Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Sāmavidhānabrāhmaṇa
Taittirīyāraṇyaka
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Ṛgveda
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Ānandakanda
Gheraṇḍasaṃhitā
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 1, 70, 4.2 vi te cṛtyantāṃ vicṛto hi santi bhrūṇaghni pūṣan duritāni mṛṣṭā //
Atharvaveda (Śaunaka)
AVŚ, 6, 112, 3.2 vi te mucyantāṃ vimuco hi santi bhrūṇaghni pūṣan duritāni mṛkṣva //
AVŚ, 6, 113, 2.2 nadīnāṃ phenāṁ anu tān vi naśya bhrūṇaghni pūṣan duritāni mṛkṣva //
Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 26.1 vṛddhiṃ ca bhrūṇahatyāṃ ca tulayā samatolayat /
BaudhDhS, 1, 10, 26.2 atiṣṭhad bhrūṇahā koṭyāṃ vārddhuṣiḥ samakampata //
BaudhDhS, 1, 18, 13.3 na tena bhrūṇahā bhavati manyus tan manyum ṛcchati /
BaudhDhS, 2, 1, 2.1 bhrūṇahā dvādaśa samāḥ //
BaudhDhS, 2, 2, 32.1 yad arvācīnam eno bhrūṇahatyāyās tasmān mucyata iti //
BaudhDhS, 3, 5, 5.0 jñānakṛtebhyo 'jñānakṛtebhyaś copapātakebhyaḥ saptarātrāt pramucyate dvādaśarātrād bhrūṇahananaṃ gurutalpagamanaṃ suvarṇastainyaṃ surāpānam iti ca varjayitvā //
BaudhDhS, 3, 6, 11.1 saptarātraṃ pītvā bhrūṇahananaṃ gurutalpagamanaṃ suvarṇastainyaṃ surāpānam iti ca punāti //
BaudhDhS, 3, 7, 2.1 yathā steno yathā bhrūṇahaivam eṣa bhavati yo 'yonau retaḥ siñcati //
BaudhDhS, 4, 1, 20.2 tāṃ grāmamadhye vikhyāpya bhrūṇaghnīṃ nirdhamed gṛhāt //
BaudhDhS, 4, 1, 29.2 api bhrūṇahanaṃ māsāt punanty aharahardhṛtāḥ //
BaudhDhS, 4, 5, 31.2 mucyate sarvapāpebhyo yadi na bhrūṇahā bhavet //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 22.2 atra steno 'steno bhavati bhrūṇahābhrūṇahā cāṇḍālo 'caṇḍālaḥ paulkaso 'paulkasaḥ śramaṇo 'śramaṇas tāpaso 'tāpasaḥ /
BĀU, 4, 3, 22.2 atra steno 'steno bhavati bhrūṇahābhrūṇahā cāṇḍālo 'caṇḍālaḥ paulkaso 'paulkasaḥ śramaṇo 'śramaṇas tāpaso 'tāpasaḥ /
Gautamadharmasūtra
GautDhS, 2, 8, 11.1 bhrūṇaghnāvekṣitam //
GautDhS, 3, 2, 1.1 tyajet pitaraṃ rājaghātakaṃ śūdrayājakaṃ śūdrārthayājakaṃ vedaviplāvakaṃ bhrūṇahanaṃ yaś cāntyāvasāyibhiḥ saha saṃvased antyāvasāyinyāṃ ca //
GautDhS, 3, 3, 9.1 bhrūṇahani hīnavarṇasevāyāṃ ca strī patati //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 5, 16.1 etena kalpena bhrūṇahā pūrvam etena brahmahā śuddhāśuddhīyam uttaram etena suvarṇasteno 'bhitripṛṣṭham ity abhi tripṛṣṭham iti //
Taittirīyāraṇyaka
TĀ, 2, 8, 2.0 yathā steno yathā bhrūṇahaivam eṣa bhavati yo 'yonau retaḥ siñcati //
Vasiṣṭhadharmasūtra
VasDhS, 2, 42.2 atiṣṭhad bhrūṇahā koṭyāṃ vārdhuṣiḥ samakampateti //
VasDhS, 3, 18.2 na tena bhrūṇahā sa syān manyus tanmanyum ṛcchatīti //
VasDhS, 17, 71.2 bhrūṇāni tāvanti hatāni tābhyāṃ mātāpitṛbhyām iti dharmavādaḥ //
VasDhS, 20, 23.1 bhrūṇahanaṃ vakṣyāmo brāhmaṇaṃ hatvā bhrūṇahā bhavaty avijñātaṃ ca garbham //
VasDhS, 20, 25.1 bhrūṇahāgnim upasamādhāya juhuyād etāḥ //
VasDhS, 28, 7.2 bhartṛvadho bhrūṇahatyā svasya garbhasya pātanam //
Āpastambadharmasūtra
ĀpDhS, 1, 19, 15.2 annāde bhrūṇahā mārṣṭi anenā abhiśaṃsati /
ĀpDhS, 1, 28, 21.0 atha bhrūṇahā śvājinaṃ kharājinaṃ vā bahirloma paridhāya puruṣaśiraḥ pratīpānārtham ādāya //
ĀpDhS, 1, 29, 1.1 khaṭvāṅgam daṇḍārthe karmanāmadheyaṃ prabruvāṇaś caṅkramyeta ko bhrūṇaghne bhikṣām iti /
Ṛgveda
ṚV, 10, 155, 2.1 catto itaś cattāmutaḥ sarvā bhrūṇāny āruṣī /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 87.0 brahmabhrūṇavṛtreṣu kvip //
Carakasaṃhitā
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Mahābhārata
MBh, 1, 78, 32.2 bhrūṇahetyucyate brahman sa iha brahmavādibhiḥ //
MBh, 1, 78, 33.2 nopaiti sa ca dharmeṣu bhrūṇahetyucyate budhaiḥ /
MBh, 3, 82, 90.2 yakṣiṇyās tu prasādena mucyate bhrūṇahatyayā //
MBh, 5, 35, 39.1 bhrūṇahā gurutalpī ca yaśca syāt pānapo dvijaḥ /
MBh, 5, 38, 4.1 cikitsakaḥ śalyakartāvakīrṇī stenaḥ krūro madyapo bhrūṇahā ca /
MBh, 12, 15, 55.2 na tena bhrūṇahā sa syānmanyustaṃ manyum ṛcchati //
MBh, 12, 20, 8.2 dhanena tṛṣito 'buddhyā bhrūṇahatyāṃ na budhyate //
MBh, 12, 27, 20.2 kṛṣṇaṃ ca puṇḍarīkākṣaṃ kilbiṣī bhrūṇahā yathā //
MBh, 12, 56, 30.2 na tena bhrūṇahā sa syānmanyustaṃ manum ṛcchati //
MBh, 12, 56, 32.2 brahmaghne gurutalpe ca bhrūṇahatye tathaiva ca //
MBh, 12, 86, 26.2 yo hanyāt pitarastasya bhrūṇahatyām avāpnuyuḥ //
MBh, 12, 109, 26.2 teṣāṃ pāpaṃ bhrūṇahatyāviśiṣṭaṃ tasmānnānyaḥ pāpakṛd asti loke //
MBh, 12, 146, 8.2 kartā pāpasya mahato bhrūṇahā kim ihāgataḥ //
MBh, 12, 148, 24.3 trīṇi varṣāṇyupāsyāgniṃ bhrūṇahā vipramucyate //
MBh, 12, 148, 25.2 pramīyamāṇān unmocya bhrūṇahā vipramucyate //
MBh, 12, 155, 6.1 surāpo 'saṃmatādāyī bhrūṇahā gurutalpagaḥ /
MBh, 12, 159, 44.1 bhrūṇahāhavamadhye tu śudhyate śastrapātitaḥ /
MBh, 12, 254, 43.2 na manye bhrūṇahatyāpi viśiṣṭā tena karmaṇā //
MBh, 12, 346, 9.1 na hi no bhrūṇahā kaścid rājāpathyo 'nṛto 'pi vā /
MBh, 12, 348, 9.2 rājā vā rājaputro vā bhrūṇahatyaiva yujyate //
MBh, 13, 23, 30.2 bhrūṇahatyāsamaṃ caitad ubhayaṃ yo niṣevate //
MBh, 13, 90, 6.1 kitavo bhrūṇahā yakṣmī paśupālo nirākṛtiḥ /
MBh, 13, 123, 8.1 surāpo 'saṃmatādāyī bhrūṇahā gurutalpagaḥ /
MBh, 14, 50, 18.1 surāpo brahmahā steyī bhrūṇahā gurutalpagaḥ /
Manusmṛti
ManuS, 4, 208.1 bhrūṇaghnāvekṣitaṃ caiva saṃspṛṣṭaṃ cāpy udakyayā /
ManuS, 8, 317.1 annāde bhrūṇahā mārṣṭi patyau bhāryāpacāriṇī /
ManuS, 11, 249.2 api bhrūṇahanaṃ māsāt punanty ahar ahaḥ kṛtāḥ //
Rāmāyaṇa
Rām, Ay, 66, 38.2 kasmāt sa daṇḍakāraṇye bhrūṇaheva vivāsitaḥ //
Rām, Ay, 68, 4.1 bhrūṇahatyām asi prāptā kulasyāsya vināśanāt /
Rām, Ki, 11, 34.2 hanyāt sa bhrūṇahā loke tvadvidhaṃ madamohitam //
Kūrmapurāṇa
KūPur, 1, 2, 46.2 akurvāṇastu viprendrā bhrūṇahā tu prajāyate //
KūPur, 1, 28, 7.2 bhrūṇahatyā vīrahatyā prajāyete nareśvara //
Liṅgapurāṇa
LiPur, 1, 15, 8.2 vīrahā lakṣamātreṇa bhrūṇahā koṭimabhyaset //
LiPur, 1, 15, 27.1 evaṃ kṛtvā kṛtaghno 'pi brahmahā bhrūṇahā tathā /
LiPur, 1, 65, 174.1 mātṛhā pitṛhā caiva vīrahā bhrūṇahā tathā /
Matsyapurāṇa
MPur, 32, 32.3 bhrūṇahetyucyate brahmansa ceha brahmavādibhiḥ //
MPur, 144, 45.2 bhrūṇahatyā prajānāṃ na tathā hyevaṃ pravartate //
Nāradasmṛti
NāSmṛ, 2, 12, 25.2 te cen na dadyus tāṃ bhartre te syur bhrūṇahabhiḥ samāḥ //
NāSmṛ, 2, 12, 26.2 tāvatyo bhrūṇahatyāḥ syus tasya yo na dadāti tām //
NāSmṛ, 2, 19, 52.1 viśirāḥ puruṣaḥ kāryo lalāṭe bhrūṇaghātinaḥ /
Vaikhānasadharmasūtra
VaikhDhS, 3, 14.0 vaiśyān nṛpāyām āyogavas tantuvāyaḥ paṭakartā vastrakāṃsyopajīvī gūḍhācārāt pulindo 'raṇyavṛttir duṣṭamṛgasattvaghātī śūdrāt kṣatriyāyāṃ pulkasaḥ kṛtakāṃ vārkṣāṃ vā surāṃ hutvā pācako vikrīṇīta coravṛttād velavo janbhananartanagānakṛtyaḥ śūdrād vaiśyāyāṃ vaidehakaḥ śūdrāspṛśyas tair apy abhojyānno vanyavṛttir ajamahiṣagopālas tadrasān vikrayī cauryāc cakriko lavaṇatailapiṇyākajīvī śūdrād brāhmaṇyāṃ caṇḍālaḥ sīsakālāyasābharaṇo vardhrābandhakaṇṭhaḥ kakṣerīyukto yatas tataś caran sarvakarmabahiṣkṛtaḥ pūrvāhṇe grāmādau vīthyām anyatrāpi malāny apakṛṣya bahir apohayati grāmād bahir dūre svajātīyair nivaset madhyāhnāt paraṃ grāme na viśati viśec ced rājñā vadhyo 'nyathā bhrūṇahatyām avāpnoty antarālavratyāś ca cūcukād viprāyāṃ takṣako 'spṛśyo jhallarīhasto dārukāraḥ suvarṇakāro 'yaskāraḥ kāṃsyakāro vā kṣatriyāyāṃ matsyabandhur matsyabandhī vaiśyāyāṃ sāmudraḥ samudrapaṇyajīvī matsyaghātī ca syāt //
Viṣṇupurāṇa
ViPur, 2, 6, 8.1 bhrūṇahā guruhantā ca goghnaśca munisattama /
Viṣṇusmṛti
ViSmṛ, 51, 17.1 bhrūṇaghnāvekṣitam udakyāsaṃspṛṣṭaṃ patatriṇāvalīḍhaṃ śunā saṃspṛṣṭaṃ gavāghrātaṃ ca //
Yājñavalkyasmṛti
YāSmṛ, 1, 64.1 aprayacchan samāpnoti bhrūṇahatyām ṛtāv ṛtau /
Bhāratamañjarī
BhāMañj, 13, 671.2 saṃmukhaḥ khaḍgadalito bhrūṇahā mucyate yudhi //
BhāMañj, 13, 1674.1 kṛmistriḥsaptakṛtvaśca bhavati bhrūṇahā naraḥ /
Garuḍapurāṇa
GarPur, 1, 95, 14.1 aprayacchansamāpnoti bhrūṇahatyāmṛtāvṛtau /
Ānandakanda
ĀK, 1, 2, 207.2 gohatyāniyutaṃ devi bhrūṇahatyāśatāni ca //
ĀK, 1, 9, 23.1 bhrūṇahā gurughātī ca goghnaḥ strībālaghātakaḥ /
Gheraṇḍasaṃhitā
GherS, 3, 43.1 brahmahā bhrūṇahā caiva surāpo gurutalpagaḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 61.1 kuryād vākyaṃ dvijānāṃ tu anyathā bhrūṇahā bhavet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 85, 90.2 bhrūṇahā svarṇahartā ca mucyante nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 95.1 liṅgaṃ pratiṣṭhitaṃ hyekaṃ daśabhrūṇahanaṃ bhavet /
SkPur (Rkh), Revākhaṇḍa, 153, 20.2 tena bhrūṇahatenaiva pāpena sahasā dvijaḥ //