Occurrences

Śatapathabrāhmaṇa
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Kāvyādarśa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Gītagovinda
Janmamaraṇavicāra

Śatapathabrāhmaṇa
ŚBM, 1, 3, 4, 10.2 sa dve tṛṇe ādāya tiraścī nidadhāti savitur bāhū stha ity ayaṃ vai stupaḥ prastaro 'thāsyaite bhruvāveva tiraścī nidadhāti tasmād ime tiraścyau bhruvau kṣatraṃ vai prastaro viśa itaram barhiḥ kṣatrasya caiva viśaśca vidhṛtyai tasmāt tiraścī nidadhāti tasmād v eva vidhṛtī nāma //
ŚBM, 10, 1, 1, 8.2 karṇāv iti pumāṃsau bhruvāv iti striyau /
Ṛgvedakhilāni
ṚVKh, 2, 12, 4.1 bhruvau lalāṭe ca tathā ca karṇau hanū kapolau chubukas tathā ca /
Carakasaṃhitā
Ca, Śār., 7, 11.2 tadyathā dve jaṅghāpiṇḍike dve ūrupiṇḍike dvau sphicau dvau vṛṣaṇau ekaṃ śephaḥ dve ukhe dvau vaṅghaṇau dvau kukundarau ekaṃ vastiśīrṣam ekamudaraṃ dvau stanau dvau śleṣmabhuvau dve bāhupiṇḍike cibukamekaṃ dvāvoṣṭhau dve sṛkkaṇyau dvau dantaveṣṭakau ekaṃ tālu ekā galaśuṇḍikā dve upajihvike ekā gojihvikā dvau gaṇḍau dve karṇaśaṣkulike dvau karṇaputrakau dve akṣikūṭe catvāryakṣivartmāni dve akṣikanīnike dve bhruvau ekāvaṭuḥ catvāri pāṇipādahṛdayāni //
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Indr., 7, 29.1 vyāvṛttamūrdhajihvāsyo bhruvau yasya ca vicyute /
Ca, Indr., 10, 6.1 bhruvau yasya cyute sthānādantardāhaśca dāruṇaḥ /
Mahābhārata
MBh, 12, 193, 17.1 upasthitakṛtau tatra nāsikāgram adho bhruvau /
MBh, 12, 335, 46.2 gaṅgā sarasvatī puṇyā bhruvāvāstāṃ mahānadī //
Rāmāyaṇa
Rām, Yu, 38, 9.1 keśāḥ sūkṣmāḥ samā nīlā bhruvau cāsaṃgate mama /
Rām, Utt, 26, 11.1 yasyā vaktraṃ śaśinibhaṃ bhruvau cāpanibhe śubhe /
Amarakośa
AKośa, 2, 357.1 lalāṭam alikaṃ godhirūrdhve dṛgbhyāṃ bhruvau striyau /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 131.2 bhruvau ca bhugne na tathāpy aduṣṭasyāsti me bhayam //
Matsyapurāṇa
MPur, 55, 15.2 athottarāphalgunibhe bhruvau ca viśveśvarāyeti ca pūjanīye //
MPur, 57, 11.1 nāsā ca nāthāya vanauṣadhīnāmānandabhūtāya punarbhruvau ca /
MPur, 60, 25.2 nama ugrāya lokeśaṃ laliteti punarbhruvau //
Suśrutasaṃhitā
Su, Sū., 31, 10.1 keśāḥ sīmantino yasya saṃkṣipte vinate bhruvau /
Viṣṇusmṛti
ViSmṛ, 96, 92.1 kanīnike akṣikūṭe śaṣkulī karṇau karṇapattrakau gaṇḍau bhruvau śaṅkhau dantaveṣṭau oṣṭhau kakundare vaṅkṣaṇau vṛṣaṇau vṛkkau śleṣmasaṃghātikau stanau upajihvā sphicau bāhū jaṅghe ūrū piṇḍike tālūdaraṃ bastiśīrṣau cibukaṃ galaśuṇḍike avaṭuścetyasmin śarīre sthānāni //
Yājñavalkyasmṛti
YāSmṛ, 3, 96.2 karṇau śaṅkhau bhruvau dantaveṣṭāv oṣṭhau kakundare //
Garuḍapurāṇa
GarPur, 1, 65, 102.1 na pṛthū bālendunibhe bhruvau cātha lalāṭakam /
Gītagovinda
GītGov, 10, 22.2 ratiḥ tava kalāvatī ruciracitralekhe bhruvau aho vibudhayauvatam vahasi tanvi pṛthvīgatā //
Janmamaraṇavicāra
JanMVic, 1, 84.1 gaṇḍau śaṅkhau bhruvau kaṣṭaveṣṭāvoṣṭhau kukundare /