Occurrences

Āpastambagṛhyasūtra
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Kumārasaṃbhava
Laṅkāvatārasūtra
Liṅgapurāṇa
Suśrutasaṃhitā
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Kālikāpurāṇa
Toḍalatantra
Ānandakanda
Śāktavijñāna
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā

Āpastambagṛhyasūtra
ĀpGS, 4, 5.1 aṅguṣṭhenopamadhyamayā cāṅgulyā darbhaṃ saṃgṛhyottareṇa yajuṣā tasyā bhruvor antaraṃ saṃmṛjya prācīnaṃ nirasyet //
Lalitavistara
LalVis, 7, 97.8 ūrṇā mahārāja sarvārthasiddhasya kumārasya bhruvormadhye jātā himarajataprakāśā /
Mahābhārata
MBh, 3, 66, 5.2 asyāś caiva bhruvor madhye sahajaḥ piplur uttamaḥ /
MBh, 3, 178, 22.1 sa ātmā puruṣavyāghra bhruvor antaram āśritaḥ /
MBh, 5, 137, 1.3 saṃhatya ca bhruvor madhyaṃ na kiṃcid vyājahāra ha //
MBh, 6, BhaGī 5, 27.1 sparśānkṛtvā bahirbāhyāṃścakṣuścaivāntare bhruvoḥ /
MBh, 6, BhaGī 8, 10.2 bhruvormadhye prāṇamāveśya samyaksa taṃ paraṃ puruṣamupaiti divyam //
MBh, 6, 78, 25.2 ājaghāna bhruvor madhye nārācaistribhir āśugaiḥ //
MBh, 6, 109, 29.2 ājaghāna bhruvor madhye nārācena paraṃtapa //
MBh, 7, 24, 39.1 sa durmukhaṃ bhruvor madhye nārācena vyatāḍayat /
MBh, 7, 171, 53.2 ājaghāna bhruvor madhye dhṛṣṭadyumnaṃ paraṃtapaḥ //
MBh, 8, 12, 50.1 tato 'vidhyad bhruvor madhye nārācenārjuno bhṛśam /
MBh, 8, 40, 31.2 sāyakair daśabhī rājan bhruvor madhye samārdayat //
MBh, 8, 44, 17.2 śikhaṇḍinaṃ tribhir bāṇair bhruvor madhye vyatāḍayat //
MBh, 10, 8, 59.3 śilīmukhena cāpyenaṃ bhruvor madhye samārdayat //
MBh, 12, 271, 23.1 bhruvor anantarāstasya grahā dānavasattama /
Rāmāyaṇa
Rām, Ay, 20, 2.1 tadā tu baddhvā bhrukuṭīṃ bhruvor madhye nararṣabhaḥ /
Saundarānanda
SaundĀ, 15, 2.1 nāsāgre vā lalāṭe vā bhruvorantara eva vā /
Amarakośa
AKośa, 2, 357.2 kūrcamastrī bhruvormadhyaṃ tārakākṣṇaḥ kanīnikā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 4, 31.1 netrayor bāhyato 'pāṅgau bhruvoḥ pucchāntayoradhaḥ /
AHS, Śār., 4, 31.2 tathopari bhruvor nimnāvāvartāvāndhyam eṣu tu //
AHS, Śār., 4, 33.1 bhruvor madhye traye 'pyatra śalye jīved anuddhṛte /
AHS, Utt., 16, 21.2 aśāntau sarvathā manthe bhruvorupari dāhayet //
AHS, Utt., 23, 4.2 bhruvor madhyaṃ lalāṭaṃ ca patatīvātivedanam //
Kirātārjunīya
Kir, 4, 7.1 manoramaṃ prāpitam antaraṃ bhruvor alaṃkṛtaṃ kesarareṇuṇāṇunā /
Kumārasaṃbhava
KumSaṃ, 1, 47.1 tasyāḥ śalākāñjananirmiteva kāntir bhruvor ānatalekhayor yā /
Laṅkāvatārasūtra
LAS, 2, 79.2 indriye indriye kyanto romakūpe bhruvoḥ kati //
Liṅgapurāṇa
LiPur, 1, 8, 2.2 yogasthānamadho nābherāvartaṃ madhyamaṃ bhruvoḥ //
LiPur, 1, 37, 35.1 tatastaṃ cāsṛjadbrahmā bhruvormadhyena cācyutam /
LiPur, 1, 104, 19.2 bhruvor ante sadā sadbhir dṛṣṭāyātyantabhānave //
LiPur, 2, 21, 28.1 dvādaśānte bhruvormadhye tālumadhye gale kramāt /
LiPur, 2, 35, 5.1 bhruvormadhye nyaseddivyaṃ mauktikaṃ munisattamāḥ /
Suśrutasaṃhitā
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Utt., 16, 4.1 bhruvoradhastāt parimucya bhāgau pakṣmāśritaṃ caikamato 'vakṛntet /
Yājñavalkyasmṛti
YāSmṛ, 3, 278.2 stanāntaraṃ bhruvor madhyaṃ tenānāmikayā spṛśet //
Bhāgavatapurāṇa
BhāgPur, 2, 2, 21.1 tasmādbhruvorantaram unnayeta niruddhasaptāyatano 'napekṣaḥ /
BhāgPur, 3, 12, 7.1 dhiyā nigṛhyamāṇo 'pi bhruvor madhyāt prajāpateḥ /
BhāgPur, 4, 4, 25.2 śanair hṛdi sthāpya dhiyorasi sthitaṃ kaṇṭhād bhruvor madhyam aninditānayat //
Kālikāpurāṇa
KālPur, 55, 28.2 bhruvorupari nāḍīnāṃ trayāṇāṃ prānta ucyate //
Toḍalatantra
ToḍalT, Saptamaḥ paṭalaḥ, 33.1 vārāṇasī bhruvormadhye jvalantī locanatraye /
Ānandakanda
ĀK, 1, 20, 52.1 niścalākṣo bhruvormadhyaṃ paśyanniścalamānasaḥ /
ĀK, 1, 20, 91.2 viparītāṃ bhruvormadhye paśyenniścalayā dṛśā //
ĀK, 1, 20, 116.1 bījaṃ yāvadbhruvormadhye tāvatkālabhayaṃ na hi /
ĀK, 1, 20, 151.2 vartulaṃ nīlameghābhaṃ bhruvormadhye pratiṣṭhitam //
ĀK, 1, 20, 170.1 bhruvormadhye'ñjanākāre dhyāyedātmānamīśvari /
ĀK, 1, 20, 175.1 lambikā ca bhruvormadhyaṃ nabhaśca brahmarandhrakam /
Śāktavijñāna
ŚāktaVij, 1, 15.1 bhruvormadhyagataṃ tv īśaṃ brahmadvāre sadāśivam /
Gheraṇḍasaṃhitā
GherS, 2, 7.3 sthāṇuḥ saṃyamitendriyo 'caladṛśā paśyan bhruvor antare /
GherS, 2, 23.2 bhruvor madhye gatā dṛṣṭiḥ pīṭhaṃ matsyendram ucyate //
GherS, 3, 7.1 kaṇṭhasaṃkocanaṃ kṛtvā bhruvor madhye nirīkṣayet /
GherS, 3, 26.2 yāvad gacched bhruvor madhye tadā sidhyati khecarī //
GherS, 3, 27.3 bhruvor madhye gatā dṛṣṭir mudrā bhavati khecarī //
GherS, 5, 83.1 mukhe ca kumbhakaṃ kṛtvā bhruvor antargataṃ manaḥ /
GherS, 6, 18.1 bhruvor madhye manordhve ca yat tejaḥ praṇavātmakam /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 23.1 tadā tasya bhruvor madhyād rudraḥ prādurabhūt prabhuḥ /
Gorakṣaśataka
GorŚ, 1, 11.2 sthāṇuḥ saṃyamitendriyo 'caladṛśā paśyan bhruvor antaram etan mokṣakavāṭabhedajanakaṃ siddhāsanaṃ procyate //
GorŚ, 1, 63.2 bhruvor antargatā dṛṣṭir mudrā bhavati khecarī //
GorŚ, 1, 91.2 yāvad dṛṣṭir bhruvor madhye tāvat kālabhayaṃ kutaḥ //
Haribhaktivilāsa
HBhVil, 4, 212.1 samārabhya bhruvor madhyam antarālaṃ prakalpayet //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 37.2 sthāṇuḥ saṃyamitendriyo 'caladṛśā paśyed bhruvor antaraṃ hy etan mokṣakapāṭabhedajanakaṃ siddhāsanaṃ procyate //
HYP, Dvitīya upadeśaḥ, 41.1 yāvad dṛṣṭir bhruvor madhye tāvat kālabhayaṃ kutaḥ /
HYP, Caturthopadeśaḥ, 48.1 bhruvor madhye śivasthānaṃ manas tatra vilīyate /