃ sat prakāśate tatra dṛṣṭiṃ nidhāya yoginaḥ paśyanti khecaryā mudrayā haṭhapradīpikāyāṃ padyam /
MuA zu RHT, 1, 21.2, 2.1 yat bhrūyugamadhyagataṃ bhrūdvayāntargataṃ sat prakāśate tatra dṛṣṭiṃ nidhāya yoginaḥ paśyanti khecaryā mudrayā haṭhapradīpikāyāṃ padyam /
MuA zu RHT, 1, 21.2, 2.3 bhruvor antargatā dṛṣṭirmudrā bhavati khecarī //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 20.4 cuṃ gaditvā nvlīṃ modinīvāgdevatāyai namaḥ iti bhrūmadhye /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 15.1 atha khalu tasyāṃ velāyāṃ bhagavato bhrūvivarāntarād ūrṇākośād ekā raśmirniścaritā //
SDhPS, 1, 120.1 atha khalu tasyāṃ velāyāṃ tasya bhagavataścandrasūryapradīpasya tathāgatasya bhrūvivarāntarādūrṇākośādekā raśmirniścaritā //
SDhPS, 17, 47.1 praṇītamukhamaṇḍalaḥ subhrūḥ suparinikṣiptalalāṭo bhavati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 169, 25.2 haṃsalīlāgatiḥ subhrūḥ stanabhārāvanāmitā //
Sātvatatantra
SātT, 5, 21.2 mukhāravindaṃ sunasaṃ subhruvaṃ sukapālinam //